Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
īśvara uvāca |
śr̥ṇu dēvi pravakṣyāmi sāmprataṁ tatpurātanam |
sahasranāma paramaṁ pratyaṅgirārtha siddhayē || 1 ||
sahasranāmapāṭhēna sarvatra vijayī bhavēt |
parābhavō na cāsyāsti sabhāyāṁ vā vanē raṇē || 2 ||
tathā tuṣṭā bhavēddēvī pratyaṅgirā:’sya pāṭhataḥ |
yathā bhavati dēvēśi sādhakaḥ śiva ēva hi || 3 ||
aśvamēdhasahasrāṇi vājapēyasya kōṭayaḥ |
sakr̥tpāṭhēna jāyantē prasannā pratyaṅgirā bhavēt || 4 ||
bhairavō:’sya r̥ṣiśchandō:’nuṣṭup dēvī samīritā |
pratyaṅgirā viniyōgaḥ sarvasampatti hētavē || 5 ||
sarvakāryēṣu saṁsiddhiḥ sarvasampattidā bhavēt |
ēvaṁ dhyātvā paṭhēdētadyadīcchēdātmanō hitam || 6 ||
asya śrīpratyaṅgirā sahasranāmamahāmantrasya bhairava r̥ṣiḥ anuṣṭup chandaḥ śrīmahāpratyaṅgirā dēvatā hrīṁ bījaṁ śrīṁ śaktiḥ svāhā kīlakaṁ parakr̥tyāvināśārthē japē pāṭhē viniyōgaḥ ||
karanyāsaḥ –
ōṁ hrāṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ hrīṁ tarjanībhyāṁ namaḥ |
ōṁ hrūṁ madhyamābhyāṁ namaḥ |
ōṁ hraiṁ anāmikābhyāṁ namaḥ |
ōṁ hrauṁ kaniṣṭhikābhyāṁ namaḥ |
ōṁ hraḥ karatala karapr̥ṣṭhābhyāṁ namaḥ |
hr̥dayādi nyāsaḥ –
ōṁ hrāṁ hr̥dayāya namaḥ |
ōṁ hrīṁ śirasē svāhā |
ōṁ hrūṁ śikhāyai vaṣaṭ |
ōṁ hraiṁ kavacāya hum |
ōṁ hrauṁ nētratrayāya vauṣaṭ |
ōṁ hraḥ astrāya phaṭ |
dhyānam –
āśāmbarā muktakacā ghanacchavi-
-rdhyēyā sacarmāsikarā hi bhūṣaṇā |
daṁṣṭrōgravaktrā grasitā hitā tvayā
pratyaṅgirā śaṅkaratējasēritā ||
stōtram –
dēvī pratyaṅgirā divyā sarasā śaśiśēkharā |
sumanā sāmidhētī ca samastasuraśēmuṣī || 1 ||
sarvasampattijananī sarvadā sindhusēvinī |
śambhusīmantinī sīmā surārādhyā sudhārasā || 2 ||
rasā rasavatī vēlā vanyā ca vanamālinī |
vanajākṣī vanacarī vanī vanavinōdinī || 3 ||
vēginī vēgadā vēgabalāsyā ca balādhikā |
kalā kalapriyā kōlī kōmalā kālakāminī || 4 ||
kamalā kamalāsyā ca kamalasthā kalāvatī |
kulīnā kuṭilā kāntā kōkilā kalabhāṣiṇī || 5 ||
kīrakīlī kalā kālī kapālinyapi kālikā |
kēśinī ca kuśāvartā kauśāmbī kēśavapriyā || 6 ||
kāśī kalā mahākāśī saṅkāśā kēśadāyinī |
kuṇḍalī kuṇḍalāsyā ca kuṇḍalāṅgadamaṇḍitā || 7 ||
kuṇapālī kumudinī kumudā prītivardhinī |
kundapriyā kundaruciḥ kuraṅgamadanōdinī || 8 ||
kuraṅganayanā kundā kuruvr̥ndā:’bhinandinī |
