Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
agajāpriyasuta vāraṇapatimukha ṣaṇmukhasōdara bhuvanapatē śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||
āgamaśatanuta māritaditisuta mārāripriya mandagatē śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||
ijyādhyayana mukhākhilasatkr̥ti pariśuddhāntaḥkaraṇagatē śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||
īrṣyārōṣakaṣāyitamānasa durjanadūra padāmburuha śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||
uttamatara satphaladānōdyata balaripupūjita śūlisuta śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||
ūhāpōha viśārada samyamivargakr̥tābhaya ḍhuṇḍivibhō śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||
r̥ddhisukhābhaya viśrāṇanajanitātulakīrticayaikanidhē śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||
r̥̄kṣākṣaratatibhartsita durgatavittavināśana vighnapatē śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||
*luptajagadbhaya divyagadāyudha pōṣitadīnajanāmita bhō śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||
*lūtātantu sarūpajagaccayanirmitadakṣadr̥ganta vibhō śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||
ēṇāṅkārdhavibhūṣitamastaka lambōdara gajadaityaripō śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||
aiśvaryāṣṭakaniyatanikētana puṇḍrēkṣūjjvala divyakara śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||
ōtaṁ prōtamidaṁ hi jagattvayi sr̥jyahivatparipūrṇasukhē śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||
audāsyaṁ mayi vighnatamaḥ kulamārtāṇḍa prabha mā racaya śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||
aṅghriyugē tava santatasadratimāśu vidhatsva gaṇēśa mama śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||
aśvastanagr̥hadāra suhr̥dbhava bandhaṁ vigalaya mē tvarayā śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||
kamanīyāmitaśōṇimadīdhiti sandhyā bhīkr̥tadigvalaya śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||
khaṇḍitabhaṇḍa sahōdaranirmita vighnaśilāmalaśīla gurō śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||
gandharvāmarakinnaranaragaṇa pūjitasajjana divyanidhē śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||
ghumaghumitākhilaviṣṭapadivya madasrutirājitagaṇḍayuga śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||
ṅaratatvātmika vēdadalāmbuja madhyagatāruṇaśōbhatanō śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||
cañcalaghōṇasamuddhr̥ta pītōjjhita jalapūritavārinidhē śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||
chāyāsahacara kōṭisubhāsvara nikhilaguṇākara sanmatida śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||
jambhāripramukhāmara puṣkara divasakarāṅkuśakara varada śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||
jhañjhānilamadadūrīkr̥ticaṇa karṇāniladhūtābhracaya śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||
jñaptisadānandātmaka nija vararadabhānyakkr̥taśītakara śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||
ṭaṅkāyudhavara mastakakhaṇḍana yatnavicitritabhītasura śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||
ṭhāntābjālayavadanālōkāvistarakāmēśyā dayita śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||
ḍōlāyitaravi śaśadharamaṇḍalatālātōṣita sāndhyanaṭa śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||
ḍhakkāvādanatuṣṭāmaragaṇa br̥ṁhita śikṣitalōkatatē śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||
ṇāntatadartha padārtha mahārthada pālaya māṁ karuṇālaya bhō śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||
tūlōpamavibhrāmitabhūdhara niśvāsānila lōkapatē śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||
thārṇavajalatati phūtkr̥ti viśaditamaṇivara bhāsvaritāṇḍacaya śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||
daravarṇātmamanūttamaśīlivitīrṇa durāpapumarthatatē śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||
dharmaikapriya dhārmikatāraka mōdakabhakṣaṇa nityarata śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||
nānālōkanivāsi manōrathalatikāmādhavadr̥kprasara śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||
paramāścaryānupama manōharaviharaṇa pōṣitalōkatatē śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||
phālavilōcana phaṇivarabhūṣaṇa phalatati tarpitakāmacaya śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||
bālēndūjjvala phālalasacchavi tiryakpuṇḍrāvalilalita śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||
bhagaṇābhāmita maṇivara bhūṣita bhasmōddhūlitacārutanō śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||
mūṣikavāhana munijanapōṣaṇa mūrtāmūrtōpādhyagata śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||
yāmunavārivihārisamarcita yātāyātaklēśahara śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||
ratipatipūjita lāvaṇyākara rākēndūjjvala nakharālē śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||
lavaṇarasānantara jalanidhivara sumaṇidvīpāntarasadana śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||
vārāṇasyāvāsakutūhala cintāmaṇisākṣyādyabhidha śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||
śaṅkaratōṣita damayantyarcita rāghavapūjita rativarada śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||
ṣaḍguṇaratnākara lambōdara bījāpūra priya sumukha śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||
sarvakr̥ti prathamārcita gautamapatnīsēvita yamikulapa śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||
hērambāśritapālana cāmarakarṇa sujambūphalabhakṣa śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||
lakṣmīpatimahitātula vikrama rōhitatātākhila varada śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||
kṣēmaṁ kuru jagatāmakhilārthada vēṅkaṭasubrahmaṇyanuta śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||
itthamiyaṁ paṇavarṇamaṇisrak siddhigaṇādhipa padakamalē śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||
nihitā yē hyanayā stōṣyantyāpsyantyakhilārthāṁstvarayā tē śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||
iti śrīgaṇēśākṣaramālikāstōtraṁ sampūrṇam |
See more śrī gaṇēśa stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.