Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
rakṣa rakṣa harē māṁ ca nimagnaṁ kāmasāgarē |
duṣkīrtijalapūrṇē ca duṣpārē bahusaṅkaṭē || 1 ||
bhaktivismr̥tibījē ca vipatsōpānadustarē |
atīva nirmalajñānacakṣuḥ pracchannakāraṇē || 2 ||
janmōrmisaṅghasahitē yōṣinnakraughasaṅkulē |
ratisrōtaḥ samāyuktē gambhīrē ghōra ēva ca || 3 ||
prathamāmr̥tarūpē ca pariṇāmaviṣālayē |
yamālayapravēśāya muktidvārātivistr̥tē || 4 ||
buddhyā taraṇyā vijñānairuddharāsmānataḥ svayam |
svayaṁ ca tvaṁ karṇadhāraḥ prasīda madhusūdana || 5 ||
madvidhāḥ katicinnātha niyōjyā bhavakarmaṇi |
santi viśvēśa vidhayō hē viśvēśvara mādhava || 6 ||
na karmakṣētramēvēdaṁ brahmalōkō:’yamīpsitaḥ |
tathāpi na spr̥hā kāmē tvadbhaktivyavadhāyakē || 7 ||
hē nātha karuṇāsindhō dīnabandhō kr̥pāṁ kuru |
tvaṁ mahēśa mahājñātā duḥsvapnaṁ māṁ na darśaya || 8 ||
ityuktvā jagatāṁ dhātā virarāma sanātanaḥ |
dhyāyaṁ dhyāyaṁ matpadābjaṁ śaśvatsasmāra māmiti || 9 ||
brahmaṇā ca kr̥taṁ stōtraṁ bhaktiyuktaśca yaḥ paṭhēt |
sa caivākarṇya viṣayē na nimagnō bhavēddhruvam || 10 ||
mama māyāṁ vinirjitya sujñānaṁ labhatē dhruvam |
iha lōkē bhaktiyuktō madbhaktapravarō bhavēt || 11 ||
iti śrībrahmavaivartē mahāpurāṇē śrīkr̥ṣṇajanmakhaṇḍē dvātriṁśōdhyāyē brahmakr̥ta śrī kr̥ṣṇa stōtram |
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.