Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
vyāsaṁ viṣṇusvarūpaṁ kalimalatamasaḥ prōdyadādityadīptiṁ
vāsiṣṭhaṁ vēdaśākhāvyasanakaramr̥ṣiṁ dharmabījaṁ mahāntam |
paurāṇabrahmasūtrāṇyaracayadatha yō bhārataṁ ca smr̥tiṁ taṁ
kr̥ṣṇadvaipāyanākhyaṁ suranaraditijaiḥ pūjitaṁ pūjayē:’ham ||
vēdavyāsō viṣṇurūpaḥ pārāśaryastapōnidhiḥ |
satyasandhaḥ praśāntātmā vāgmī satyavatīsutaḥ || 1 ||
kr̥ṣṇadvaipāyanō dāntō bādarāyaṇasañjñitaḥ |
brahmasūtragrathitavān bhagavān jñānabhāskaraḥ || 2 ||
sarvavēdāntatattvajñaḥ sarvajñō vēdamūrtimān |
vēdaśākhāvyasanakr̥tkr̥takr̥tyō mahāmuniḥ || 3 ||
mahābuddhirmahāsiddhirmahāśaktirmahādyutiḥ |
mahākarmā mahādharmā mahābhāratakalpakaḥ || 4 ||
mahāpurāṇakr̥t jñānī jñānavijñānabhājanam |
cirañjīvī cidākāraścittadōṣavināśakaḥ || 5 ||
vāsiṣṭhaḥ śaktipautraśca śukadēvagururguruḥ |
āṣāḍhapūrṇimāpūjyaḥ pūrṇacandranibhānanaḥ || 6 ||
viśvanāthastutikarō viśvavandyō jagadguruḥ |
jitēndriyō jitakrōdhō vairāgyanirataḥ śuciḥ || 7 ||
jaiminyādisadācāryaḥ sadācārasadāsthitaḥ |
sthitaprajñaḥ sthiramatiḥ samādhisaṁsthitāśayaḥ || 8 ||
praśāntidaḥ prasannātmā śaṅkarāryaprasādakr̥t |
nārāyaṇātmakaḥ stavyaḥ sarvalōkahitē rataḥ || 9 ||
acaturvadanabrahmā dvibhujāparakēśavaḥ |
aphālalōcanaśivaḥ parabrahmasvarūpakaḥ || 10 ||
brahmaṇyō brāhmaṇō brahmī brahmavidyāviśāradaḥ |
brahmātmaikatvavijñātā brahmabhūtaḥ sukhātmakaḥ || 11 ||
vēdābjabhāskarō vidvān vēdavēdāntapāragaḥ |
apāntaratamōnāmā vēdācāryō vicāravān || 12 ||
ajñānasuptibuddhātmā prasuptānāṁ prabōdhakaḥ |
apramattō:’pramēyātmā maunī brahmapadē rataḥ || 13 ||
pūtātmā sarvabhūtātmā bhūtimānbhūmipāvanaḥ |
bhūtabhavyabhavajñātā bhūmasaṁsthitamānasaḥ || 14 ||
utphullapuṇḍarīkākṣaḥ puṇḍarīkākṣavigrahaḥ |
navagrahastutikaraḥ parigrahavivarjitaḥ || 15 ||
ēkāntavāsasuprītaḥ śamādinilayō muniḥ |
ēkadantasvarūpēṇa lipikārī br̥haspatiḥ || 16 ||
bhasmarēkhāviliptāṅgō rudrākṣāvalibhūṣitaḥ |
jñānamudrālasatpāṇiḥ smitavaktrō jaṭādharaḥ || 17 ||
gabhīrātmā sudhīrātmā svātmārāmō ramāpatiḥ |
mahātmā karuṇāsindhuranirdēśyaḥ svarājitaḥ || 18 ||
iti śrīyōgānandasarasvatīviracitaṁ śrīvēdavyāsāṣṭōttaraśatanāmastōtram sampūrṇam ||
See more śrī guru stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.