kusumbhakusumā kāñcī kvaṇatkiṅkiṇikā kaṭā || 9 ||
kaṭhōrā karuṇā kāṣṭhā kaumudī kambukaṇṭhinī |
kapardinī kapaṭinī kaṇṭhinī kālakaṇṭhikā || 10 ||
kīrahastā kumārī ca kurudā kusumapriyā |
kuñjarasthā kuñjaratā kumbhi kumbhastanadvayā || 11 ||
kumbhigā karibhōgā ca kadalī dalaśālinī |
kupitā kōṭarasthā ca kaṅkālī kandarōdarā || 12 ||
ēkāntavāsinī kāñcī kampamānaśirōruhā |
kādambarī kadambasthā kuṅkumaprēmadhāriṇī || 13 ||
kuṭumbinīpriyā:’:’kūtī kratuḥ kratukarī priyā |
kātyāyanī kr̥ttikā ca kārtikēyapravartinī || 14 ||
kāmapatnī kāmadātrī kāmēśī kāmavanditā |
kāmarūpā kramāvartī kāmākṣī kāmamōhitā || 15 ||
khaḍginī khēcarī khaḍgā khañjarīṭēkṣaṇā khalā |
kharagā kharanāthā ca kharāsyā khēlanapriyā || 16 ||
kharāṁśuḥ khēṭinī khaṭvā khagā khaṭvāṅgadhāriṇī |
kharakhaṇḍinī khyātā khaṇḍitā khaṇḍanīsthitā || 17 ||
khaṇḍapriyā khaṇḍakhādyā sēndukhaṇḍā ca khaṇḍinī |
gaṅgā gōdāvarī gaurī gōmatyapi ca gautamī || 18 ||
gayā gēyā gaganagā gāruḍī garuḍadhvajā |
gītā gītapriyā gōpā gaṇḍaprītā guṇī girā || 19 ||
guṁ gaurī mandamadanā gōkulā gōpratāriṇī |
gōdā gōvindinī gūḍhā nirgūḍhā gūḍhavigrahā || 20 ||
guñjinī gajagā gōpī gōtrakṣayakarī gadā |
giribhūpāladuhitā gōgā gōcchalavardhinī || 21 ||
ghanastanī ghanarucirghanēhā ghananiḥsvanā |
ghūtkāriṇī ghūghakarī ghughūkaparivāritā || 22 ||
ghaṇṭānādapriyā ghaṇṭā ghanāghōṭakavāhinī |
ghōrarūpā ca ghōrā ca ghūtī pratighanā ghanī || 23 ||
ghr̥tācī ghanapuṣṭiśca ghaṭā ghanaghaṭā:’mr̥tā |
ghaṭasyā ghaṭanā ghōghaghātapātanivāriṇī || 24 ||
cañcarīkā cakōrī ca cāmuṇḍā cīradhāriṇī |
cāturī capalā cakracalā cēlā calā:’calā || 25 ||
catuścirantanā cākā cikyā cāmīkaracchaviḥ |
cāpinī capalā campū cintā cintāmaṇiścitā || 26 ||
cāturvarṇyamayī cañcaccaurācāryā camatkr̥tiḥ |
cakravartivadhūścakrā cakrāṅgā cakramōdinī || 27 ||
cētaścarī cittavr̥ttiracētā cētanapradā |
cāmpēyī campakaprītiścaṇḍī caṇḍālavāsinī || 28 ||
cirañjīvitaṭā ciñcā tarumūlanivāsinī |
churikā chatramadhyasthā chidrā chēdakarī chidā || 29 ||
chuchundarīpalaprītī chuchundarīnibhasvanā |
chalinī chaladā chatrā chiṭikā chēkakr̥ttathā || 30 ||
chaginī chāndasī chāyā chāyākr̥cchādirityapi |
jayā ca jayadā jātī jayasthā jayavardhinī || 31 ||
japāpuṣpapriyā japyā jr̥mbhiṇī yāmalā yutā |
jambūpriyā jayasthā ca jaṅgamā jaṅgamapriyā || 32 ||
janturjantupradhānā ca jaratkarṇā jaradbhavā |
jātipriyā jīvanasthā jīmūtasadr̥śacchaviḥ || 33 ||
janyā janahitā jāyā jambhabhijjambhamālinī |
javadā javavadvāhā javānī jvarahā jvarā || 34 ||
jhañjhānilamayī jhañjhā jhaṇatkārakarā tathā |
jhiṇṭīśā jhampakr̥t jhampā jhampatrāsanivāriṇī || 35 ||
ṭakārasthā ṭaṅkadharā ṭaṅkārā karaśāṭinī |
ṭhakkurā ṭhītkr̥tī ṭhiṇṭhī ṭhiṇṭhīravasamāvr̥tā || 36 ||
ṭhaṇṭhānilamayī ṭhaṇṭhā ṭhaṇatkārakarā ṭhasā |
ḍākinī ḍāmarī caiva ḍiṇḍimadhvaninandinī || 37 ||
ḍhakkāsvanapriyā ḍhakkā tapinī tāpinī tathā |
taruṇī tundilā tundā tāmasī ca tapaḥpriyā || 38 ||
tāmrā tāmrāmbarā tālī tālīdalavibhūṣaṇā |
turaṅgā tvaritā trētā tōtulā tōdinī tulā || 39 ||
tāpatrayaharā taptā tālakēśī tamālinī |
tamāladalavacchāmā tālamlānavatī tamī || 40 ||
tāmasī ca tamisrā ca tīvrā tīvraparākramā |
taṭasthā tilatailāktā taraṇī tapanadyutiḥ || 41 ||
tilōttamā tilakakr̥ttārakādhīśaśēkharā |
tilapuṣpapriyā tārā tārakēśī kuṭumbinī || 42 ||
sthāṇupatnī sthitikarī sthalasthā sthalavardhinī |
sthitiḥ sthairyā sthaviṣṭhā ca sthāpatiḥ sthalavigrahā || 43 ||
dantinī daṇḍinī dīnā daridrā dīnavatsalā |
dēvī dēvavadhūrdaityadamanī dantabhūṣaṇā || 44 ||
dayāvatī damavatī damadā dāḍimastanī |
dandaśūkanibhā daityadāriṇī dēvatānanā || 45 ||
dōlākrīḍā dalāyuśca dampatī dēvatāmayī |
daśā dīpasthitā dōṣā dōṣahā dōṣakāriṇī || 46 ||
durgā durgārtiśamanī durgamā durgavāsinī |
durgandhanāśinī duḥsthā duḥsvapnaśamakāriṇī || 47 ||
durvārā dundubhī bhrāntā dūrasthā dūravāsinī |
darahā daradā dātrī dāyādā duhitā dayā || 48 ||
dhurandharā dhurīṇā ca dhaurī dhī dhanadāyinī |
dhīrā:’dhīrā dharitrī ca dharmadā dhīramānasā || 49 ||
dhanurdharā ca damanī dhūrtā dhūrtaparigrahā |
dhūmavarṇā dhūmapānā dhūmalā dhūmamōhinī || 50 ||
nalinī nandinī nandā nādinī nandabālikā |
navīnā narmadā narminēmirniyamaniścayā || 51 ||
nirmalā nigamācārā nimnagā nagnakāminī |
nītirnirantarā nagnī nirlēpā nirguṇā natiḥ || 52 ||
nīlagrīvā nirīhā ca nirañjanajanī navī |
navanītapriyā nārī narakārṇavatāriṇī || 53 ||
nārāyaṇī nirākārā nipuṇā nipuṇapriyā |
niśā nidrā narēndrasthā namitā:’namitāpi ca || 54 ||
