Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ śivaputrāya namaḥ |
ōṁ mahātējasē namaḥ |
ōṁ śivakāryadhurandharāya namaḥ |
ōṁ śivapradāya namaḥ |
ōṁ śivajñāninē namaḥ |
ōṁ śaivadharmasurakṣakāya namaḥ |
ōṁ śaṅkhadhāriṇē namaḥ |
ōṁ surādhyakṣāya namaḥ |
ōṁ candramaulayē namaḥ |
ōṁ surōttamāya namaḥ |
ōṁ kāmēśāya namaḥ |
ōṁ kāmatējasvinē namaḥ |
ōṁ kāmādiphalasamyutāya namaḥ |
ōṁ kalyāṇāya namaḥ |
ōṁ kōmalāṅgāya namaḥ |
ōṁ kalyāṇaphaladāyakāya namaḥ |
ōṁ karuṇābdhayē namaḥ |
ōṁ karmadakṣāya namaḥ |
ōṁ karuṇārasasāgarāya namaḥ |
ōṁ jagatpriyāya namaḥ | 20
ōṁ jagadrakṣāya namaḥ |
ōṁ jagadānandadāyakāya namaḥ |
ōṁ jayādiśaktisaṁsēvyāya namaḥ |
ōṁ janāhlādāya namaḥ |
ōṁ jigīṣukāya namaḥ |
ōṁ jitēndriyāya namaḥ |
ōṁ jitakrōdhāya namaḥ |
ōṁ jitadēvārisaṅghakāya namaḥ |
ōṁ jaiminyādr̥ṣisaṁsēvyāya namaḥ |
ōṁ jarāmaraṇanāśakāya namaḥ |
ōṁ janārdanasutāya namaḥ |
ōṁ jyēṣṭhāya namaḥ |
ōṁ jyēṣṭhādigaṇasēvitāya namaḥ |
ōṁ janmahīnāya namaḥ |
ōṁ jitāmitrāya namaḥ |
ōṁ janakēnābhipūjitāya namaḥ |
ōṁ paramēṣṭhinē namaḥ |
ōṁ paśupatayē namaḥ |
ōṁ paṅkajāsanapūjitāya namaḥ |
ōṁ purahantrē namaḥ | 40
ōṁ puratrātrē namaḥ |
ōṁ paramaiśvaryadāyakāya namaḥ |
ōṁ pavanādisuraiḥ sēvyāya namaḥ |
ōṁ pañcabrahmaparāyaṇāya namaḥ |
ōṁ pārvatītanayāya namaḥ |
ōṁ brahmaṇē namaḥ |
ōṁ parānandāya namaḥ |
ōṁ parātparāya namaḥ |
ōṁ brahmiṣṭhāya namaḥ |
ōṁ jñānaniratāya namaḥ |
ōṁ guṇāguṇanirūpakāya namaḥ |
ōṁ guṇādhyakṣāya namaḥ |
ōṁ guṇanidhayē namaḥ |
ōṁ gōpālēnābhipujitāya namaḥ |
ōṁ gōrakṣakāya namaḥ |
ōṁ gōdhanadāya namaḥ |
ōṁ gajārūḍhāya namaḥ |
ōṁ gajapriyāya namaḥ |
ōṁ gajagrīvāya namaḥ |
ōṁ gajaskandhāya namaḥ | 60
ōṁ gabhastayē namaḥ |
ōṁ gōpatayē namaḥ |
ōṁ prabhavē namaḥ |
ōṁ grāmapālāya namaḥ |
ōṁ gajādhyakṣāya namaḥ |
ōṁ diggajēnābhipūjitāya namaḥ |
ōṁ gaṇādhyakṣāya namaḥ |
ōṁ gaṇapatayē namaḥ |
ōṁ gavāṁ patayē namaḥ |
ōṁ aharpatayē namaḥ |
ōṁ jaṭādharāya namaḥ |
ōṁ jalanibhāya namaḥ |
ōṁ jaiminyairabhipūjitāya namaḥ |
ōṁ jalandharanihantrē namaḥ |
ōṁ śōṇākṣāya namaḥ |
ōṁ śōṇavāsakāya namaḥ |
ōṁ surādhipāya namaḥ |
ōṁ śōkahantrē namaḥ |
ōṁ śōbhākṣāya namaḥ |
ōṁ sūryatējasāya namaḥ | 80
ōṁ surārcitāya namaḥ |
ōṁ surairvandyāya namaḥ |
ōṁ śōṇāṅgāya namaḥ |
ōṁ śālmalīpatayē namaḥ |
ōṁ sujyōtiṣē namaḥ |
ōṁ śaravīraghnāya namaḥ |
ōṁ śaraccandranibhānanāya namaḥ |
ōṁ sanakādimunidhyēyāya namaḥ |
ōṁ sarvajñānapradāya namaḥ |
ōṁ vibhavē namaḥ |
ōṁ halāyudhāya namaḥ |
ōṁ haṁsanibhāya namaḥ |
ōṁ hāhāhūhūmukhastutāya namaḥ |
ōṁ harayē namaḥ |
ōṁ harapriyāya namaḥ |
ōṁ haṁsāya namaḥ |
ōṁ haryakṣāsanatatparāya namaḥ |
ōṁ pāvanāya namaḥ |
ōṁ pāvakanibhāya namaḥ |
ōṁ bhaktapāpavināśanāya namaḥ | 100
ōṁ bhasitāṅgāya namaḥ |
ōṁ bhayatrātrē namaḥ |
ōṁ bhānumatē namaḥ |
ōṁ bhayanāśanāya namaḥ |
ōṁ tripuṇḍrakāya namaḥ |
ōṁ trinayanāya namaḥ |
ōṁ tripuṇḍrāṅkitamastakāya namaḥ |
ōṁ tripuraghnāya namaḥ |
ōṁ dēvavarāya namaḥ |
ōṁ dēvārikulanāśakāya namaḥ |
ōṁ dēvasēnādhipāya namaḥ |
ōṁ tējasē namaḥ |
ōṁ tējōrāśayē namaḥ |
ōṁ daśānanāya namaḥ |
ōṁ dāruṇāya namaḥ |
ōṁ dōṣahantrē namaḥ |
ōṁ dōrdaṇḍāya namaḥ |
ōṁ daṇḍanāyakāya namaḥ |
ōṁ dhanuṣpāṇayē namaḥ |
ōṁ dharādhyakṣāya namaḥ | 120
ōṁ dhanikāya namaḥ |
ōṁ dharmavatsalāya namaḥ |
ōṁ dharmajñāya namaḥ |
ōṁ dharmaniratāya namaḥ |
ōṁ dhanuḥ śāstraparāyaṇāya namaḥ |
ōṁ sthūlakarṇāya namaḥ |
ōṁ sthūlatanavē namaḥ |
ōṁ sthūlākṣāya namaḥ |
ōṁ sthūlabāhukāya namaḥ |
ōṁ tanūttamāya namaḥ |
ōṁ tanutrāṇāya namaḥ |
ōṁ tārakāya namaḥ |
ōṁ tējasāṁ patayē namaḥ |
ōṁ yōgīśvarāya namaḥ |
ōṁ yōganidhayē namaḥ |
ōṁ yōgīśāya namaḥ |
ōṁ yōgasaṁsthitāya namaḥ |
ōṁ mandāravāṭikāmattāya namaḥ |
ōṁ malayācalavāsabhuvē namaḥ |
ōṁ mandārakusumaprakhyāya namaḥ | 140
ōṁ mandamārutasēvitāya namaḥ |
ōṁ mahābhāsāya namaḥ |
ōṁ mahāvakṣasē namaḥ |
ōṁ manōharamadārcitāya namaḥ |
ōṁ mahōnnatāya namaḥ |
ōṁ mahākāyāya namaḥ |
ōṁ mahānētrāya namaḥ |
ōṁ mahāhanavē namaḥ |
ōṁ marutpūjyāya namaḥ |
ōṁ mānadhanāya namaḥ |
ōṁ mōhanāya namaḥ |
ōṁ mōkṣadāyakāya namaḥ |
ōṁ mitrāya namaḥ |
ōṁ mēdhāyai namaḥ |
ōṁ mahaujasvinē namaḥ |
ōṁ mahāvarṣapradāyakāya namaḥ |
ōṁ bhāṣakāya namaḥ |
ōṁ bhāṣyaśāstrajñāya namaḥ |
ōṁ bhānumatē namaḥ |
ōṁ bhānutējasē namaḥ | 160
ōṁ bhiṣajē namaḥ |
ōṁ bhavāniputrāya namaḥ |
ōṁ bhavatāraṇakāraṇāya namaḥ |
ōṁ nīlāmbarāya namaḥ |
ōṁ nīlanibhāya namaḥ |
ōṁ nīlagrīvāya namaḥ |
ōṁ nirañjanāya namaḥ |
ōṁ nētratrayāya namaḥ |
ōṁ niṣādajñāya namaḥ |
ōṁ nānāratnōpaśōbhitāya namaḥ |
ōṁ ratnaprabhāya namaḥ |
ōṁ ramāputrāya namaḥ |
ōṁ ramayā paritōṣitāya namaḥ |
ōṁ rājasēvyāya namaḥ |
ōṁ rājadhanāya namaḥ |
ōṁ raṇadōrdaṇḍamaṇḍitāya namaḥ |
ōṁ ramaṇāya namaḥ |
ōṁ rēṇukā sēvyāya namaḥ |
ōṁ rajanīcaradāraṇāya namaḥ |
ōṁ īśānāya namaḥ | 180
ōṁ ibharāṭ sēvyāya namaḥ |
ōṁ īṣaṇātrayanāśanāya namaḥ |
ōṁ iḍāvāsāya namaḥ |
ōṁ hēmanibhāya namaḥ |
ōṁ haimaprākāraśōbhitāya namaḥ |
ōṁ hayapriyāya namaḥ |
ōṁ hayagrīvāya namaḥ |
ōṁ haṁsāya namaḥ |
ōṁ hariharātmajāya namaḥ |
ōṁ hāṭakasphaṭikaprakhyāya namaḥ |
ōṁ haṁsārūḍhēna sēvitāya namaḥ |
ōṁ vanavāsāya namaḥ |
ōṁ vanādhyakṣāya namaḥ |
ōṁ vāmadēvāya namaḥ |
ōṁ varānanāya namaḥ |
ōṁ vaivasvatapatayē namaḥ |
ōṁ viṣṇavē namaḥ |
ōṁ virāḍrūpāya namaḥ |
ōṁ viśāṁ patayē namaḥ |
ōṁ vēṇunādāya namaḥ | 200
ōṁ varagrīvāya namaḥ |
ōṁ varābhayakarānvitāya namaḥ |
ōṁ varcasvinē namaḥ |
ōṁ vipulagrīvāya namaḥ |
ōṁ vipulākṣāya namaḥ |
ōṁ vinōdavatē namaḥ |
ōṁ vaiṇavāraṇyavāsāya namaḥ |
ōṁ vāmadēvēnasēvitāya namaḥ |
ōṁ vētrahastāya namaḥ |
ōṁ vēdanidhayē namaḥ |
ōṁ vaṁśadēvāya namaḥ |
ōṁ varāṅgakāya namaḥ |
ōṁ hrīṅkārāya namaḥ |
ōṁ hrīṁmanasē namaḥ |
ōṁ hr̥ṣṭāya namaḥ |
ōṁ hiraṇyāya namaḥ |
ōṁ hēmasambhavāya namaḥ |
ōṁ hutāśāya namaḥ |
ōṁ hutaniṣpannāya namaḥ |
ōṁ huṅkārākr̥tayē namaḥ | 220
ōṁ suprabhavē namaḥ |
ōṁ havyavāhāya namaḥ |
ōṁ havyakarāya namaḥ |
ōṁ aṭ-ṭahāsāya namaḥ |
ōṁ aparāhatāya namaḥ |
ōṁ aṇurūpāya namaḥ |
ōṁ rūpakarāya namaḥ |
ōṁ ajarāya namaḥ |
ōṁ atanurūpakāya namaḥ |
ōṁ haṁsamantrāya namaḥ |
ōṁ hutabhujē namaḥ |
ōṁ hēmāmbarāya namaḥ |
ōṁ sulakṣaṇāya namaḥ |
ōṁ nīpapriyāya namaḥ |
ōṁ nīlavāsasē namaḥ |
ōṁ nidhipālāya namaḥ |
ōṁ nirātapāya namaḥ |
ōṁ krōḍahastāya namaḥ |
ōṁ tapastrātrē namaḥ |
ōṁ tapōrakṣāya namaḥ | 240
ōṁ tapāhvayāya namaḥ |
ōṁ mūrdhābhiṣiktāya namaḥ |
ōṁ māninē namaḥ |
ōṁ mantrarūpāya namaḥ |
ōṁ mr̥ḍāya namaḥ |
ōṁ manavē namaḥ |
ōṁ mēdhāvinē namaḥ |
ōṁ mēdhasāya namaḥ |
ōṁ muṣṇavē namaḥ |
ōṁ makarāya namaḥ |
ōṁ makarālayāya namaḥ |
ōṁ mārtāṇḍāya namaḥ |
ōṁ mañjukēśāya namaḥ |
ōṁ māsapālāya namaḥ |
ōṁ mahauṣadhayē namaḥ |
ōṁ śrōtriyāya namaḥ |
ōṁ śōbhamānāya namaḥ |
ōṁ savitrē namaḥ |
ōṁ sarvadēśikāya namaḥ |
