Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ācamya | prāṇānāyamya | dēśakālau saṁkīrtya | gaṇapati pūjāṁ kr̥tvā |
saṁkalpaḥ –
pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭāyāṁ śubhatithau śruti smr̥ti purāṇōkta phalaprāptyarthaṁ śrīsavitr̥sūryanārāyaṇa prītyarthaṁ bhaviṣyōttarapurāṇōkta tr̥cakalpavidhinā ēkāvr̥ttyā namaskārākhyaṁ karma kariṣyē ||
dhyānam –
dhyēyaḥ sadā savitr̥maṁḍalamadhyavartī
nārāyaṇaḥ sarasijāsanasanniviṣṭaḥ |
kēyūravān makarakuṁḍalavān kirīṭī
hārī hiraṇmayavapurdhr̥taśaṁkhacakraḥ ||
urasā śirasā dr̥ṣṭyā manasā vacasā tathā |
padbhyāṁ karābhyāṁ karṇābhyaṁ praṇāmō:’ṣṭāṁga ucyatē ||
ōṁ bhūrbhuva̲ssuváḥ | ōṁ hrāṁ u̲dyanna̲dya mítramahaḥ hrāṁ ōṁ | mitrāya namaḥ | śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ sāṣṭāṁga namaskārān samarpayāmi || 1 ||
ōṁ bhūrbhuva̲ssuváḥ | ōṁ hrīṁ ā̲rōha̲nnuttárā̲ṁ divàm hrīṁ ōṁ | ravayē namaḥ |
śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ sāṣṭāṁga namaskārān samarpayāmi || 2 ||
ōṁ bhūrbhuva̲ssuváḥ | ōṁ hrūṁ hr̥̲drō̲gaṁ mamá sūrya hrūṁ ōṁ | sūryāya namaḥ |
śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ sāṣṭāṁga namaskārān samarpayāmi || 3 ||
ōṁ bhūrbhuva̲ssuváḥ | ōṁ hraiṁ hari̲māṇàṁ ca nāśaya hraiṁ ōṁ | bhānavē namaḥ |
śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ sāṣṭāṁga namaskārān samarpayāmi || 4 ||
ōṁ bhūrbhuva̲ssuváḥ | ōṁ hrauṁ śukḕṣu mē hari̲māṇàṁ hrauṁ ōṁ | khagāya namaḥ |
śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ sāṣṭāṁga namaskārān samarpayāmi || 5 ||
ōṁ bhūrbhuva̲ssuváḥ | ōṁ hraḥ rōpa̲ṇākā̀su dadhmasi hraḥ ōṁ | pūṣṇē namaḥ |
śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ sāṣṭāṁga namaskārān samarpayāmi || 6 ||
ōṁ bhūrbhuva̲ssuváḥ | ōṁ hrāṁ athṑ hāridra̲vēṣú mē hrāṁ ōṁ | hiraṇyagarbhāya namaḥ |
śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ sāṣṭāṁga namaskārān samarpayāmi || 7 ||
ōṁ bhūrbhuva̲ssuváḥ | ōṁ hrīṁ hari̲māṇa̲ṁ nidádhmasi hrīṁ ōṁ | marīcayē namaḥ |
śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ sāṣṭāṁga namaskārān samarpayāmi || 8 ||
ōṁ bhūrbhuva̲ssuváḥ | ōṁ hrūṁ udágāda̲yamā̀di̲tyaḥ hrūṁ ōṁ | ādityāya namaḥ |
śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ sāṣṭāṁga namaskārān samarpayāmi || 9 ||
ōṁ bhūrbhuva̲ssuváḥ | ōṁ hraiṁ viśvḕna̲ sahásā sa̲ha hraiṁ ōṁ | savitrē namaḥ |
śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ sāṣṭāṁga namaskārān samarpayāmi || 10 ||
ōṁ bhūrbhuva̲ssuváḥ | ōṁ hrauṁ dvi̲ṣanta̲ṁ mahyàṁ ra̲ndhaya̲nń hrauṁ ōṁ | arkāya namaḥ |
śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ sāṣṭāṁga namaskārān samarpayāmi || 11 ||
ōṁ bhūrbhuva̲ssuváḥ | ōṁ hraḥ mō a̲haṁ dvíṣa̲tē rádham hraḥ ōṁ | bhāskarāya namaḥ |
śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ sāṣṭāṁga namaskārān samarpayāmi || 12 ||
ōṁ bhūrbhuva̲ssuváḥ | ōṁ hrāṁ hrīṁ u̲dyanna̲dya mítramaha ā̲rōha̲nnuttárā̲ṁ divàm hrāṁ hrīṁ ōṁ | mitraravibhyāṁ namaḥ | śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ sāṣṭāṁga namaskārān samarpayāmi || 13 ||
