Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
bhēdābhēdau sapadigalitau puṇyapāpē viśīrṇē
māyāmōhau kṣayamadhigatau naṣṭasandēhavr̥ttī |
śabdātītaṁ triguṇarahitaṁ prāpya tattvāvabōdhaṁ
nistraiguṇyē pathi vicaratāṁ kō vidhiḥ kō niṣēdhaḥ || 1 ||
yassvātmānaṁ sakalavapuṣāmēkamantarbahisthaṁ
dr̥ṣṭvā pūrṇaṁ khamiva satataṁ sarvabhāṇḍasthamēkam |
nānyatkāryaṁ kimapi ca tathā kāraṇādbhinnarūpaṁ
nistraiguṇyē pathi vicaratāṁ kō vidhiḥ kō niṣēdhaḥ || 2 ||
yadvannadyō:’mbudhimadhigatāssāgaratvaṁ prapannāḥ
taddvajjīvāssamarasagatāḥ citsvarūpaṁ prapannāḥ |
vācātītē samarasaghanē saccidānandarūpē
nistraiguṇyē pathi vicaratāṁ kō vidhiḥ kō niṣēdhaḥ || 3 ||
hēmnaḥ kāryaṁ hutavahagataṁ hēmatāmēti tadvat
kṣīraṁ kṣīrē samarasagataṁ tōyamēvāmbumadhyē |
ēvaṁ sarvaṁ samarasagataṁ tvaṁ padaṁ tatpadārthē
nistraiguṇyē pathi vicaratāṁ kō vidhiḥ kō niṣēdhaḥ || 4 ||
kaścātrāhaṁ kimapi ca bhavān kō:’yamatra prapañcaḥ
svāntarvēdyē gaganasadr̥śē pūrṇatattvaprakāśē |
ānandākhyē samarasaghanē bāhya antarvilīnē
nistraiguṇyē pathi vicaratāṁ kō vidhiḥ kō niṣēdhaḥ || 5 ||
dr̥ṣṭvā sarvaṁ paramamamr̥taṁ svaprakāśasvarūpaṁ
budhvātmānaṁ vimalamacalaṁ saccidānandarūpam |
brahmādhāraṁ sakalajagatāṁ sākṣiṇaṁ nirviśēṣaṁ
nistraiguṇyē pathi vicaratāṁ kō vidhiḥ kō niṣēdhaḥ || 6 ||
kāryākāryaṁ kimapi caratō naivakartr̥tvamasti
jīvanmuktissthitiriha gatā dagdhavastrāvabhāsā |
ēvaṁ dēhē pracalitatayā dr̥śyamānassa muktō
nistraiguṇyē pathi vicaratāṁ kō vidhiḥ kō niṣēdhaḥ || 7 ||
yasmin viśvaṁ sakalabhuvanaṁ saindhavaṁ sindhumadhyē
pr̥thvyambvagniśvasanagaganaṁ jīvabhāvakramēṇa |
yadyallīnaṁ tadidamakhilaṁ saccidānandarūpaṁ
nistraiguṇyē pathi vicaratāṁ kō vidhiḥ kō niṣēdhaḥ || 8 ||
satyaṁ satyaṁ paramamamr̥taṁ śānti kalyāṇahētuṁ
māyāraṇyē dahanamamalaṁ śāntinirvāṇadīpam |
tējōrāśiṁ nigamasadanaṁ vyāsaputrāṣṭakaṁ yaḥ
prātaḥkālē paṭhati sahasā yāti nirvāṇamārgam || 9 ||
iti śukāṣṭakam |
See more śrī guru stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.