Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
prasīda bhagavan brahman sarvamantrajña nārada |
saudarśanaṁ tu kavacaṁ pavitraṁ brūhi tatvataḥ || 1 ||
nārada uvāca |
śr̥ṇuṣvēha dvijaśrēṣṭha pavitraṁ paramādbhutam |
saudarśanaṁ tu kavacaṁ dr̥ṣṭā:’dr̥ṣṭārthasādhakam || 2 ||
kavacasyāsya r̥ṣirbrahmā chandō:’nuṣṭup tathā smr̥tam |
sudarśanamahāviṣṇurdēvatā sampracakṣatē || 3 ||
hrāṁ bījaṁ śaktiratrōktā hrīṁ krōṁ kīlakamiṣyatē |
śiraḥ sudarśanaḥ pātu lalāṭaṁ cakranāyakaḥ || 4 ||
ghrāṇaṁ pātu mahādaityaripuravyāddr̥śau mama |
sahasrāraḥ śr̥tiṁ pātu kapōlaṁ dēvavallabhaḥ || 5 ||
viśvātmā pātu mē vaktraṁ jihvāṁ vidyāmayō hariḥ |
kaṇṭhaṁ pātu mahājvālaḥ skandhau divyāyudhēśvaraḥ || 6 ||
bhujau mē pātu vijayī karau kaiṭabhanāśanaḥ |
ṣaṭkōṇasaṁsthitaḥ pātu hr̥dayaṁ dhāma māmakam || 7 ||
madhyaṁ pātu mahāvīryaḥ trinētrō nābhimaṇḍalam |
sarvayudhamayaḥ pātu kaṭiṁ śrōṇiṁ mahādyutiḥ || 8 ||
sōmasūryāgninayanaḥ ūrū pātu ca māmakau |
guhyaṁ pātu mahāmāyō jānunī tu jagatpatiḥ || 9 ||
jaṅghē pātu mamājasraṁ ahirbudhnyaḥ supūjitaḥ |
gulphau pātu viśuddhātmā pādau parapurañjayaḥ || 10 ||
sakalāyudhasampūrṇō nikhilāṅgaṁ sudarśanaḥ |
ya idaṁ kavacaṁ divyaṁ paramānandadāyinam || 11 ||
saudarśanamidaṁ yō vai sadā śuddhaḥ paṭhēnnaraḥ |
tasyārthasiddhirvipulā karasthā bhavati dhruvam || 12 ||
kūśmāṇḍacaṇḍabhūtādyāḥ yē ca duṣṭā grahāḥ smr̥tāḥ |
palāyantē:’niśaṁ bhītāḥ varmaṇō:’sya prabhāvataḥ || 13 ||
kuṣṭāpasmāragulmādyāḥ vyādhayaḥ karmahētukāḥ |
naśyantyētanmantritāmbupānāt saptadināvadhi || 14 ||
anēna mantritāṁ mr̥tsnāṁ tulasīmūlasaṁsthitām |
lalāṭē tilakaṁ kr̥tvā mōhayēt trijagannaraḥ |
varmaṇō:’sya prabhāvēna sarvānkāmānavāpnuyāt || 15 ||
iti śrībhr̥gusaṁhitē śrī sudarśana kavacam |
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.