nirguṇḍikā ca nirguṇḍā nirmāṁsā:’nāmikā nibhā |
patākinī patākā ca palaprītiryaśasvinī || 55 ||
pīnā pīnastanā patnī pavanāśanaśāyinī |
parā:’parā kalāpā:’:’ppā pākakr̥tyarati priyā || 56 ||
pavanasthā supavanā tāpasīprītivardhinī |
paśuvr̥ddhikarī puṣṭiḥ pōṣaṇī puṣpavardhinī || 57 ||
puṣpiṇī pustakakarā punnāgatalavāsinī |
purandarapriyā prītiḥ puramārganivāsinī || 58 ||
pāśī pāśakarā pāśā bandhuhā pāṁsulā paśuḥ |
paṭuḥ paṭāsā paraśudhāriṇī pāśinī tathā || 59 ||
pāpaghnī patipatnī ca patitā:’patitāpi ca |
piśācī ca piśācaghnī piśitāśanatōṣitā || 60 ||
pānadā pānapātrā ca pānadānakarōdyatā |
pēyā prasiddhā pīyūṣā pūrṇā pūrṇamanōrathā || 61 ||
patadgarbhā patadgātrā pātapuṇyapriyā purī |
paṅkilā paṅkamagnā ca pānīyā pañjarasthitā || 62 ||
pañcamī pañcayajñā ca pañcatā pañcamapriyā |
pañcamudrā puṇḍarīkā pikī piṅgalalōcanā || 63 ||
priyaṅgumañjarī piṇḍī piṇḍitā pāṇḍuraprabhā |
prētāsanā priyālusthā pāṇḍughnī pītasāpahā || 64 ||
phalinī phaladhātrī ca phalaśrīḥ phaṇibhūṣaṇā |
phūtkārakāriṇī sphārā phullā phullāmbujāsanā || 65 ||
phiraṅgahā sphītamatiḥ sphītiḥ sphītakarī tathā |
balamāyā balārātirbalinī balavardhinī || 66 ||
vēṇuvādyā vanacarī virāvajanayitrī ca |
vidyā vidyāpradā vidyābōdhinī bōdhadāyinī || 67 ||
buddhamātā ca buddhā ca vanamālāvatī varā |
varadā vāruṇī vīṇā vīṇāvādanatatparā || 68 ||
vinōdinī vinōdasthā vaiṣṇavī viṣṇuvallabhā |
vaidyā vaidyacikitsā ca vivaśā viśvaviśrutā || 69 ||
vidvatkavikalā vēttā vitandrā vigatajvarā |
virāvā vividhārāvā bimbōṣṭhī bimbavatsalā || 70 ||
vindhyasthā vīravandyā ca varīyasāparādhavit |
vēdāntavēdyā vēdyā ca vaidyā ca vijayapradā || 71 ||
virōdhavardhinī vandhyā vandhyābandhanivāriṇī |
bhaginī bhagamālā ca bhavānī bhavabhāvinī || 72 ||
bhīmā bhīmānanā bhaimī bhaṅgurā bhīmadarśanā |
bhillī bhalladharā bhīrurbhēruṇḍā caibhabhayāpahā || 73 ||
bhagasarpiṇyapi bhagā bhagarūpā bhagālayā |
bhagāsanā bhagāmōdā bhērī bhāṅkārarañjinī || 74 ||
bhīṣaṇā:’bhīṣaṇā sarvā bhagavatyapi bhūṣaṇā |
bhāradvājī bhōgadātrī bhavaghnī bhūtibhūṣaṇā || 75 ||
bhūtidā bhūmidātrī ca bhūpatitvapradāyinī |
bhramarī bhrāmarī nīlā bhūpālamukuṭasthitā || 76 ||
mattā manōharā manā māninī mōhanī mahā |