ōṁ candrahāsāya namaḥ | 260
ōṁ śamāya namaḥ |
ōṁ śaktāya namaḥ |
ōṁ śaśibhāsāya namaḥ |
ōṁ śamādhikāya namaḥ |
ōṁ sudantāya namaḥ |
ōṁ sukapōlāya namaḥ |
ōṁ ṣaḍvarṇāya namaḥ |
ōṁ sampadō:’dhipāya namaḥ |
ōṁ garalāya namaḥ |
ōṁ kālakaṇṭhāya namaḥ |
ōṁ gōnētrē namaḥ |
ōṁ gōmukhaprabhavē namaḥ |
ōṁ kauśikāya namaḥ |
ōṁ kāladēvāya namaḥ |
ōṁ krōśakāya namaḥ |
ōṁ krauñcabhēdakāya namaḥ |
ōṁ kriyākarāya namaḥ |
ōṁ kr̥pālavē namaḥ |
ōṁ karavīrakarēruhāya namaḥ |
ōṁ kandarpadarpahāriṇē namaḥ | 280
ōṁ kāmadātrē namaḥ |
ōṁ kapālakāya namaḥ |
ōṁ kailāsavāsāya namaḥ |
ōṁ varadāya namaḥ |
ōṁ virōcanāya namaḥ |
ōṁ vibhāvasavē namaḥ |
ōṁ babhruvāhāya namaḥ |
ōṁ balādhyakṣāya namaḥ |
ōṁ phaṇāmaṇivibhūṣaṇāya namaḥ |
ōṁ sundarāya namaḥ |
ōṁ sumukhāya namaḥ |
ōṁ svacchāya namaḥ |
ōṁ sabhāsadē namaḥ |
ōṁ sabhākarāya namaḥ |
ōṁ śarānivr̥ttāya namaḥ |
ōṁ śakrāptāya namaḥ |
ōṁ śaraṇāgatapālakāya namaḥ |
ōṁ tīkṣṇadaṁṣṭrāya namaḥ |
ōṁ dīrghajihvāya namaḥ |
ōṁ piṅgalākṣāya namaḥ | 300
ōṁ piśācaghnē namaḥ |
ōṁ abhēdyāya namaḥ |
ōṁ aṅgadārḍhyāya namaḥ |
ōṁ bhōjapālāya namaḥ |
ōṁ bhūpatayē namaḥ |
ōṁ gr̥dhranāsāya namaḥ |
ōṁ aviṣahyāya namaḥ |
ōṁ digdēhāya namaḥ |
ōṁ dainyadāhakāya namaḥ |
ōṁ baḍabāpūritamukhāya namaḥ |
ōṁ vyāpakāya namaḥ |
ōṁ viṣamōcakāya namaḥ |
ōṁ hasantāya namaḥ |
ōṁ samarakruddhāya namaḥ |
ōṁ puṅgavāya namaḥ |
ōṁ paṅkajāsanāya namaḥ |
ōṁ viśvadarpāya namaḥ |
ōṁ niścitājñāya namaḥ |
ōṁ nāgābharaṇabhūṣitāya namaḥ |
ōṁ bharatāya namaḥ | 320
ōṁ bhairavākārāya namaḥ |
ōṁ bharaṇāya namaḥ |
ōṁ vāmanakriyāya namaḥ |
ōṁ siṁhāsyāya namaḥ |
ōṁ siṁharūpāya namaḥ |
ōṁ sēnāpatayē namaḥ |
ōṁ sakārakāya namaḥ |
ōṁ sanātanāya namaḥ |
ōṁ siddharūpiṇē namaḥ |
ōṁ siddhadharmaparāyaṇāya namaḥ |
ōṁ ādityarūpāya namaḥ |
ōṁ āpadghnāya namaḥ |
ōṁ amr̥tābdhinivāsabhuvē namaḥ |
ōṁ yuvarājāya namaḥ |
ōṁ yōgivaryāya namaḥ |
ōṁ uṣastējasē namaḥ |
ōṁ uḍuprabhāya namaḥ |
ōṁ dēvādidēvāya namaḥ |
ōṁ daivajñāya namaḥ |
ōṁ tāmrōṣṭhāya namaḥ | 340
ōṁ tāmralōcanāya namaḥ |
ōṁ piṅgalākṣāya namaḥ |
ōṁ piñchacūḍāya namaḥ |
ōṁ phaṇāmaṇivibhūṣitāya namaḥ |
ōṁ bhujaṅgabhūṣaṇāya namaḥ |
ōṁ bhōgāya namaḥ |
ōṁ bhōgānandakarāya namaḥ |
ōṁ avyayāya namaḥ |
ōṁ pañcahastēna sampūjyāya namaḥ |
ōṁ pañcabāṇēna sēvitāya namaḥ |
ōṁ bhavāya namaḥ |
ōṁ śarvāya namaḥ |
ōṁ bhānumayāya namaḥ |
ōṁ prājāpatyasvarūpakāya namaḥ |
ōṁ svacchandāya namaḥ |
ōṁ chandaḥ śāstrajñāya namaḥ |
ōṁ dāntāya namaḥ |
ōṁ dēvamanuprabhavē namaḥ |
ōṁ daśabhujē namaḥ |
ōṁ daśādhyakṣāya namaḥ | 360
ōṁ dānavānāṁ vināśanāya namaḥ |
ōṁ sahasrākṣāya namaḥ |
ōṁ śarōtpannāya namaḥ |
ōṁ śatānandasamāgamāya namaḥ |
ōṁ gr̥dhrādrivāsāya namaḥ |
ōṁ gambhīrāya namaḥ |
ōṁ gandhagrāhāya namaḥ |
ōṁ gaṇēśvarāya namaḥ |
ōṁ gōmēdhāya namaḥ |
ōṁ gaṇḍakāvāsāya namaḥ |
ōṁ gōkulaiḥ parivāritāya namaḥ |
ōṁ parivēṣāya namaḥ |
ōṁ padajñāninē namaḥ |
ōṁ priyaṅgudrumavāsakāya namaḥ |
ōṁ guhāvāsāya namaḥ |
ōṁ guruvarāya namaḥ |
ōṁ vandanīyāya namaḥ |
ōṁ vadānyakāya namaḥ |
ōṁ vr̥ttākārāya namaḥ |
ōṁ vēṇupāṇayē namaḥ | 380
ōṁ vīṇādaṇḍadharāya namaḥ |
ōṁ harāya namaḥ |
ōṁ haimīḍyāya namaḥ |
ōṁ hōtr̥subhagāya namaḥ |
ōṁ hautrajñāya namaḥ |
ōṁ ōjasāṁ patayē namaḥ |
ōṁ pavamānāya namaḥ |
ōṁ prajātantupradāya namaḥ |
ōṁ daṇḍavināśanāya namaḥ |
ōṁ nimīḍyāya namaḥ |
ōṁ nimiṣārdhajñāya namaḥ |
ōṁ nimiṣākārakāraṇāya namaḥ |
ōṁ liguḍābhāya namaḥ |
ōṁ liḍākārāya namaḥ |
ōṁ lakṣmīvandyāya namaḥ |
ōṁ varaprabhavē namaḥ |
ōṁ iḍājñāya namaḥ |
ōṁ piṅgalāvāsāya namaḥ |
ōṁ suṣumnāmadhyasambhavāya namaḥ |
ōṁ bhikṣāṭanāya namaḥ | 400
ōṁ bhīmavarcasē namaḥ |
ōṁ varakīrtayē namaḥ |
ōṁ sabhēśvarāya namaḥ |
ōṁ vācātītāya namaḥ |
ōṁ varanidhayē namaḥ |
ōṁ parivētrē namaḥ |
ōṁ pramāṇakāya namaḥ |
ōṁ apramēyāya namaḥ |
ōṁ aniruddhāya namaḥ |
ōṁ anantādityasuprabhāya namaḥ |
ōṁ vēṣapriyāya namaḥ |
ōṁ viṣagrāhāya namaḥ |
ōṁ varadānakarōttamāya namaḥ |
ōṁ vipināya namaḥ |
ōṁ vēdasārāya namaḥ |
ōṁ vēdāntaiḥ paritōṣitāya namaḥ |
ōṁ vakrāgamāya namaḥ |
ōṁ varcavacāya namaḥ |
ōṁ baladātrē namaḥ |
ōṁ vimānavatē namaḥ | 420
ōṁ vajrakāntāya namaḥ |
ōṁ vaṁśakarāya namaḥ |
ōṁ vaṭurakṣāviśāradāya namaḥ |
ōṁ vaprakrīḍāya namaḥ |
ōṁ viprapūjyāya namaḥ |
ōṁ vēlārāśayē namaḥ |
ōṁ calālakāya namaḥ |
ōṁ kōlāhalāya namaḥ |
ōṁ krōḍanētrāya namaḥ |
ōṁ krōḍāsyāya namaḥ |
ōṁ kapālabhr̥tē namaḥ |
ōṁ kuñjarēḍyāya namaḥ |
ōṁ mañjuvāsasē namaḥ |
ōṁ kriyamāṇāya namaḥ |
ōṁ kriyāpradāya namaḥ |
ōṁ krīḍānāthāya namaḥ |
ōṁ kīlahastāya namaḥ |
ōṁ krōśamānāya namaḥ |
ōṁ balādhikāya namaḥ |
ōṁ kanakāya namaḥ | 440
ōṁ hōtr̥bhāginē namaḥ |
ōṁ khavāsāya namaḥ |
ōṁ khacarāya namaḥ |
ōṁ khagāya namaḥ |
ōṁ gaṇakāya namaḥ |
ōṁ guṇanirduṣṭāya namaḥ |
ōṁ guṇatyāginē namaḥ |
ōṁ kuśādhipāya namaḥ |
ōṁ pāṭalāya namaḥ |
ōṁ patradhāriṇē namaḥ |
ōṁ palāśāya namaḥ |
ōṁ putravardhanāya namaḥ |
ōṁ pitr̥saccaritāya namaḥ |
ōṁ prēṣṭhavē namaḥ |
ōṁ pāpabhasmanē namaḥ |
ōṁ punaḥ śucayē namaḥ |
ōṁ phālanētrāya namaḥ |
ōṁ phullakēśāya namaḥ |
ōṁ phullakalhārabhūṣitāya namaḥ |
ōṁ phaṇisēvyāya namaḥ | 460
ōṁ paṭ-ṭabhadrāya namaḥ |
ōṁ paṭavē namaḥ |
ōṁ vāgminē namaḥ |
ōṁ vayō:’dhikāya namaḥ |
ōṁ cōranāṭyāya namaḥ |
ōṁ cōravēṣāya namaḥ |
ōṁ cōraghnāya namaḥ |
ōṁ cauryavardhanāya namaḥ |
ōṁ cañcalākṣāya namaḥ |
ōṁ cāmarakāya namaḥ |
ōṁ marīcayē namaḥ |
ōṁ madagāmikāya namaḥ |
ōṁ mr̥ḍābhāya namaḥ |
ōṁ mēṣavāhāya namaḥ |
ōṁ maithilyāya namaḥ |
ōṁ mōcakāya namaḥ |
ōṁ manasē namaḥ |
ōṁ manurūpāya namaḥ |
ōṁ mantradēvāya namaḥ |
ōṁ mantrarāśayē namaḥ | 480
ōṁ mahādr̥ḍhāya namaḥ |
ōṁ sthūpijñāya namaḥ |
ōṁ dhanadātrē namaḥ |
ōṁ dēvavandyāya namaḥ |
ōṁ tāraṇāya namaḥ |
ōṁ yajñapriyāya namaḥ |
ōṁ yamādhyakṣāya namaḥ |
ōṁ ibhakrīḍāya namaḥ |
ōṁ ibhēkṣaṇāya namaḥ |
ōṁ dadhipriyāya namaḥ |
ōṁ durādharṣāya namaḥ |
ōṁ dārupālāya namaḥ |
ōṁ danūjaghnē namaḥ |
ōṁ dāmōdarāya namaḥ |
ōṁ dāmadharāya namaḥ |
ōṁ dakṣiṇāmūrtirūpakāya namaḥ |
ōṁ śacīpūjyāya namaḥ |
ōṁ śaṅkhakarṇāya namaḥ |
ōṁ candracūḍāya namaḥ |
ōṁ manupriyāya namaḥ | 500
ōṁ guḍarūpāya namaḥ |
ōṁ guḍākēśāya namaḥ |
ōṁ kuladharmaparāyaṇāya namaḥ |
ōṁ kālakaṇṭhāya namaḥ |
ōṁ gāḍhagātrāya namaḥ |
ōṁ gōtrarūpāya namaḥ |
ōṁ kulēśvarāya namaḥ |
ōṁ ānandabhairavārādhyāya namaḥ |
ōṁ hayamēdhaphalapradāya namaḥ |
ōṁ dadhyannāsaktahr̥dayāya namaḥ |
ōṁ guḍānnaprītamānasāya namaḥ |
ōṁ ghr̥tānnāsaktahr̥dayāya namaḥ |
ōṁ gaurāṅgāya namaḥ |
ōṁ garvabhañjakāya namaḥ |
ōṁ gaṇēśapūjyāya namaḥ |
ōṁ gaganāya namaḥ |
ōṁ gaṇānāṁ patayē namaḥ |
ōṁ ūrjitāya namaḥ |
ōṁ chadmahīnāya namaḥ |
ōṁ śaśiradāya namaḥ | 520
ōṁ śatrūṇāṁ patayē namaḥ |
ōṁ aṅgirasē namaḥ |
ōṁ carācaramayāya namaḥ |
ōṁ śāntāya namaḥ |
ōṁ śarabhēśāya namaḥ |
ōṁ śatātapāya namaḥ |
