Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dēvā ūcuḥ |
namastē dēvadēvēśa namastē karuṇālaya |
namastē sarvajantūnāṁ bhuktimuktiphalaprada || 1 ||
namastē sarvalōkānāṁ sr̥ṣṭisthityantakāraṇa |
namastē bhavabhītānāṁ bhavabhītivimardana || 2 ||
namastē vēdavēdāntairarcanīya dvijōttamaiḥ |
namastē śūlahastāya namastē vahnipāṇayē || 3 ||
namastē viśvanāthāya namastē viśvayōnayē |
namastē nīlakaṇṭhāya namastē kr̥ttivāsasē || 4 ||
namastē sōmarūpāya namastē sūryarūpiṇē |
namastē vahnirūpāya namastē jalarūpiṇē || 5 ||
namastē bhūmirūpāya namastē vāyumūrtayē |
namastē vyōmarūpāya namastē hyātmarūpiṇē || 6 ||
namastē satyarūpaya namastē:’satyarūpiṇē |
namastē bōdharūpāya namastē:’bōdharūpiṇē || 7 ||
namastē sukharūpaya namastē:’sukharūpiṇē |
namastē pūrṇarūpāya namastē:’pūrṇarūpiṇē || 8 ||
namastē brahmarūpāya namastē:’brahmarūpiṇē |
namastē jīvarūpāya namastē:’jīvarūpiṇē || 9 ||
namastē vyaktarūpāya namastē:’vyaktarūpiṇē |
namastē śabdarūpāya namastē:’śabdarūpiṇē || 10 ||
namastē sparśarūpāya namastē:’sparśarūpiṇē |
namastē rūparūpāya namastē:’rūparūpiṇē || 11 ||
namastē rasarūpāya namastē:’rasarūpiṇē |
namastē gandharūpāya namastē:’gandharūpiṇē || 12 ||
namastē dēharūpāya namastē:’dēharūpiṇē |
namastē prāṇarūpāya namastē:’prāṇarūpiṇē || 13 ||
namastē śrōtrarūpāya namastē:’śrōtrarūpiṇē |
namastē tvaksvarūpāya namastē:’tvaksvarūpiṇē || 14 ||
namastē dr̥ṣṭirūpāya namastē:’dr̥ṣṭirūpiṇē |
namastē rasanārūpa namastē:’rasanātmanē || 15 ||
namastē ghrāṇarūpāya namastē:’ghrāṇarūpiṇē |
namastē pādarūpāya namastē:’pādarūpiṇē || 16 ||
namastē pāṇirūpāya namastē:’pāṇirūpiṇē |
namastē vāksvarūpāya namastē:’vāksvarūpiṇē || 17 ||
namastē liṅgarūpāya namastē:’liṅgarūpiṇē |
namastē pāyurūpāya namastē:’pāyurūpiṇē || 18 ||
namastē cittarūpāya namastē:’cittarūpiṇē |
namastē mātr̥rūpāya namastē:’mātr̥rūpiṇē || 19 ||
namastē mānarūpāya namastē:’mānarūpiṇē |
namastē mēyarūpāya namastē:’mēyarūpiṇē || 20 ||
namastē mitirūpāya namastē:’mitirūpiṇē |
namastē sarvarūpāya namastē:’sarvarūpiṇē || 21 ||
rakṣa rakṣa mahādēva kṣamasva karuṇālaya |
bhaktacittasamāsīna brahmaviṣṇuśivātmaka || 22 ||
iti śrīskāndapurāṇē sūtasaṁhitāyāṁ śivamāhātmyakhaṇḍē tr̥tīyō:’dhyāyē nandīśvaraviṣṇusaṁvādē īśvarapratipādana stōtram |
See more śrī śiva stotras for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.