SrI Hatakeshwara Ashtakam – śrī hāṭakēśvarāṣṭakam


jaṭātaṭāntarōllasatsurāpagōrmibhāsvaraṁ
lalāṭanētramindunāvirājamānaśēkharam |
lasadvibhūtibhūṣitaṁ phaṇīndrahāramīśvaraṁ
namāmi nāṭakēśvaraṁ bhajāmi hāṭakēśvaram || 1 ||

purāndhakādidāhakaṁ manōbhavapradāhakaṁ
mahāgharāśināśakaṁ abhīpsitārthadāyakam |
jagattrayaikakārakaṁ vibhākaraṁ vidārakaṁ
namāmi nāṭakēśvaraṁ bhajāmi hāṭakēśvaram || 2 ||

madīya mānasasthalē sadā:’stu tē padadvayaṁ
madīya vaktrapaṅkajē śivēti cākṣaradvayam |
madīya lōcanāgrataḥ sadā:’rdhacandravigrahaṁ
namāmi nāṭakēśvaraṁ bhajāmi hāṭakēśvaram || 3 ||

bhajanti hāṭakēśvaraṁ subhaktibhāvatōtrayē
bhajanti hāṭakēśvaraṁ pramāṇamātra nāgarāḥ |
dhanēna tēja sādhikāḥ kulēna cā:’khilōnnatāḥ
namāmi nāṭakēśvaraṁ bhajāmi hāṭakēśvaram || 4 ||

sadāśivō:’hamityaharniśaṁ bhajēta yō janāḥ
sadā śivaṁ karōti taṁ na saṁśayō:’tra kaścana |
ahō dayālutā mahēśvarasya dr̥śyatāṁ budhā
namāmi nāṭakēśvaraṁ bhajāmi hāṭakēśvaram || 5 ||

dharādharātmajāpatē trilōcanēśa śaṅkaraṁ
girīśa candraśēkharā:’hirājabhūṣaṇēśvaraḥ |
mahēśa nandivāhanēti saṅghaṭannaharniśaṁ
namāmi nāṭakēśvaraṁ bhajāmi hāṭakēśvaram || 6 ||

mahēśa pāhi māṁ mudā girīśa pāhi māṁ sadā
bhavārṇavē nimajjatastvamēva mē:’si tārakaḥ |
karāvalambanaṁ jhaṭityahō:’dhunā pradīyatāṁ
namāmi nāṭakēśvaraṁ bhajāmi hāṭakēśvaram || 7 ||

dharādharēśvarēśvaraṁ śivaṁ nidhīśvarēśvaraṁ
surāsurēśvaraṁ ramāpatīśvaraṁ mahēśvaram |
pracaṇḍa caṇḍikēśvaraṁ vinīta nandikēśvaraṁ
namāmi nāṭakēśvaraṁ bhajāmi hāṭakēśvaram || 8 ||

hāṭakēśasya bhaktyā yō hāṭakēśāṣṭakaṁ paṭhēt |
hāṭakēśa prasādēna hāṭakēśatvamāpnuyāt || 9 ||

iti śrī hāṭakēśvarāṣṭakam |


See more śrī śiva stotras for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed