Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dēvā ūcuḥ |
namastē r̥ksvarūpāya sāmarūpāya tē namaḥ |
yajuḥ svarūparūpāya sāmnāṁ dhāmavatē namaḥ || 1 ||
jñānaikadhāmabhūtāya nirdhūtatamasē namaḥ |
śuddhajyōtiḥ svarūpāya viśuddhāyāmalātmanē || 2 ||
cakriṇē śaṅkhinē dhāmnē śārṅgiṇē padminē namaḥ |
variṣṭhāya varēṇyāya parasmai paramātmanē || 3 ||
namō:’khilajagadvyāpisvarūpāyātmamūrtayē |
sarvakāraṇabhūtāya niṣṭhāyai jñānacētasām || 4 ||
namaḥ sūryasvarūpāya prakāśātmasvarūpiṇē |
bhāskarāya namastubhyaṁ tathā dinakr̥tē namaḥ || 5 ||
śarvarīhētavē caiva sandhyājyōtsnākr̥tē namaḥ |
tvaṁ sarvamētadbhagavan jagadudbhramatā tvayā || 6 ||
bhramatyā viddhamakhilaṁ brahmāṇḍaṁ sacarācaram |
tvadaṁśubhiridaṁ spr̥ṣṭaṁ sarvaṁ sañjāyatē śuciḥ || 7 ||
kriyatē tvatkaraiḥ sparśājjalādīnāṁ pavitratā |
hōmadānādikō dharmō nōpakārāya jāyatē || 8 ||
tāvadyāvanna samyōgi jagadētat tvadaṁśubhiḥ |
r̥castē sakalā hyētā yajūṁṣyētāni cānyataḥ || 9 ||
sakalāni ca sāmāni nipatanti tvadaṅgataḥ |
r̥ṅmayastvaṁ jagannātha tvamēva ca yajurmayaḥ || 10 ||
yataḥ sāmamayaścaiva tatō nātha trayīmayaḥ |
tvamēva brahmaṇō rūpaṁ paraṁ cāparamēva ca || 11 ||
mūrtāmūrtastathā sūkṣmaḥ sthūlarūpastathā sthitaḥ |
nimēṣakāṣṭhādimayaḥ kālarūpaḥ kṣayātmakaḥ |
prasīda svēcchayā rūpaṁ svatējaḥ śamanaṁ kuru || 12 ||
idaṁ stōtravaraṁ ramyaṁ śrōtavyaṁ śraddhayā naraiḥ |
śiṣyō bhūtvā samādhisthō dattvā dēyaṁ gurōrapi || 13 ||
iti śrīmārkaṇḍēyapurāṇē pañcasaptatitamō:’dhyāyē dēva kr̥ta śrī sūrya stōtram |
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.