mahālakṣmīrmadākṣībā madirā madirālayā || 77 ||
madōddhatā mataṅgasthā mādhavī madhumanthinī |
mēdhā mēdhākarī mēdhyā madhyā madhyavayasthitā || 78 ||
madyapā māṁsalā matsyā mōdinī maithunōddhatā |
mudrā mudrāvatī mātā māyā mahimamandirā || 79 ||
mahāmāyā mahāvidyā mahāmārī mahēśvarī |
mahādēvavadhūrmānyā mathurā mērumaṇḍalā || 80 ||
mēdasvanī mēdasuśrīrmahiṣāsuramardinī |
maṇḍapasthā maṭhasthā:’mā mālā mālāvilāsinī || 81 ||
mōkṣadā muṇḍamālā ca mandirāgarbhagarbhitā |
mātaṅginī ca mātaṅgī mataṅgatanayā madhuḥ || 82 ||
madhusravā madhurasā madhūkakusumapriyā |
yāminī yāminīnāthabhūṣā yāvakarañjitā || 83 ||
yavāṅkurapriyā yāmā yavanī yavanādhipā |
yamaghnī yamavāṇī ca yajamānasvarūpiṇī || 84 ||
yajñā yajyā yajuryajvā yaśōnikarakāriṇī |
yajñasūtrapradā jyēṣṭhā yajñakarmakarī yaśā || 85 ||
yaśasvinī yajñasaṁsthā yūpastambhanivāsinī |
rañjitā rājapatnī ca ramā rēkhā ravī raṇī || 86 ||
rajōvatī rajaścitrā rajanī rajanīpatiḥ |
rāgiṇī rājinī rājyā rājyadā rājyavardhinī || 87 ||
rājanvatī rājanītisturyā rājanivāsinī |
ramaṇī ramaṇīyā ca rāmā rāmavatī ratiḥ || 88 ||
rētōvatī ratōtsāhā rōgahā rōgakāriṇī |
raṅgā raṅgavatī rāgā rāgajñā rāginī raṇā || 89 ||
rañjikā rañjakī rañjā rañjinī raktalōcanā |
raktacarmadharā rantrī raktasthā raktavāhinī || 90 ||
rambhā rambhāphalaprītī rambhōrū rāghavapriyā |
raṅgabhr̥draṅgamadhurā rōdasī rōdasīgr̥hā || 91 ||
rōgakartrī rōgahartrī ca rōgabhr̥drōgaśāyinī |
vandī vandistutā bandhurbandhūkakusumādharā || 92 ||
vanditā vandimātā bandhurā baindavī vibhā |
viṅkī viṅkapalā viṅkā viṅkasthā viṅkavatsalā || 93 ||
vēdairvilagnā vignā ca vidhirvidhikarī vidhā |
śaṅkhinī śaṅkhanilayā śaṅkhamālāvatī śamī || 94 ||
śaṅkhapātrāśinī śaṅkhā:’śaṅkhā śaṅkhagalā śaśī |
śimbī śarāvatī śyāmā śyāmāṅgī śyāmalōcanā || 95 ||
śmaśānasthā śmaśānā ca śmaśānasthalabhūṣaṇā |
śarmadā śamahartrī ca śākinī śaṅkuśēkharā || 96 ||
śāntiḥ śāntipradā śēṣā śēṣasthā śēṣaśāyinī |
śēmuṣī śōṣiṇī śaurī śāriḥ śauryā śarā śarī || 97 ||
śāpadā śāpahārī śrīḥ śampā śapathacāpinī |
śr̥ṅgiṇī śr̥ṅgipalabhuk śaṅkarī śāṅkarī tathā || 98 ||
śaṅkā śaṅkāpahā śaṁsthā śāśvatī śītalā śivā |
śavasthā śavabhuk śaivī śāvavarṇā śavōdarī || 99 ||