ōṁ vīrārādhyāya namaḥ |
ōṁ vakragamāya namaḥ |
ōṁ vēdāṅgāya namaḥ |
ōṁ vēdapāragāya namaḥ |
ōṁ parvatārōhaṇāya namaḥ |
ōṁ pūṣṇē namaḥ |
ōṁ paramēśāya namaḥ |
ōṁ prajāpatayē namaḥ |
ōṁ bhāvajñāya namaḥ |
ōṁ bhavarōgaghnāya namaḥ |
ōṁ bhavasāgaratāraṇāya namaḥ |
ōṁ cidagnidēhāya namaḥ |
ōṁ cidrūpāya namaḥ |
ōṁ cidānandāya namaḥ | 540
ōṁ cidākr̥tayē namaḥ |
ōṁ nāṭyapriyāya namaḥ |
ōṁ narapatayē namaḥ |
ōṁ naranārāyaṇārcitāya namaḥ |
ōṁ niṣādarājāya namaḥ |
ōṁ nīhārāya namaḥ |
ōṁ nēṣṭrē namaḥ |
ōṁ niṣṭhurabhāṣaṇāya namaḥ |
ōṁ nimnapriyāya namaḥ |
ōṁ nīlanētrāya namaḥ |
ōṁ nīlāṅgāya namaḥ |
ōṁ nīlakēśakāya namaḥ |
ōṁ siṁhākṣāya namaḥ |
ōṁ sarvavighnēśāya namaḥ |
ōṁ sāmavēdaparāyaṇāya namaḥ |
ōṁ sanakādimunidhyēyāya namaḥ |
ōṁ śarvarīśāya namaḥ |
ōṁ ṣaḍānanāya namaḥ |
ōṁ surūpāya namaḥ |
ōṁ sulabhāya namaḥ | 560
ōṁ svargāya namaḥ |
ōṁ śacīnāthēna pūjitāya namaḥ |
ōṁ kākināya namaḥ |
ōṁ kāmadahanāya namaḥ |
ōṁ dagdhapāpāya namaḥ |
ōṁ dharādhipāya namaḥ |
ōṁ dāmagranthinē namaḥ |
ōṁ śatastrīśāya namaḥ |
ōṁ tantrīpālāya namaḥ |
ōṁ tārakāya namaḥ |
ōṁ tāmrākṣāya namaḥ |
ōṁ tīkṣṇadaṁṣṭrāya namaḥ |
ōṁ tilabhōjyāya namaḥ |
ōṁ tilōdarāya namaḥ |
ōṁ māṇḍukarṇāya namaḥ |
ōṁ mr̥ḍādhīśāya namaḥ |
ōṁ mēruvarṇāya namaḥ |
ōṁ mahōdarāya namaḥ |
ōṁ mārtāṇḍabhairavārādhyāya namaḥ |
ōṁ maṇirūpāya namaḥ | 580
ōṁ marudvahāya namaḥ |
ōṁ māṣapriyāya namaḥ |
ōṁ madhupānāya namaḥ |
ōṁ mr̥ṇālāya namaḥ |
ōṁ mōhinīpatayē namaḥ |
ōṁ mahākāmēśatanayāya namaḥ |
ōṁ mādhavāya namaḥ |
ōṁ madagarvitāya namaḥ |
ōṁ mūlādhārāmbujāvāsāya namaḥ |
ōṁ mūlavidyāsvarūpakāya namaḥ |
ōṁ svādhiṣṭhānamayāya namaḥ |
ōṁ svasthāya namaḥ |
ōṁ svastivākyāya namaḥ |
ōṁ sruvāyudhāya namaḥ |
ōṁ maṇipūrābjanilayāya namaḥ |
ōṁ mahābhairavapūjitāya namaḥ |
ōṁ anāhatābjarasikāya namaḥ |
ōṁ hrīṅkārarasapēśalāya namaḥ |
ōṁ bhrūmadhyavāsāya namaḥ |
ōṁ bhrūkāntāya namaḥ | 600
ōṁ bharadvājaprapūjitāya namaḥ |
ōṁ sahasrārāmbujāvāsāya namaḥ |
ōṁ savitrē namaḥ |
ōṁ sāmavācakāya namaḥ |
ōṁ mukundāya namaḥ |
ōṁ guṇātītāya namaḥ |
ōṁ guṇapūjyāya namaḥ |
ōṁ guṇāśrayāya namaḥ |
ōṁ dhanyāya namaḥ |
ōṁ dhanabhr̥tē namaḥ |
ōṁ dāhāya namaḥ |
ōṁ dhanadānakarāmbujāya namaḥ |
ōṁ mahāśayāya namaḥ |
ōṁ mahātītāya namaḥ |
ōṁ māyāhīnāya namaḥ |
ōṁ madārcitāya namaḥ |
ōṁ māṭharāya namaḥ |
ōṁ mōkṣaphaladāya namaḥ |
ōṁ sadvairikulanāśanāya namaḥ |
ōṁ piṅgalāya namaḥ | 620
ōṁ piñchacūḍāya namaḥ |
ōṁ piśitāśapavitrakāya namaḥ |
ōṁ pāyasānnapriyāya namaḥ |
ōṁ parvapakṣamāsavibhājakāya namaḥ |
ōṁ vajrabhūṣāya namaḥ |
ōṁ vajrakāyāya namaḥ |
ōṁ viriñcāya namaḥ |
ōṁ varavakṣaṇāya namaḥ |
ōṁ vijñānakalikābr̥ndāya namaḥ |
ōṁ viśvarūpapradarśakāya namaḥ |
ōṁ ḍambhaghnāya namaḥ |
ōṁ damaghōṣaghnāya namaḥ |
ōṁ dāsapālāya namaḥ |
ōṁ tapaujasāya namaḥ |
ōṁ drōṇakumbhābhiṣiktāya namaḥ |
ōṁ drōhināśāya namaḥ |
ōṁ tapāturāya namaḥ |
ōṁ mahāvīrēndravaradāya namaḥ |
ōṁ mahāsaṁsāranāśanāya namaḥ |
ōṁ lākinīhākinīlabdhāya namaḥ | 640
ōṁ lavaṇāmbhōdhitāraṇāya namaḥ |
ōṁ kākilāya namaḥ |
ōṁ kālapāśaghnāya namaḥ |
ōṁ karmabandhavimōcakāya namaḥ |
ōṁ mōcakāya namaḥ |
ōṁ mōhanirbhinnāya namaḥ |
ōṁ bhagārādhyāya namaḥ |
ōṁ br̥hattanavē namaḥ |
ōṁ akṣayāya namaḥ |
ōṁ akrūravaradāya namaḥ |
ōṁ vakrāgamavināśanāya namaḥ |
ōṁ ḍākināya namaḥ |
ōṁ sūryatējasvinē namaḥ |
ōṁ sarpabhūṣāya namaḥ |
ōṁ sadguravē namaḥ |
ōṁ svatantrāya namaḥ |
ōṁ sarvatantrēśāya namaḥ |
ōṁ dakṣiṇādigadhīśvarāya namaḥ |
ōṁ saccidānandakalikāya namaḥ |
ōṁ prēmarūpāya namaḥ | 660
ōṁ priyaṅkarāya namaḥ |
ōṁ mithyājagadadhiṣṭhānāya namaḥ |
ōṁ muktidāya namaḥ |
ōṁ muktirūpakāya namaḥ |
ōṁ mumukṣavē namaḥ |
ōṁ karmaphaladāya namaḥ |
ōṁ mārgadakṣāya namaḥ |
ōṁ karmaṭhāya namaḥ |
ōṁ mahābuddhāya namaḥ |
ōṁ mahāśuddhāya namaḥ |
ōṁ śukavarṇāya namaḥ |
ōṁ śukapriyāya namaḥ |
ōṁ sōmapriyāya namaḥ |
ōṁ svaraprītāya namaḥ |
ōṁ parvārādhanatatparāya namaḥ |
ōṁ ajapāya namaḥ |
ōṁ janahaṁsāya namaḥ |
ōṁ halapāṇiprapūjitāya namaḥ |
ōṁ arcitāya namaḥ |
ōṁ vardhanāya namaḥ | 680
ōṁ vāgminē namaḥ |
ōṁ vīravēṣāya namaḥ |
ōṁ vidhupriyāya namaḥ |
ōṁ lāsyapriyāya namaḥ |
ōṁ layakarāya namaḥ |
ōṁ lābhālābhavivarjitāya namaḥ |
ōṁ pañcānanāya namaḥ |
ōṁ pañcagūḍhāya namaḥ |
ōṁ pañcayajñaphalapradāya namaḥ |
ōṁ pāśahastāya namaḥ |
ōṁ pāvakēśāya namaḥ |
ōṁ parjanyasamagarjanāya namaḥ |
ōṁ pāpārayē namaḥ |
ōṁ paramōdārāya namaḥ |
ōṁ prajēśāya namaḥ |
ōṁ paṅkanāśanāya namaḥ |
ōṁ naṣṭakarmaṇē namaḥ |
ōṁ naṣṭavairāya namaḥ |
ōṁ iṣṭasiddhipradāyakāya namaḥ |
ōṁ nāgādhīśāya namaḥ | 700
ōṁ naṣṭapāpāya namaḥ |
ōṁ iṣṭanāmavidhāyakāya namaḥ |
ōṁ sāmarasyāya namaḥ |
ōṁ apramēyāya namaḥ |
ōṁ pāṣaṇḍinē namaḥ |
ōṁ parvatapriyāya namaḥ |
ōṁ pañcakr̥tyaparāya namaḥ |
ōṁ pātrē namaḥ |
ōṁ pañcapañcātiśāyikāya namaḥ |
ōṁ padmākṣāya namaḥ |
ōṁ padmavadanāya namaḥ |
ōṁ pāvakābhāya namaḥ |
ōṁ priyaṅkarāya namaḥ |
ōṁ kārtasvarāṅgāya namaḥ |
ōṁ gaurāṅgāya namaḥ |
ōṁ gaurīputrāya namaḥ |
ōṁ dhanēśvarāya namaḥ |
ōṁ gaṇēśāśliṣṭadēhāya namaḥ |
ōṁ śītāṁśavē namaḥ |
ōṁ śubhadīdhitayē namaḥ | 720
ōṁ dakṣadhvaṁsāya namaḥ |
ōṁ dakṣakarāya namaḥ |
ōṁ varāya namaḥ |
ōṁ kātyāyanīsutāya namaḥ |
ōṁ sumukhāya namaḥ |
ōṁ mārgaṇāya namaḥ |
ōṁ garbhāya namaḥ |
ōṁ garvabhaṅgāya namaḥ |
ōṁ kuśāsanāya namaḥ |
ōṁ kulapālapatayē namaḥ |
ōṁ śrēṣṭhāya namaḥ |
ōṁ pavamānāya namaḥ |
ōṁ prajādhipāya namaḥ |
ōṁ darśapriyāya namaḥ |
ōṁ nirvikārāya namaḥ |
ōṁ dīrghakāyāya namaḥ |
ōṁ divākarāya namaḥ |
ōṁ bhērīnādapriyāya namaḥ |
ōṁ br̥ndāya namaḥ |
ōṁ br̥hatsēnāya namaḥ | 740
ōṁ supālakāya namaḥ |
ōṁ subrahmaṇē namaḥ |
ōṁ brahmarasikāya namaḥ |
ōṁ rasajñāya namaḥ |
ōṁ rajatādribhāsē namaḥ |
ōṁ timiraghnāya namaḥ |
ōṁ mihirābhāya namaḥ |
ōṁ mahānīlasamaprabhāya namaḥ |
ōṁ śrīcandanaviliptāṅgāya namaḥ |
ōṁ śrīputrāya namaḥ |
ōṁ śrītarupriyāya namaḥ |
ōṁ lākṣāvarṇāya namaḥ |
ōṁ lasatkarṇāya namaḥ |
ōṁ rajanīdhvaṁsisannibhāya namaḥ |
ōṁ bindupriyāya namaḥ |
ōṁ ambikāputrāya namaḥ |
ōṁ baindavāya namaḥ |
ōṁ balanāyakāya namaḥ |
ōṁ āpannatārakāya namaḥ |
ōṁ taptāya namaḥ | 760
ōṁ taptakr̥cchraphalapradāya namaḥ |
ōṁ marudvr̥dhāya namaḥ |
ōṁ mahākharvāya namaḥ |
ōṁ cīravāsāya namaḥ |
ōṁ śikhipriyāya namaḥ |
ōṁ āyuṣmatē namaḥ |
ōṁ anaghāya namaḥ |
ōṁ dūtāya namaḥ |
ōṁ āyurvēdaparāyaṇāya namaḥ |
ōṁ haṁsāya namaḥ |
ōṁ paramahaṁsāya namaḥ |
ōṁ avadhūtāśramapriyāya namaḥ |
ōṁ āśuvēgāya namaḥ |
ōṁ aśvahr̥dayāya namaḥ |
ōṁ hayadhairyaphalapradāya namaḥ |
ōṁ sumukhāya namaḥ |
ōṁ durmukhāya namaḥ |
ōṁ avighnāya namaḥ |
ōṁ nirvighnāya namaḥ |
ōṁ vighnanāśanāya namaḥ | 780
ōṁ āryāya namaḥ |
ōṁ nāthāya namaḥ |
ōṁ aryamābhāsāya namaḥ |
ōṁ phalguṇāya namaḥ |
ōṁ phālalōcanāya namaḥ |
