Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
sundaragōpālaṁ uravanamālaṁ nayanaviśālaṁ duḥkhaharaṁ
vr̥ndāvanacandraṁ ānandakandaṁ paramānandaṁ dharaṇidharam |
vallabhaghanaśyāmaṁ pūrṇakāmaṁ ātyabhirāmaṁ prītikaraṁ
bhaja nandakumāraṁ sarvasukhasāraṁ tattvavicāraṁ brahmaparam || 1 ||
sundaravārijavadanaṁ nirjitamadanaṁ ānandasadanaṁ mukuṭadharaṁ
guñjākr̥tihāraṁ vipinavihāraṁ paramōdāraṁ cīraharam |
vallabhapaṭapītaṁ kr̥tamupavītaṁ karanavanītaṁ vibudhavaraṁ
bhaja nandakumāraṁ sarvasukhasāraṁ tattvavicāraṁ brahmaparam || 2 ||
śōbhitamukhadhūlaṁ yamunākūlaṁ nipaṭa atūlaṁ sukhadataraṁ
mukhamaṇḍitarēṇuṁ cāritadhēnuṁ vāditavēṇuṁ madhurasuram |
vallabhamativimalaṁ śubhapadakamalaṁ nakharuci amalaṁ timiraharaṁ
bhaja nandakumāraṁ sarvasukhasāraṁ tattvavicāraṁ brahmaparam || 3 ||
śiramukuṭasudēśaṁ kuñcitakēśaṁ naṭavaravēṣaṁ kāmavaraṁ
māyākr̥tamanujaṁ haladhara anujaṁ pratihatadanujaṁ bhāraharam |
vallabhavrajapālaṁ subhagasucālaṁ hitamanukālaṁ bhāvavaraṁ
bhaja nandakumāraṁ sarvasukhasāraṁ tattvavicāraṁ brahmaparam || 4 ||
indīvarabhāsaṁ prakaṭasarāsaṁ kusumavikāsaṁ vaṁśadharaṁ
jitamanmathamānaṁ rūpanidhānaṁ kr̥takalagānaṁ cittaharam |
vallabhamr̥duhāsaṁ kuñjanivāsaṁ vividhavilāsaṁ kēlikaraṁ
bhaja nandakumāraṁ sarvasukhasāraṁ tattvavicāraṁ brahmaparam || 5 ||
atiparamapravīṇaṁ pālitadīnaṁ bhaktādhīnaṁ karmakaraṁ
mōhanamatidhīraṁ phaṇibalavīraṁ hataparavīraṁ taralataram |
vallabhavrajaramaṇaṁ vārijavadanaṁ haladharaśamanaṁ śailadharaṁ
bhaja nandakumāraṁ sarvasukhasāraṁ tattvavicāraṁ brahmaparam || 6 ||
jaladharadyuti aṅgaṁ lalitatribhaṅgaṁ bahukr̥tiraṅgaṁ rasikavaraṁ
gōkulaparivāraṁ madanākāraṁ kuñjavihāraṁ gūḍhataram |
vallabhavrajacandraṁ subhagasuchandaṁ kr̥ta ānandaṁ bhrāntiharaṁ
bhaja nandakumāraṁ sarvasukhasāraṁ tattvavicāraṁ brahmaparam || 7 ||
vanditayugacaraṇaṁ pāvanakaraṇaṁ jagaduddharaṇaṁ vimaladharaṁ
kāliyaśiragamanaṁ kr̥taphaṇinamanaṁ ghātitayamanaṁ mr̥dulataram |
vallabhaduḥkhaharaṇaṁ nirmalacaraṇaṁ aśaraṇaśaraṇaṁ muktikaraṁ
bhaja nandakumāraṁ sarvasukhasāraṁ tattvavicāraṁ brahmaparam || 8 ||
iti śrīmadvallabhācāryaviracitaṁ śrī nandakumārāṣṭakam ||
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.