Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
lakṣmī mē cāgrataḥ pātu kamalā pātu pr̥ṣṭhataḥ |
nārāyaṇī śīrṣadēśē sarvāṅgē śrīsvarūpiṇī || 1 ||
rāmapatnī tu pratyaṅgē rāmēśvarī sadā:’vatu |
viśālākṣī yōgamāyā kaumārī cakriṇī tathā || 2 ||
jayadātrī dhanadātrī pāśākṣamālinī śubhā |
haripriyā harirāmā jayaṅkarī mahōdarī || 3 ||
kr̥ṣṇaparāyaṇā dēvī śrīkr̥ṣṇamanamōhinī |
jayaṅkarī mahāraudrī siddhidātrī śubhaṅkarī || 4 ||
sukhadā mōkṣadā dēvī citrakūṭanivāsinī |
bhayaṁ haratu bhaktānāṁ bhavabandhaṁ vimuñcatu || 5 ||
kavacaṁ tanmahāpuṇyaṁ yaḥ paṭhēdbhaktisamyutaḥ |
trisandhyamēkasandhyaṁ vā mucyatē sarvasaṅkaṭāt || 6 ||
kavacasyāsya paṭhanaṁ dhanaputravivardhanam |
bhītivināśanaṁ caiva triṣu lōkēṣu kīrtitam || 7 ||
bhūrjapatrē samālikhya rōcanākuṅkumēna tu |
dhāraṇādgaladēśē ca sarvasiddhirbhaviṣyati || 8 ||
aputrō labhatē putraṁ dhanārthī labhatē dhanam |
mōkṣārthī mōkṣamāpnōti kavacasya prasādataḥ || 9 ||
garbhiṇī labhatē putraṁ vandhyā ca garbhiṇī bhavēt |
dhārayēdyadi kaṇṭhē ca athavā vāmabāhukē || 10 ||
yaḥ paṭhēnniyatō bhaktyā sa ēva viṣṇuvadbhavēt |
mr̥tyuvyādhibhayaṁ tasya nāsti kiñcinmahītalē || 11 ||
paṭhēdvā pāṭhayēdvāpi śr̥ṇuyācchrāvayēdapi |
sarvapāpavimuktastu labhatē paramāṁ gatim || 12 ||
saṅkaṭē vipadē ghōrē tathā ca gahanē vanē |
rājadvārē ca naukāyāṁ tathā ca raṇamadhyataḥ || 13 ||
paṭhanāddhāraṇādasya jayamāpnōti niścitam |
aputrā ca tathā vandhyā tripakṣaṁ śr̥ṇuyādyadi || 14 ||
suputraṁ labhatē sā tu dīrghāyuṣkaṁ yaśasvinam |
śr̥ṇuyādyaḥ śuddhabuddhyā dvau māsau vipravaktrataḥ || 15 ||
sarvānkāmānavāpnōti sarvabandhādvimucyatē |
mr̥tavatsā jīvavatsā trimāsaṁ śravaṇaṁ yadi || 16 ||
rōgī rōgādvimucyēta paṭhanānmāsamadhyataḥ |
likhitvā bhūrjapatrē ca athavā tāḍapatrakē || 17 ||
sthāpayēnniyataṁ gēhē nāgnicaurabhayaṁ kvacit |
śr̥ṇuyāddhārayēdvāpi paṭhēdvā pāṭhayēdapi || 18 ||
yaḥ pumānsatataṁ tasminprasannāḥ sarvadēvatāḥ |
bahunā kimihōktēna sarvajīvēśvarēśvarī || 19 ||
ādyāśaktiḥ sadālakṣmīrbhaktānugrahakāriṇī |
dhārakē pāṭhakē caiva niścalā nivasēddhruvam || 20 ||
iti śrī lakṣmī kavacam |
See more śrī lakṣmī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.