ōṁ arātighnāya namaḥ |
ōṁ ghanagrīvāya namaḥ |
ōṁ grīṣmasūryasamaprabhāya namaḥ |
ōṁ kirīṭinē namaḥ |
ōṁ kalpaśāstrajñāya namaḥ |
ōṁ kalpānalavidhāyakāya namaḥ |
ōṁ jñānavijñānaphaladāya namaḥ |
ōṁ viriñcārivināśanāya namaḥ |
ōṁ vīramārtāṇḍavaradāya namaḥ |
ōṁ vīrabāhavē namaḥ |
ōṁ pūrvajāya namaḥ |
ōṁ vīrasiṁhāsanāya namaḥ |
ōṁ vijñāya namaḥ |
ōṁ vīrakāryāya namaḥ |
ōṁ astadānavāya namaḥ | 800
ōṁ naravīrasuhr̥dbhrātrē namaḥ |
ōṁ nāgaratnavibhūṣitāya namaḥ |
ōṁ vācaspatayē namaḥ |
ōṁ purārātayē namaḥ |
ōṁ saṁvartāya namaḥ |
ōṁ samarēśvarāya namaḥ |
ōṁ uruvāgminē namaḥ |
ōṁ umāputrāya namaḥ |
ōṁ uḍulōkasurakṣakāya namaḥ |
ōṁ śr̥ṅgārarasasampūrṇāya namaḥ |
ōṁ sindūratilakāṅkitāya namaḥ |
ōṁ kuṅkumāṅkitasarvāṅgāya namaḥ |
ōṁ kālakēyavināśanāya namaḥ |
ōṁ mattanāgapriyāya namaḥ |
ōṁ nētrē namaḥ |
ōṁ nāgagandharvapūjitāya namaḥ |
ōṁ susvapnabōdhakāya namaḥ |
ōṁ bōdhāya namaḥ |
ōṁ gaurīduḥsvapnanāśanāya namaḥ |
ōṁ cintārāśiparidhvaṁsinē namaḥ | 820
ōṁ cintāmaṇivibhūṣitāya namaḥ |
ōṁ carācarajagatsraṣṭrē namaḥ |
ōṁ calatkuṇḍalakarṇayujē namaḥ |
ōṁ mukurāsyāya namaḥ |
ōṁ mūlanidhayē namaḥ |
ōṁ nidhidvayaniṣēvitāya namaḥ |
ōṁ nīrājanaprītamanasē namaḥ |
ōṁ nīlanētrāya namaḥ |
ōṁ nayapradāya namaḥ |
ōṁ kēdārēśāya namaḥ |
ōṁ kirātāya namaḥ |
ōṁ kālātmanē namaḥ |
ōṁ kalpavigrahāya namaḥ |
ōṁ kalpāntabhairavārādhyāya namaḥ |
ōṁ kākapatraśarāyudhāya namaḥ |
ōṁ kalākāṣṭhāsvarūpāya namaḥ |
ōṁ r̥tuvarṣādimāsavatē namaḥ |
ōṁ dinēśamaṇḍalāvāsāya namaḥ |
ōṁ vāsavādiprapūjitāya namaḥ |
ōṁ bahulastambakarmajñāya namaḥ | 840
ōṁ pañcāśadvarṇarūpakāya namaḥ |
ōṁ cintāhīnāya namaḥ |
ōṁ cidākrāntāya namaḥ |
ōṁ cārupālāya namaḥ |
ōṁ halāyudhāya namaḥ |
ōṁ bandhūkakusumaprakhyāya namaḥ |
ōṁ paragarvavibhañjanāya namaḥ |
ōṁ vidvattamāya namaḥ |
ōṁ virādhaghnāya namaḥ |
ōṁ sacitrāya namaḥ |
ōṁ citrakarmakāya namaḥ |
ōṁ saṅgītalōlupamanasē namaḥ |
ōṁ snigdhagambhīragarjitāya namaḥ |
ōṁ tuṅgavaktrāya namaḥ |
ōṁ stavarasāya namaḥ |
ōṁ abhrābhāya namaḥ |
ōṁ bhramarēkṣaṇāya namaḥ |
ōṁ līlākamalahastābjāya namaḥ |
ōṁ bālakundavibhūṣitāya namaḥ |
ōṁ lōdhraprasavaśuddhābhāya namaḥ | 860
ōṁ śirīṣakusumapriyāya namaḥ |
ōṁ trāsatrāṇakarāya namaḥ |
ōṁ tattvāya namaḥ |
ōṁ tattvavākyārthabōdhakāya namaḥ |
ōṁ varṣīyasē namaḥ |
ōṁ vidhistutyāya namaḥ |
ōṁ vēdāntapratipādakāya namaḥ |
ōṁ mūlabhūtāya namaḥ |
ōṁ mūlatattvāya namaḥ |
ōṁ mūlakāraṇavigrahāya namaḥ |
ōṁ ādināthāya namaḥ |
ōṁ akṣayaphalapāṇayē namaḥ |
ōṁ janmāparājitāya namaḥ |
ōṁ gānapriyāya namaḥ |
ōṁ gānalōlāya namaḥ |
ōṁ mahēśāya namaḥ |
ōṁ vijñamānasāya namaḥ |
ōṁ girijāstanyarasikāya namaḥ |
ōṁ girirājavarastutāya namaḥ |
ōṁ pīyūṣakumbhahastābjāya namaḥ | 880
ōṁ pāśatyāginē namaḥ |
ōṁ cirantanāya namaḥ |
ōṁ sudhālālasavaktrābjāya namaḥ |
ōṁ suradrumaphalēpsitāya namaḥ |
ōṁ ratnahāṭakabhūṣāṅgāya namaḥ |
ōṁ rāvaṇādiprapūjitāya namaḥ |
ōṁ kanatkālēśasuprītāya namaḥ |
ōṁ krauñcagarvavināśanāya namaḥ |
ōṁ aśēṣajanasammōhāya namaḥ |
ōṁ āyurvidyāphalapradāya namaḥ |
ōṁ avabaddhadukūlāṅgāya namaḥ |
ōṁ hārālaṅkr̥takandharāya namaḥ |
ōṁ kētakīkusumaprītāya namaḥ |
ōṁ kalabhaiḥ parivāritāya namaḥ |
ōṁ kēkāpriyāya namaḥ |
ōṁ kārtikēyāya namaḥ |
ōṁ sāraṅganinadapriyāya namaḥ |
ōṁ cātakālāpasantuṣṭāya namaḥ |
ōṁ camarīmr̥gasēvitāya namaḥ |
ōṁ āmrakūṭādrisañcāriṇē namaḥ | 900