śāyinī śāvaśayanā śiṁśipā śiṁśipāyatā |
śavākuṇḍalinī śaivā śaṅkarā śiśirā śirā || 100 ||
śavakāñcī śavaśrīkā śavamālā śavākr̥tiḥ |
śampinī śaṅkuśaktiḥ śaṁ śantanuḥ śīladāyinī || 101 ||
sindhuḥ sarasvatī sindhusundarī sundarānanā |
sādhusiddhiḥ siddhidātrī siddhā siddhasarasvatī || 102 ||
santatiḥ sampadā sampatsaṁvitsampattidāyinī |
sapatnī sarasā sārā sarasvatikarī sudhā || 103 ||
saraḥ samā samānā ca samārādhyā samastadā |
samiddhā samadā saṁmā sammōhā samadarśanā || 104 ||
samitiḥ samidhā sīmā sāvitrī saṁvidā satī |
savanā savanādhārā sāvanā samarā samī || 105 ||
samīrā sumanā sādhvī sadhrīcīnyasahāyinī |
haṁsī haṁsagatirhaṁsā haṁsōjjvalanicōlayuk || 106 ||
halinī haladā hālā haraśrīrharavallabhā |
hēlā hēlāvatī hrēṣā hrēṣasthā hrēṣavardhinī || 107 ||
hantā hānirhayāhvā hr̥ddhantahā hantahāriṇī |
huṅkārī hantakr̥ddhaṅkā hīhā hāhā hatāhitā || 108 ||
hēmā prabhā haravatī hārītā harisammatā |
hōrī hōtrī hōlikā ca hōmyā hōmā havirhariḥ || 109 ||
hāriṇī hariṇīnētrā himācalanivāsinī |
lambōdarī lambakarṇā lambikā lambavigrahā || 110 ||
līlā līlāvatī lōlā lalanā lālitālatā |
lalāmalōcanā lōcyā lōlākṣī lakṣaṇā laṭā || 111 ||
lampatī lumpatī lampā lōpāmudrā lalanti ca |
latikā laṅghikā laṅghā laghimā laghumadhyamā || 112 ||
laghvīyasī laghūdarkā lūtā lūtanivāriṇī |
lōmabhr̥llōmalōmnī ca lulutī lululumpinī || 113 ||
lulāyasthā ca laharī laṅkāpurapurandarī |
lakṣmīrlakṣmīpradā lakṣyā lakṣyabalagatipradā || 114 ||
kṣaṇakṣapā kṣaṇakṣīṇā kṣamā kṣāntiḥ kṣamāvatī |
kṣāmā kṣāmōdarī kṣōṇī kṣōṇibhr̥t kṣatriyāṅganā || 115 ||
kṣapā kṣapākarī kṣīrā kṣīradā kṣīrasāgarā |
kṣīṇaṅkarī kṣayakarī kṣayabhr̥t kṣayadā kṣatiḥ |
kṣarantī kṣudrikā kṣudrā kṣutkṣāmā kṣarapātakā || 116 ||
phalaśrutiḥ –
mātuḥ sahasranāmēdaṁ pratyaṅgirāsiddhidāyakam || 1 ||
yaḥ paṭhētprayatō nityaṁ daridrō dhanadō bhavēt |
anācāntaḥ paṭhēnnityaṁ sa cāpi syānmahēśvaraḥ |
mūkaḥ syādvākpatirdēvī rōgī nīrōgatāṁ bhavēt || 2 ||
aputraḥ putramāpnōti triṣulōkēṣu viśrutam |
vandhyāpi sūtē tanayān gāvaśca bahudugdhadāḥ || 3 ||
rājānaḥ pādanamrāḥ syustasya dāsā iva sphuṭāḥ |
arayaḥ saṅkṣayaṁ yānti manasā saṁsmr̥tā api || 4 ||
darśanādēva jāyantē narā nāryō:’pi tadvaśāḥ |
kartā hartā svayaṁvīrō jāyatē nātrasaṁśayaḥ || 5 ||
