Sri Krishna Ashraya Stotram – śrī kr̥ṣṇāśraya stōtram


sarvamārgēṣu naṣṭēṣu kālau ca kalidharmiṇi |
pāṣaṇḍapracurē lōkē kr̥ṣṇa ēva gatirmama || 1 ||

mlēcchākrāntēṣu dēśēṣu pāpaikanilayēṣu ca |
satpīḍāvyagralōkēṣu kr̥ṣṇa ēva gatirmama || 2 ||

gaṅgāditīrthavaryēṣu duṣṭairēvāvr̥tēṣviha |
tirōhitādhidaivēṣu kr̥ṣṇa ēva gatirmama || 3 ||

ahaṅkāravimūḍhēṣu satsu pāpānuvartiṣu |
lābhapūjārthayatnēṣu kr̥ṣṇa ēva gatirmama || 4 ||

aparijñānanaṣṭēṣu mantrēṣvavratayōgiṣu |
tirōhitārthadēvēṣu kr̥ṣṇa ēva gatirmama || 5 ||

nānākāryavinaṣṭēṣu sarvakarmavratādiṣu |
pāṣaṇḍaikaprayatnēṣu kr̥ṣṇa ēva gatirmama || 6 ||

ajāmilādidōṣāṇāṁ nāśakō:’nubhavē sthitaḥ |
jñāpitākhilamāhātmyaḥ kr̥ṣṇa ēva gatirmama || 7 ||

prākr̥tāḥ sakalā dēvā gaṇitānandakaṁ br̥hat |
pūrṇānandō haristasmāt kr̥ṣṇa ēva gatirmama || 8 ||

vivēkadhairyabhaktyādirahitasya viśēṣataḥ |
pāpāsaktasya dīnasya kr̥ṣṇa ēva gatirmama || 9 ||

sarvasāmarthyasahitaḥ sarvatraivākhilārthakr̥t |
śaraṇasthasamuddhāraṁ kr̥ṣṇaṁ vijñāpayāmyaham || 10 ||

kr̥ṣṇāśrayamidaṁ stōtraṁ yaḥ paṭhēt kr̥ṣṇasannidhau |
tasyāśrayō bhavēt kr̥ṣṇa iti śrīvallabhō:’bravīt || 11 ||

iti śrīmadvallabhācārya viracitaṁ śrī kr̥ṣṇāśraya stōtram ||


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed