Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| lakṣmaṇaśaṅkāpratisamādhānam ||
sā taṁ samprēkṣya suśrōṇī kusumānyapacinvatī |
haimarājatavarṇābhyāṁ pārśvābhyāmupaśōbhitam || 1 ||
prahr̥ṣṭā cānavadyāṅgī mr̥ṣṭahāṭakavarṇinī |
bhartāramabhicakranda lakṣmaṇaṁ cāpi sāyudham || 2 ||
tayā:’:’hūtau naravyāghrau vaidēhyā rāmalakṣmaṇau |
vīkṣamāṇau tu taṁ dēśaṁ tadā dadr̥śaturmr̥gam || 3 ||
śaṅkamānastu taṁ dr̥ṣṭvā lakṣmaṇō rāmamabravīt |
tamēvainamahaṁ manyē mārīcaṁ rākṣasaṁ mr̥gam || 4 ||
carantō mr̥gayāṁ hr̥ṣṭāḥ pāpēnōpādhinā vanē |
anēna nihatā rājan rājānaḥ kāmarūpiṇā || 5 ||
asya māyāvidō māyāmr̥garūpamidaṁ kr̥tam |
bhānumat puruṣavyāghra gandharvapurasannibham || 6 ||
mr̥gō hyēvaṁ vidhō ratnavicitrō nāsti rāghava |
jagatyāṁ jagatīnātha māyaiṣā hi na saṁśayaḥ || 7 ||
ēvaṁ bruvāṇaṁ kākutsthaṁ prativārya śucismitā |
uvāca sītā saṁhr̥ṣṭā carmaṇā hr̥tacētanā || 8 ||
āryaputrābhirāmō:’sau mr̥gō harati mē manaḥ |
ānayainaṁ mahābāhō krīḍārthaṁ nō bhaviṣyati || 9 ||
ihāśramapadē:’smākaṁ bahavaḥ puṇyadarśanāḥ |
mr̥gāścaranti sahitāḥ sr̥marāścamarāstathā || 10 ||
r̥kṣāḥ pr̥ṣatasaṅghāśca vānarāḥ kinnarāstathā |
vicaranti mahābāhō rūpaśrēṣṭhā manōharāḥ || 11 ||
na cāsya sadr̥śō rājan dr̥ṣṭapūrvō mr̥gaḥ purā |
tējasā kṣamayā dīptyā yathā:’yaṁ mr̥gasattamaḥ || 12 ||
nānāvarṇavicitrāṅgō ratnabindusamācitaḥ |
dyōtayan vanamavyagraṁ śōbhatē śaśisannibhaḥ || 13 ||
ahō rūpamahō lakṣmīḥ svarasampacca śōbhanā |
mr̥gō:’dbhutō vicitrāṅgō hr̥dayaṁ haratīva mē || 14 ||
yadi grahaṇamabhyēti jīvannēva mr̥gastava |
āścaryabhūtaṁ bhavati vismayaṁ janayiṣyati || 15 ||
samāptavanavāsānāṁ rājyasthānāṁ ca naḥ punaḥ |
antaḥpuravibhūṣārthō mr̥ga ēṣa bhaviṣyati || 16 ||
bharatasyāryaputrasya śvaśrūṇāṁ mama ca prabhō |
mr̥garūpamidaṁ vyaktaṁ vismayaṁ janayiṣyati || 17 ||
jīvanna yadi tē:’bhyēti grahaṇaṁ mr̥gasattamaḥ |
ajinaṁ naraśārdūla ruciraṁ mē bhaviṣyati || 18 ||
nihatasyāsya sattvasya jāmbūnadamayatvaci |
śaṣpabr̥syāṁ vinītāyāmicchāmyahamupāsitum || 19 ||
kāmavr̥ttamidaṁ raudraṁ strīṇāmasadr̥śaṁ matam |
vapuṣā tvasya sattvasya vismayō janitō mama || 20 ||
tēna kāñcanarōmṇā tu maṇipravaraśr̥ṅgiṇā |
taruṇādityavarṇēna nakṣatrapathavarcasā || 21 ||
babhūva rāghavasyāpi manō vismayamāgatam |
ēvaṁ sītāvacaḥ śrutvā taṁ dr̥ṣṭvā mr̥gamadbhutam || 22 ||
lōbhitastēna rūpēṇa sītāyā ca pracōditaḥ |
uvāca rāghavō hr̥ṣṭō bhrātaraṁ lakṣmaṇaṁ vacaḥ || 23 ||
paśya lakṣmaṇa vaidēhyāḥ spr̥hāṁ mr̥gagatāmimām |
rūpaśrēṣṭhatayā hyēṣa mr̥gō:’dya na bhaviṣyati || 24 ||
na vanē nandanōddēśē na caitrarathasaṁśrayē |
kutaḥ pr̥thivyāṁ saumitrē yō:’sya kaścitsamō mr̥gaḥ || 25 ||
pratilōmānulōmāśca rucirā rōmarājayaḥ |
śōbhantē mr̥gamāśritya citrāḥ kanakabindubhiḥ || 26 ||
paśyāsya jr̥mbhamāṇasya dīptāmagniśikhōpamām |
jihvāṁ mukhānniḥsarantīṁ mēghādiva śatahradām || 27 ||
masāragallarkamukhaḥ śaṅkhamuktānibhōdaraḥ |
kasya nāmābhirūpō:’sau na manō lōbhayēnmr̥gaḥ || 28 ||
kasya rūpamidaṁ dr̥ṣṭvā jāmbūnadamayaṁ prabhō |
nānāratnamayaṁ divyaṁ na manō vismayaṁ vrajēt || 29 ||
[* kiṁ punarmaithilī sītā bālā nārī na vismayēt | *]
māṁsahētōrapi mr̥gān vihārārthaṁ ca dhanvinaḥ |
ghnanti lakṣmaṇa rājānō mr̥gayāyāṁ mahāvanē || 30 ||
dhanāni vyavasāyēna vicīyantē mahāvanē |
dhātavō vividhāścāpi maṇiratnasuvarṇinaḥ || 31 ||
tatsāramakhilaṁ nr̥̄ṇāṁ dhanaṁ nicayavardhanam |
manasā cintitaṁ sarvaṁ yathā śukrasya lakṣmaṇa || 32 ||
arthī yēnārthakr̥tyēna saṁvrajatyavicārayan |
tamarthamarthaśāstrajñāḥ prāhurarthyāśca lakṣmaṇa || 33 ||
ētasya mr̥garatnasya parārdhyē kāñcanatvaci |
upavēkṣyati vaidēhī mayā saha sumadhyamā || 34 ||
na kādalī na priyakī na pravēṇī na cāvikī |
bhavēdētasya sadr̥śī sparśanēnēti mē matiḥ || 35 ||
ēṣa caiva mr̥gaḥ śrīmān yaśca divyō nabhaścaraḥ |
ubhāvētau mr̥gau divyau tārāmr̥gamahīmr̥gau || 36 ||
yadi vā:’yaṁ tathā yanmāṁ bhavēdvadasi lakṣmaṇa |
māyaiṣā rākṣasasyēti kartavyō:’sya vadhō mayā || 37 ||
ētēna hi nr̥śaṁsēna mārīcēnākr̥tātmanā |
vanē vicaratā pūrvaṁ hiṁsitā munipuṅgavāḥ || 38 ||
utthāya bahavō yēna mr̥gayāyāṁ janādhipāḥ |
nihatāḥ paramēṣvāsāstasmādvadhyastvayaṁ mr̥gaḥ || 39 ||
purastādiha vātāpiḥ paribhūya tapasvinaḥ |
udarasthō dvijān hanti svagarbhō:’śvatarīmiva || 40 ||
sa kadāciccirāllōbhādāsasāda mahāmunim |
agastyaṁ tējasā yuktaṁ bhakṣyastasya babhūva ha || 41 ||
samutthānē ca tadrūpaṁ kartukāmaṁ samīkṣya tam |
utsmayitvā tu bhagavān vātāpimidamabravīt || 42 ||
tvayāvigaṇya vātāpē paribhūtāḥ svatējasā |
jīvalōkē dvijaśrēṣṭhāstasmādasi jarāṁ gataḥ || 43 ||
tadētanna bhavēdrakṣō vātāpiriva lakṣmaṇa |
madvidhaṁ yō:’timanyēta dharmanityaṁ jitēndriyam || 44 ||
bhavēddhatō:’yaṁ vātāpiragastyēnēva māṁ gataḥ |
iha tvaṁ bhava sannaddhō yantritō rakṣa maithilīm || 45 ||
asyāmāyattamasmākaṁ yatkr̥tyaṁ raghunandana |
ahamēnaṁ vadhiṣyāmi grahīṣyāmyapi vā mr̥gam || 46 ||
yāvadgacchāmi saumitrē mr̥gamānayituṁ drutam |
paśya lakṣmaṇa vaidēhīṁ mr̥gatvaci gataspr̥hām || 47 ||
tvacā pradhānayā hyēṣa mr̥gō:’dya na bhaviṣyati |
apramattēna tē bhāvyamāśramasthēna sītayā || 48 ||
yāvatpr̥ṣatamēkēna sāyakēna nihanmyaham |
hatvaitaccarma cādāya śīghramēṣyāmi lakṣmaṇa || 49 ||
pradakṣiṇēnātibalēna pakṣiṇā
jaṭāyuṣā buddhimatā ca lakṣmaṇa |
bhavāpramattaḥ pratigr̥hya maithilīṁ
pratikṣaṇaṁ sarvata ēva śaṅkitaḥ || 50 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē tricatvāriṁśaḥ sargaḥ || 43 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.