yaṁ yaṁ kāmayatē kāmaṁ taṁ taṁ prāpnōti niścitam |
duritaṁ na ca tasyāsti nāsti śōkaḥ kadācana || 6 ||
catuṣpathē:’rdharātrē ca yaḥ paṭhētsādhakōttamaḥ |
ēkākī nirbhayō dhīrō daśāvartaṁ narōttamaḥ || 7 ||
manasā cintitaṁ kāryaṁ tasya siddhirna saṁśayam |
vinā sahasranāmnāṁ yō japēnmantraṁ kadācana || 8 ||
na siddhō jāyatē tasya mantraḥ kalpaśatairapi |
kujavārē śmaśānē ca madhyāhnē yō japēttathā || 9 ||
śatāvartyā sa jayēta kartā hartā nr̥ṇāmiha |
rōgārtō yō niśīthāntē paṭhēdambhasi saṁsthitaḥ || 10 ||
sadyō nīrōgatāmēti yadi syānnirbhayastadā |
ardharātrē śmaśānē vā śanivārē japēnmanum || 11 ||
aṣṭōttarasahasraṁ tu daśavāraṁ japēttataḥ |
sahasranāmamēttaddhi tadā yāti svayaṁ śivā || 12 ||
mahāpavanarūpēṇa ghōragōmāyunādinī |
tadā yadi na bhītiḥ syāttatō dēhīti vāgbhavēt || 13 ||
tadā paśubaliṁ dadyāt svayaṁ gr̥hṇāti caṇḍikā |
yathēṣṭaṁ ca varaṁ dattvā yāti pratyaṅgirā śivā || 14 ||
rōcanāgurukastūrī karpūramadacandanaiḥ |
kuṅkumaprathamābhyāṁ tu likhitaṁ bhūrjapatrakē || 15 ||
śubhanakṣatrayōgē tu samabhyarcya ghaṭāntarē |
kr̥tasampātanātsiddhaṁ dhāryantaddakṣiṇēkarē || 16 ||
sahasranāmasvarṇasthaṁ kaṇṭhē vāpi jitēndriyaḥ |
tadāyaṁ praṇamēnmantrī kruddhaḥ samriyatē naraḥ || 17 ||
yasmai dadāti ca svasti sa bhavēddhanadōpamaḥ |
duṣṭaśvāpadajantūnāṁ na bhīḥ kutrāpi jāyatē || 18 ||
bālakānāmiyaṁ rakṣā garbhiṇīnāmapi dhruvam |
mōhana stambhanākarṣamāraṇōccāṭanāni ca || 19 ||
yantradhāraṇatō nūnaṁ sidhyantē sādhakasya ca |
nīlavastrē vilikhitaṁ dhvajāyāṁ yadi tiṣṭhati || 20 ||
tadā naṣṭā bhavatyēva pracaṇḍā paravāhinī |
ētajjaptaṁ mahābhasma lalāṭē yadi dhārayēt || 21 ||
taddarśanata ēva syuḥ prāṇinastasya kiṅkarāḥ |
rājapatnyō:’pi vaśyāḥ syuḥ kimanyāḥ parayōṣitaḥ || 22 ||
ētajjapanniśitōyē māsaikēna mahākaviḥ |
paṇḍitaśca mahāvādī jāyatē nātrasaṁśayaḥ || 23 ||
śaktiṁ sampūjya dēvēśi paṭhēt stōtraṁ varaṁ śubham |
ihalōkē sukhaṁ bhuktvā paratra tridivaṁ vrajēt || 24 ||
iti nāmasahasraṁ tu pratyaṅgira manōharam |
gōpyaṁ guhyatamaṁ lōkē gōpanīyaṁ svayōnivat || 25 ||
iti śrīrudrayāmalē tantrē daśavidyārahasyē śrī pratyaṅgirā sahasranāma stōtram |
See more śrī pratyaṅgirā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.