Sri Budha Stotram 2 – śrī budha stōtram 2


dhyānam –
bhujaiścaturbhirvaradābhayāsi-
gadā vahantaṁ sumukhaṁ praśāntam |
pītaprabhaṁ candrasutaṁ surēḍhyaṁ
siṁhēniṣaṇṇaṁ budhamāśrayāmi ||

atha stōtram –
pītāmbaraḥ pītavapuḥ kirīṭī ca caturbhujaḥ |
pītadhvajapatākī ca rōhiṇīgarbhasambhavaḥ || 1 ||

īśānyādiṣudēśēṣu bāṇāsana udaṅmukhaḥ |
nāthō magadhadēśasya mantrō mantrārthatattvavit || 2 ||

sukhāsanaḥ karṇikārō jaitraścātrēyagōtravān |
bharadvāja r̥ṣiprakhyairjyōtirmaṇḍalamaṇḍitaḥ || 3 ||

adhipratyadhidēvābhyāmanyatō grahamaṇḍalē |
praviṣṭaḥ sūkṣmarūpēṇa samastavaradaḥ sukhī || 4 ||

sadā pradakṣiṇaṁ mērōḥ kurvāṇaḥ kāmarūpavān |
asidaṇḍau ca bibhrāṇaḥ samprāptasuphalapradaḥ || 5 ||

kanyāyā mithunasyāpi rāśēradhipatirdvayōḥ |
mudgadhānyapradō nityaṁ martyāmartyasurārcitaḥ || 6 ||

yastu saumyēna manasā svamātmānaṁ prapūjayēt |
tasya vaśyō bhavēnnityaṁ saumyanāmadharō budhaḥ || 7 ||

budhastōtramidaṁ guhyaṁ vasiṣṭhēnōditaṁ purā |
dilīpāya ca bhaktāya yācamānāya bhūbhr̥tē || 8 ||

yaḥ paṭhēdēkavāraṁ vā sarvābhīṣṭamavāpnuyāt |
stōtrarājamidaṁ puṇyaṁ guhyādguhyatamaṁ mahat || 9 ||

ēkavāraṁ dvivāraṁ vā trivāraṁ yaḥ paṭhēnnaraḥ |
tasyāpasmārakuṣṭhādivyādhibādhā na vidyatē || 10 ||

sarvagrahakr̥tāpīḍā paṭhitē:’sminna vidyatē |
kr̥trimauṣadhadurmantraṁ kr̥trimādiniśācaraiḥ || 11 ||

yadyadbhayaṁ bhavēttatra paṭhitē:’sminna vidyatē |
pratimā yā suvarṇēna likhitā tu bhujāṣṭakā || 12 ||

mudgadhānyōparinyasta pītavastrānvitē ghaṭē |
vinyasya vidhinā samyak māsamēkaṁ nirantaram || 13 ||

yē pūjayanti tē yānti dīrghamāyuḥ prajādhanam |
ārōgyaṁ bhasmagulmādi sarvavyādhivināśanam |
yaṁ yaṁ kāmayatē samyak tattadāpnōtyasaṁśayaḥ || 14 ||

iti śrīskāndapurāṇē śrī budha stōtram |


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed