Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīsamañcitamavyayaṁ paramaprakāśamagōcaraṁ
bhēdavarjitamapramēyamanantamujhjhitakalmaṣam |
nirmalaṁ nigamāntamadbhutamapyatarkyamanuttamaṁ
prātarēva hi mānasē gurupādukādvayamāśrayē || 1 ||
nādabindukalātmakaṁ daśanādavēdavinōditaṁ
mantrarājaparājitaṁ nijamaṇḍalāntarabhāsitam |
pañcavarṇamakhaṇḍamadbhutamādikāraṇamacyutaṁ
prātarēva hi mānasē gurupādukādvayamāśrayē || 2 ||
hantacārumakhaṇḍanādamanēkavarṇamarūpakaṁ
śabdajālamayaṁ carācarajantudēhanirāsinam |
cakrarājamanāhatōdbhavamēghavarṇamatatparaṁ
prātarēva hi mānasē gurupādukādvayamāśrayē || 3 ||
buddhirūpamabaddhakaṁ tridaivakūṭasthanivāsinaṁ
niścayaṁ nirataprakāśamanēkasadrucirūpakam |
paṅkajāntarakhēlanaṁ nijaśuddhasakhyamagōcaraṁ
prātarēva hi mānasē gurupādukādvayamāśrayē || 4 ||
pañca pañca hr̥ṣīkadēhamanaścatuṣka parasparaṁ
pañcabhūtanikāmaṣaṭkasamīraśabdamabhīkaram |
pañcakōśaguṇatrayādisamastadharmavilakṣaṇaṁ
prātarēva hi mānasē gurupādukādvayamāśrayē || 5 ||
pañcamudrasulakṣyadarśanabhāvamātranirūpaṇaṁ
vidyudādidagaddhagitavinōdakānti vivartanam |
cinmayatrayavartinaṁ sadasadvivēkamamāyikaṁ
prātarēva hi mānasē gurupādukādvayamāśrayē || 6 ||
pañcavarṇaśukaṁ samastarucirvicitravicāriṇaṁ
candrasūryacidāgnimaṇḍalamaṇḍitaṁ ghanacinmayam |
citkalāparipūrṇamaṇḍalacitsamādhinirīkṣitaṁ
prātarēva hi mānasē gurupādukādvayamāśrayē || 7 ||
sthūlasūkṣmasakāraṇāntara khēlanaṁ paripālanaṁ
viśvataijapaprājñacētasamantarātmanijasthitim |
sarvakāraṇamīśvaraṁ niṭalāntarālavihāriṇaṁ
prātarēva hi mānasē gurupādukādvayamāśrayē || 8 ||
taptakāñcanadīpyamāna mahānurūpamarūpakaṁ
candrakāntaratārakairavamujjvalaṁ paramaṁ padam |
nīlanīradamadhyamasthitavidyudābhavibhāsitaṁ
prātarēva hi mānasē gurupādukādvayamāśrayē || 9 ||
iti pādukāṣṭakam |
See more śrī guru stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.