Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīsūrya uvāca |
sāmba sāmba mahābāhō śr̥ṇu mē kavacaṁ śubham |
trailōkyamaṅgalaṁ nāma kavacaṁ paramādbhutam || 1 ||
yajjñātvā mantravit samyak phalaṁ prāpnōti niścitam |
yaddhr̥tvā ca mahādēvō gaṇānāmadhipō:’bhavat || 2 ||
paṭhanāddhāraṇādviṣṇuḥ sarvēṣāṁ pālakaḥ sadā |
ēvamindrādayaḥ sarvē sarvaiśvaryamavāpnuyuḥ || 3 ||
kavacasya r̥ṣirbrahmā chandō:’nuṣṭubudāhr̥taḥ |
śrīsūryō dēvatā cātra sarvadēvanamaskr̥taḥ || 4 ||
yaśa ārōgyamōkṣēṣu viniyōgaḥ prakīrtitaḥ |
praṇavō mē śiraḥ pātu ghr̥ṇirmē pātu bhālakam || 5 ||
sūryō:’vyānnayanadvandvamādityaḥ karṇayugmakam |
aṣṭākṣarō mahāmantraḥ sarvābhīṣṭaphalapradaḥ || 6 ||
hrīṁ bījaṁ mē mukhaṁ pātu hr̥dayaṁ bhuvanēśvarī |
candrabimbaṁ viṁśadādyaṁ pātu mē guhyadēśakam || 7 ||
akṣarō:’sau mahāmantraḥ sarvatantrēṣu gōpitaḥ |
śivō vahnisamāyuktō vāmākṣībindubhūṣitaḥ || 8 ||
ēkākṣarō mahāmantraḥ śrīsūryasya prakīrtitaḥ |
guhyādguhyatarō mantrō vāñchācintāmaṇiḥ smr̥taḥ || 9 ||
śīrṣādipādaparyantaṁ sadā pātu manūttamaḥ |
iti tē kathitaṁ divyaṁ triṣu lōkēṣu durlabham || 10 ||
śrīpradaṁ kāntidaṁ nityaṁ dhanārōgyavivardhanam |
kuṣṭhādirōgaśamanaṁ mahāvyādhivināśanam || 11 ||
trisandhyaṁ yaḥ paṭhēnnityamarōgī balavānbhavēt |
bahunā kimihōktēna yadyanmanasi vartatē || 12 ||
tattatsarvaṁ bhavēttasya kavacasya ca dhāraṇāt |
bhūtaprētapiśācāśca yakṣagandharvarākṣasāḥ || 13 ||
brahmarākṣasavētālā na draṣṭumapi taṁ kṣamāḥ |
dūrādēva palāyantē tasya saṅkīrtanādapi || 14 ||
bhūrjapatrē samālikhya rōcanāgurukuṅkumaiḥ |
ravivārē ca saṅkrāntyāṁ saptamyāṁ ca viśēṣataḥ |
dhārayēt sādhakaśrēṣṭhaḥ sa parō mē priyō bhavēt || 15 || [śrīsūryasya]
trilōhamadhyagaṁ kr̥tvā dhārayēddakṣiṇē karē |
śikhāyāmathavā kaṇṭhē sō:’pi sūryō na saṁśayaḥ || 16 ||
iti tē kathitaṁ sāmba trailōkyamaṅgalābhidham |
kavacaṁ durlabhaṁ lōkē tava snēhāt prakāśitam || 17 ||
ajñātvā kavacaṁ divyaṁ yō japēt sūryamuttamam |
siddhirna jāyatē tasya kalpakōṭiśatairapi || 18 ||
iti śrībrahmayāmalē trailōkyamaṅgalaṁ nāma śrī sūrya kavacam ||
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.