ōṁ bhūrbhuva̲ssuváḥ | ōṁ hrūṁ haiṁ hr̥̲drō̲gaṁ mamá sūrya hari̲māṇàṁ ca nāśaya hrūṁ hraiṁ ōṁ | sūryabhānubhyāṁ namaḥ | śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ sāṣṭāṁga namaskārān samarpayāmi || 14 ||
ōṁ bhūrbhuva̲ssuváḥ | ōṁ hrauṁ hraḥ śukḕṣu mē hari̲māṇàṁ rōpa̲ṇākā̀su dadhmasi hrauṁ hraḥ ōṁ | khagapūṣabhyāṁ namaḥ | śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ sāṣṭāṁga namaskārān samarpayāmi || 15 ||
ōṁ bhūrbhuva̲ssuváḥ | ōṁ hrāṁ hrīṁ athṑ hāridra̲vēṣú mē hari̲māṇa̲ṁ ni dádhmasi hrāṁ hrīṁ ōṁ | hiraṇyagarbhamarīcibhyāṁ namaḥ | śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ sāṣṭāṁga namaskārān samarpayāmi || 16 ||
ōṁ bhūrbhuva̲ssuváḥ | ōṁ hrūṁ hraiṁ udágāda̲yamā̀di̲tyō viśvḕna̲ sahásā sa̲ha hrūṁ hraiṁ ōṁ | ādityasavitr̥bhyāṁ namaḥ | śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ sāṣṭāṁga namaskārān samarpayāmi || 17 ||
ōṁ bhūrbhuva̲ssuváḥ | ōṁ hrauṁ hraḥ dvi̲ṣanta̲ṁ mahyàṁ ra̲ndhaya̲nmō a̲haṁ dvíṣa̲tē rádham hrauṁ hraḥ ōṁ | arkabhāskarābhyāṁ namaḥ | śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ sāṣṭāṁga namaskārān samarpayāmi || 18 ||
ōṁ bhūrbhuva̲ssuváḥ | ōṁ hrāṁ hrīṁ hrūṁ hraiṁ u̲dyanna̲dya mítramaha ā̲rōha̲nnuttárā̲ṁ divàm | hr̥̲drō̲gaṁ mamá sūrya hari̲māṇàṁ ca nāśaya | hrāṁ hrīṁ hrūṁ hraiṁ ōṁ | mitraravisūryabhānubhyō namaḥ | śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ sāṣṭāṁga namaskārān samarpayāmi || 19 ||
ōṁ bhūrbhuva̲ssuváḥ | ōṁ hrauṁ hraḥ hrāṁ hrīṁ śukḕṣu mē hari̲māṇàṁ rōpa̲ṇākā̀su dadhmasi | athṑ hāridra̲vēṣú mē hari̲māṇa̲ṁ ni dádhmasi | hrauṁ hraḥ hrāṁ hrīṁ ōṁ | khagapūṣahiraṇyagarbhamarīcibhyō namaḥ | śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ sāṣṭāṁga namaskārān samarpayāmi || 20 ||
ōṁ bhūrbhuva̲ssuváḥ | ōṁ hrūṁ hraiṁ hrauṁ hraḥ udágāda̲yamā̀di̲tyō viśvḕna̲ sahásā sa̲ha | dvi̲ṣanta̲ṁ mahyàṁ ra̲ndhaya̲nmō a̲haṁ dvíṣa̲tē rádham | hrūṁ hraiṁ hrauṁ hraḥ ōṁ | ādityasavitrarkabhāskarēbhyō namaḥ | śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ sāṣṭāṁga namaskārān samarpayāmi || 21 ||
ōṁ bhūrbhuva̲ssuváḥ | ōṁ hrāṁ hrīṁ hrūṁ hraiṁ hrauṁ hraḥ hrāṁ hrīṁ hrūṁ hraiṁ hrauṁ hraḥ
u̲dyanna̲dya mítramaha ā̲rōha̲nnuttárā̲ṁ divàm |
hr̥̲drō̲gaṁ mamá sūrya hari̲māṇàṁ ca nāśaya |
śukḕṣu mē hari̲māṇàṁ rōpa̲ṇākā̀su dadhmasi |
athṑ hāridra̲vēṣú mē hari̲māṇa̲ṁ ni dádhmasi |
udágāda̲yamā̀di̲tyō viśvḕna̲ sahásā sa̲ha |
dvi̲ṣanta̲ṁ mahyàṁ ra̲ndhaya̲nmō a̲haṁ dvíṣa̲tē rádham |
hrāṁ hrīṁ hrūṁ hraiṁ hrauṁ hraḥ hrāṁ hrīṁ hrūṁ hraiṁ hrauṁ hraḥ ōṁ | mitra ravi sūrya bhānu khaga pūṣa hiraṇyagarbha marīcyādityasavitrarka bhāskarēbhyō namaḥ |
śrīsavitr̥sūryanārāyaṇa parabrahmaṇē namaḥ sāṣṭāṁga namaskārān samarpayāmi || 22, 23, 24 || (iti triḥ)
anēna mayā kr̥ta tr̥cākalpanamaskārēṇa bhagavān sarvātmakaḥ śrīpadminī uṣā chāyā samēta śrīsavitr̥sūryanārāyaṇa suprītō suprasannō bhavaṁtu ||
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.