Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ śrīraṅgaśāyinē namaḥ |
ōṁ śrīkāntāya namaḥ |
ōṁ śrīpradāya namaḥ |
ōṁ śritavatsalāya namaḥ |
ōṁ anantāya namaḥ |
ōṁ mādhavāya namaḥ |
ōṁ jētrē namaḥ |
ōṁ jagannāthāya namaḥ |
ōṁ jagadguravē namaḥ | 9
ōṁ suravaryāya namaḥ |
ōṁ surārādhyāya namaḥ |
ōṁ surarājānujāya namaḥ |
ōṁ prabhavē namaḥ |
ōṁ harayē namaḥ |
ōṁ hatārayē namaḥ |
ōṁ viśvēśāya namaḥ |
ōṁ śāśvatāya namaḥ |
ōṁ śambhavē namaḥ | 18
ōṁ avyayāya namaḥ |
ōṁ bhaktārtibhañjanāya namaḥ |
ōṁ vāgminē namaḥ |
ōṁ vīrāya namaḥ |
ōṁ vikhyātakīrtimatē namaḥ |
ōṁ bhāskarāya namaḥ |
ōṁ śāstratattvajñāya namaḥ |
ōṁ daityaśāstrē namaḥ |
ōṁ amarēśvarāya namaḥ | 27
ōṁ nārāyaṇāya namaḥ |
ōṁ naraharayē namaḥ |
ōṁ nīrajākṣāya namaḥ |
ōṁ narapriyāya namaḥ |
ōṁ brahmaṇyāya namaḥ |
ōṁ brahmakr̥tē namaḥ |
ōṁ brahmaṇē namaḥ |
ōṁ brahmāṅgāya namaḥ |
ōṁ brahmapūjitāya namaḥ | 36
ōṁ kr̥ṣṇāya namaḥ |
ōṁ kr̥tajñāya namaḥ |
ōṁ gōvindāya namaḥ |
ōṁ hr̥ṣīkēśāya namaḥ |
ōṁ aghanāśanāya namaḥ |
ōṁ viṣṇavē namaḥ |
ōṁ jiṣṇavē namaḥ |
ōṁ jitārātayē namaḥ |
ōṁ sajjanapriyāya namaḥ | 45
ōṁ īśvarāya namaḥ |
ōṁ trivikramāya namaḥ |
ōṁ trilōkēśāya namaḥ |
ōṁ trayyarthāya namaḥ |
ōṁ triguṇātmakāya namaḥ |
ōṁ kākutsthāya namaḥ |
ōṁ kamalākāntāya namaḥ |
ōṁ kālīyōragamardanāya namaḥ |
ōṁ kālāmbudaśyāmalāṅgāya namaḥ | 54
ōṁ kēśavāya namaḥ |
ōṁ klēśanāśanāya namaḥ |
ōṁ kēśiprabhañjanāya namaḥ |
ōṁ kāntāya namaḥ |
ōṁ nandasūnavē namaḥ |
ōṁ arindamāya namaḥ |
ōṁ rukmiṇīvallabhāya namaḥ |
ōṁ śaurayē namaḥ |
ōṁ balabhadrāya namaḥ | 63
ōṁ balānujāya namaḥ |
ōṁ dāmōdarāya namaḥ |
ōṁ hr̥ṣīkēśāya namaḥ |
ōṁ vāmanāya namaḥ |
ōṁ madhusūdanāya namaḥ |
ōṁ pūtāya namaḥ |
ōṁ puṇyajanadhvaṁsinē namaḥ |
ōṁ puṇyaślōkaśikhāmaṇayē namaḥ |
ōṁ ādimūrtayē namaḥ | 72
ōṁ dayāmūrtayē namaḥ |
ōṁ śāntamūrtayē namaḥ |
ōṁ amūrtimatē namaḥ |
ōṁ parasmai brahmaṇē namaḥ |
ōṁ parasmai dhāmnē namaḥ |
ōṁ pāvanāya namaḥ |
ōṁ pavanāya namaḥ |
ōṁ vibhavē namaḥ |
ōṁ candrāya namaḥ | 81
ōṁ chandōmayāya namaḥ |
ōṁ rāmāya namaḥ |
ōṁ saṁsārāmbudhitārakāya namaḥ |
ōṁ āditēyāya namaḥ |
ōṁ acyutāya namaḥ |
ōṁ bhānavē namaḥ |
ōṁ śaṅkarāya namaḥ |
ōṁ śivāya namaḥ |
ōṁ ūrjitāya namaḥ | 90
ōṁ mahēśvarāya namaḥ |
ōṁ mahāyōginē namaḥ |
ōṁ mahāśaktayē namaḥ |
ōṁ mahatpriyāya namaḥ |
ōṁ durjanadhvaṁsakāya namaḥ |
ōṁ aśēṣasajjanōpāstasatphalāya namaḥ |
ōṁ pakṣīndravāhanāya namaḥ |
ōṁ akṣōbhyāya namaḥ |
ōṁ kṣīrābdhiśayanāya namaḥ | 99
ōṁ vidhavē namaḥ |
ōṁ janārdanāya namaḥ |
ōṁ jagaddhētavē namaḥ |
ōṁ jitamanmathavigrahāya namaḥ |
ōṁ cakrapāṇayē namaḥ |
ōṁ śaṅkhadhāriṇē namaḥ |
ōṁ śārṅgiṇē namaḥ |
ōṁ khaḍginē namaḥ |
ōṁ gadādharāya namaḥ | 108
See more 108, 300 & 1000 nāmāvalī for chanting. See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.