Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
cāmuṇḍikāmbā śrīkaṇṭhaḥ pārvatī paramēśvaraḥ |
mahārājñī mahādēvaḥ sadārādhyā sadāśivaḥ || 1 ||
śivārdhāṅgī śivārdhāṅgō bhairavī kālabhairavaḥ |
śaktitritayarūpāḍhyā mūrtitritayarūpavān || 2 ||
kāmakōṭisupīṭhasthā kāśīkṣētrasamāśrayaḥ |
dākṣāyaṇī dakṣavairi śūlinī śūladhārakaḥ || 3 ||
hrīṅkārapañjaraśukī hariśaṅkararūpavān |
śrīmadgaṇēśajananī ṣaḍānanasujanmabhūḥ || 4 ||
pañcaprētāsanārūḍhā pañcabrahmasvarūpabhr̥t |
caṇḍamuṇḍaśiraśchētrī jalandharaśirōharaḥ || 5 ||
siṁhavāhā vr̥ṣārūḍhaḥ śyāmābhā sphaṭikaprabhaḥ |
mahiṣāsurasaṁhartrī gajāsuravimardanaḥ || 6 ||
mahābalācalāvāsā mahākailāsavāsabhūḥ |
bhadrakālī vīrabhadrō mīnākṣī sundarēśvaraḥ || 7 ||
bhaṇḍāsurādisaṁhartrī duṣṭāndhakavimardanaḥ |
madhukaiṭabhasaṁhartrī madhurāpuranāyakaḥ || 8 ||
kālatrayasvarūpāḍhyā kāryatrayavidhāyakaḥ |
girijātā girīśaśca vaiṣṇavī viṣṇuvallabhaḥ || 9 ||
viśālākṣī viśvanādhaḥ puṣpāstrā viṣṇumārgaṇaḥ |
kausumbhavasanōpētā vyāghracarmāmbarāvr̥taḥ || 10 ||
mūlaprakr̥tirūpāḍhyā parabrahmasvarūpavān |
ruṇḍamālāvibhūṣāḍhyā lasadrudrākṣamālikaḥ || 11 ||
manōrūpēkṣukōdaṇḍā mahāmērudhanurdharaḥ |
candracūḍā candramaulirmahāmāyā mahēśvaraḥ || 12 ||
mahākālī mahākālō divyarūpā digambaraḥ |
bindupīṭhasukhāsīnā śrīmadōṅkārapīṭhagaḥ || 13 ||
haridrākuṅkumāliptā bhasmōddhūlitavigrahaḥ |
mahāpadmāṭavīlōlā mahābilvāṭavīpriyaḥ || 14 ||
sudhāmayī viṣadharō mātaṅgī mukuṭēśvaraḥ |
vēdavēdyā vēdavājī cakrēśī viṣṇucakradaḥ || 15 ||
jaganmayī jagadrūpō mr̥ḍāṇī mr̥tyunāśanaḥ |
rāmārcitapadāmbhōjā kr̥ṣṇaputravarapradaḥ || 16 ||
ramāvāṇīsusaṁsēvyā viṣṇubrahmasusēvitaḥ |
sūryacandrāgninayanā tējastrayavilōcanaḥ || 17 ||
cidagnikuṇḍasambhūtā mahāliṅgasamudbhavaḥ |
kambukaṇṭhī kālakaṇṭhō vajrēśī vajripūjitaḥ || 18 ||
trikaṇṭakī tribhaṅgīśō bhasmarakṣā smarāntakaḥ |
hayagrīvavarōddhātrī mārkaṇḍēyavarapradaḥ || 19 ||
cintāmaṇigr̥hāvāsā mandarācalamandiraḥ |
vindhyācalakr̥tāvāsā vindhyaśailāryapūjitaḥ || 20 ||
manōnmanī liṅgarūpō jagadambā jagatpitā |
yōganidrā yōgagamyō bhavānī bhavamūrtimān || 21 ||
śrīcakrātmarathārūḍhā dharaṇīdharasaṁsthitaḥ |
śrīvidyā vēdyamahimā nigamāgamasaṁśrayaḥ || 22 ||
daśaśīrṣasamāyuktā pañcaviṁśatiśīrṣavān |
aṣṭādaśabhujāyuktā pañcāśatkaramaṇḍitaḥ || 23 ||
brāhmyādimātr̥kārūpā śatāṣṭēkādaśātmavān |
sthirā sthāṇustathā bālā sadyōjāta umā mr̥ḍaḥ || 24 ||
śivā śivaśca rudrāṇī rudraścaivēśvarīśvaraḥ |
kadambakānanāvāsā dārukāraṇyalōlupaḥ || 25 ||
navākṣarīmanustutyā pañcākṣaramanupriyaḥ |
navāvaraṇasampūjyā pañcāyatanapūjitaḥ || 26 ||
dēhasthaṣaṭcakradēvī daharākāśamadhyagaḥ |
yōginīgaṇasaṁsēvyā bhr̥ṅgyādipramathāvr̥taḥ || 27 ||
ugratārā ghōrarūpaḥ śarvāṇī śarvamūrtimān |
nāgavēṇī nāgabhūṣō mantriṇī mantradaivataḥ || 28 ||
jvalajjihvā jvalannētrō daṇḍanāthā dr̥gāyudhaḥ |
pārthāñjanāstrasandhātrī pārthapāśupatāstradaḥ || 29 ||
puṣpavaccakratāṭaṅkā phaṇirājasukuṇḍalaḥ |
bāṇaputrīvarōddhātrī bāṇāsuravarapradaḥ || 30 ||
vyālakañcukasaṁvītā vyālayajñōpavītavān |
navalāvaṇyarūpāḍhyā navayauvanavigrahaḥ || 31 ||
nāṭyapriyā nāṭyamūrtistrisandhyā tripurāntakaḥ |
tantrōpacārasuprītā tantrādimavidhāyakaḥ || 32 ||
navavallīṣṭavaradā navavīrasujanmabhūḥ |
bhramarajyā vāsukijyō bhēruṇḍā bhīmapūjitaḥ || 33 ||
niśumbhaśumbhadamanī nīcāpasmāramardanaḥ |
sahasrārāmbujārūḍhā sahasrakamalārcitaḥ || 34 ||
gaṅgāsahōdarī gaṅgādharō gaurī trayambakaḥ |
śrīśailabhramarāmbākhyā mallikārjunapūjitaḥ || 35 ||
bhavatāpapraśamanī bhavarōganivārakaḥ |
candramaṇḍalamadhyasthā munimānasahaṁsakaḥ || 36 ||
pratyaṅgirā prasannātmā kāmēśī kāmarūpavān |
svayamprabhā svaprakāśaḥ kālarātrī kr̥tāntahr̥t || 37 ||
sadānnapūrṇā bhikṣāṭō vanadurgā vasupradaḥ |
sarvacaitanyarūpāḍhyā saccidānandavigrahaḥ || 38 ||
sarvamaṅgalarūpāḍhyā sarvakalyāṇadāyakaḥ |
rājarājēśvarī śrīmadrājarājapriyaṅkaraḥ || 39 ||
ardhanārīśvarasyēdaṁ nāmnāmaṣṭōttaraṁ śatam |
paṭhannarcan sadā bhaktyā sarvasāmrājyamāpnuyāt || 40 ||
iti śrīskāndamahāpurāṇē ardhanārīśvarāṣṭōttaraśatanāma stōtram |
See more śrī śiva stotras for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.