ōṁ āmnāyaphaladāyakāya namaḥ |
ōṁ akṣasūtradhr̥tapāṇayē namaḥ |
ōṁ akṣirōgavināśanāya namaḥ |
ōṁ mukundapūjyāya namaḥ |
ōṁ mōhāṅgāya namaḥ |
ōṁ munimānasatōṣitāya namaḥ |
ōṁ tailābhiṣiktasuśirasē namaḥ |
ōṁ tarjanīmudrikāyutāya namaḥ |
ōṁ taṭātakāmanaḥ prītāya namaḥ |
ōṁ tamōguṇavināśanāya namaḥ |
ōṁ anāmayāya namaḥ |
ōṁ anādarśāya namaḥ |
ōṁ arjunābhāya namaḥ |
ōṁ hutapriyāya namaḥ |
ōṁ ṣāḍguṇyaparisampūrṇāya namaḥ |
ōṁ saptāśvādigrahaiḥ stutāya namaḥ |
ōṁ vītaśōkāya namaḥ |
ōṁ prasādajñāya namaḥ |
ōṁ saptaprāṇavarapradāya namaḥ |
ōṁ saptārciṣē namaḥ | 920
ōṁ trinayanāya namaḥ |
ōṁ trivēṇīphaladāyakāya namaḥ |
ōṁ kr̥ṣṇavartmanē namaḥ |
ōṁ vēdamukhāya namaḥ |
ōṁ dārumaṇḍalamadhyagāya namaḥ |
ōṁ vīranūpurapādābjāya namaḥ |
ōṁ vīrakaṅkaṇapāṇimatē namaḥ |
ōṁ viśvamūrtayē namaḥ |
ōṁ śuddhamukhāya namaḥ |
ōṁ śuddhabhasmānulēpanāya namaḥ |
ōṁ śumbhadhvaṁsinīsampūjyāya namaḥ |
ōṁ raktabījakulāntakāya namaḥ |
ōṁ niṣādādisvaraprītāya namaḥ |
ōṁ namaskāraphalapradāya namaḥ |
ōṁ bhaktāripañcatādāyinē namaḥ |
ōṁ sajjīkr̥taśarāyudhāya namaḥ |
ōṁ abhayaṅkaramantrajñāya namaḥ |
ōṁ kubjikāmantravigrahāya namaḥ |
ōṁ dhūmrāstrāya namaḥ |
ōṁ ugratējasvinē namaḥ | 940
ōṁ daśakaṇṭhavināśanāya namaḥ |
ōṁ āśugāyudhahastābjāya namaḥ |
ōṁ gadāyudhakarāmbujāya namaḥ |
ōṁ pāśāyudhasupāṇayē namaḥ |
ōṁ kapālāyudhasadbhujāya namaḥ |
ōṁ sahasraśīrṣavadanāya namaḥ |
ōṁ sahasradvayalōcanāya namaḥ |
ōṁ nānāhētirdhanuṣpāṇayē namaḥ |
ōṁ nānāsragbhūṣaṇapriyāya namaḥ |
ōṁ āśyāmakōmalatanavē namaḥ |
ōṁ āraktāpāṅgalōcanāya namaḥ |
ōṁ dvādaśāhakratuprītāya namaḥ |
ōṁ pauṇḍarīkaphalapradāya namaḥ |
ōṁ āptōryāmakratumayāya namaḥ |
ōṁ cayanādiphalapradāya namaḥ |
ōṁ paśubandhasyaphaladāya namaḥ |
ōṁ vājapēyātmadaivatāya namaḥ |
ōṁ ābrahmakīṭajananāvanātmanē namaḥ |
ōṁ campakapriyāya namaḥ |
ōṁ paśupāśavibhāgajñāya namaḥ | 960
ōṁ parijñānapradāyakāya namaḥ |
ōṁ kalpēśvarāya namaḥ |
ōṁ kalpavaryāya namaḥ |
ōṁ jātavēdasē namaḥ |
ōṁ prabhākarāya namaḥ |
ōṁ kumbhīśvarāya namaḥ |
ōṁ kumbhapāṇayē namaḥ |
ōṁ kuṅkumāktalalāṭakāya namaḥ |
ōṁ śilīdhrapatrasaṅkāśāya namaḥ |
ōṁ siṁhavaktrapramardanāya namaḥ |
ōṁ kōkilakvaṇanākarṇinē namaḥ |
ōṁ kālanāśanatatparāya namaḥ |
ōṁ naiyyāyikamataghnāya namaḥ |
ōṁ bauddhasaṅghavināśanāya namaḥ |
ōṁ hēmābjadhr̥tapāṇayē namaḥ |
ōṁ hōmasantuṣṭamānasāya namaḥ |
ōṁ pitr̥yajñasyaphaladāya namaḥ |
ōṁ pitr̥vajjanarakṣakāya namaḥ |
ōṁ padātikarmaniratāya namaḥ |
ōṁ pr̥ṣadājyapradāyakāya namaḥ | 980
ōṁ mahāsuravadhōdyuktāya namaḥ |
ōṁ svāstrapratyastravarṣakāya namaḥ |
ōṁ mahāvarṣatirōdhānāya namaḥ |
ōṁ nāgādhr̥takarāmbujāya namaḥ |
ōṁ namaḥ svāhā vaṣaṭ vauṣaṭ pallavapratipādakāya namaḥ |
ōṁ mahirasadr̥śagrīvāya namaḥ |
ōṁ mahirasadr̥śastavāya namaḥ |
ōṁ tantrīvādanahastāgrāya namaḥ |
ōṁ saṅgītaprītamānasāya namaḥ |
ōṁ cidaṁśamukurāvāsāya namaḥ |
ōṁ maṇikūṭādrisañcarāya namaḥ |
ōṁ līlāsañcāratanukāya namaḥ |
ōṁ liṅgaśāstrapravartakāya namaḥ |
ōṁ rākēndudyutisampannāya namaḥ |
ōṁ yāgakarmaphalapradāya namaḥ |
ōṁ mainākagirisañcāriṇē namaḥ |
ōṁ madhuvaṁśavināśanāya namaḥ |
ōṁ tālakhaṇḍapurāvāsāya namaḥ |
ōṁ tamālanibhatējasē namaḥ |
śrīpūrṇāpuṣkalāmbā samēta śrīhariharaputrasvāminē namaḥ || 1000
iti śrī hariharaputra sahasranāmāvalī ||
See more śrī ayyappā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.