Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
oṃ viṣṇo̱rnuka̍ṃ vī̱ryā̍ṇi̱ pravo̍ca̱ṃ yaḥ pārthi̍vāni vima̱me
rajāg̍ṃsi̱ yo aska̍bhāya̱dutta̍ragṃ sa̱dhastha̍ṃ
vicakramā̱ṇastre̱dhoru̍gā̱yo viṣṇo̍ra̱rāṭa̍masi̱ viṣṇo̎:
pṛ̱ṣṭhama̍si̱ viṣṇo̱: śnaptre̎stho̱ viṣṇo̱ssyūra̍si̱
viṣṇo̎rdhru̱vama̍si vaiṣṇa̱vama̍si̱ viṣṇa̍ve tvā ||
tada̍sya pri̱yama̱bhipātho̍ aśyām |
naro̱ yatra̍ deva̱yavo̱ mada̍nti |
u̱ru̱kra̱masya̱ sa hi bandhu̍ri̱tthā |
viṣṇo̎: pa̱de pa̍ra̱me madhva̱ uthsa̍: |
pratadviṣṇu̍sstavate vī̱ryā̍ya |
mṛ̱go na bhī̱maḥ ku̍ca̱ro gi̍ri̱ṣṭhāḥ |
yasyo̱ruṣu̍ tri̱ṣu vi̱krama̍ṇeṣu |
adhi̍kṣi̱yanti̱ bhuva̍nāni̱ viśvā̎ |
pa̱ro mātra̍yā ta̱nuvā̍ vṛdhāna |
na te̍ mahi̱tvamanva̍śnuvanti ||
u̱bhe te̍ vidma̱ raja̍sī pṛthi̱vyā viṣṇo̍ deva̱tvam |
pa̱ra̱masya̍ vithse | vica̍krame pṛthi̱vīme̱ṣa e̱tām |
kṣetrā̍ya̱ viṣṇu̱rmanu̍ṣe daśa̱syan |
dhru̱vāso̍ asya kī̱rayo̱ janā̍saḥ |
ū̱ru̱kṣi̱tigṃ su̱jani̍mācakāra |
trirde̱vaḥ pṛ̍thi̱vīme̱ṣa e̱tām |
vica̍krame śa̱tarca̍saṃ mahi̱tvā |
praviṣṇu̍rastu ta̱vasa̱stavī̍yān |
tve̱ṣagg_hya̍sya̱ sthavi̍rasya̱ nāma̍ ||
ato̎ de̱vā a̍vantuno̱ yato̱ viṣṇur̎vicakra̱me |
pṛ̱thi̱vyāssa̱pta dhāma̍bhiḥ |
i̱daṃ viṣṇu̱rvica̍krame tre̱dhā nida̍dhe pa̱dam |
samū̍ḍhamasya pāgṃsu̱re |
trīṇi̍ pa̱dā vica̍krame̱ viṣṇu̍rgo̱pā adā̎bhyaḥ |
tato̱ dharmā̍ṇi dhā̱rayan̍ |
viṣṇo̱: karmā̍ṇi paśyata̱ yato̎ vra̱tāni̍ paspa̱śe |
indra̍sya̱ yujya̱ssakhā̎ ||
tadviṣṇo̎: para̱maṃ pa̱dagṃ sadā̍ paśyanti sū̱raya̍: |
di̱vīva̱ cakṣu̱rāta̍tam |
tadviprā̍so vipa̱nyavo̍ jāgṛ̱vāṃ sa̱ssami̍ndhate |
viṣṇo̱ryatpa̍ra̱maṃ pa̱dam |
paryā̎ptyā̱ ana̍ntarāyāya̱ sarva̍stomo’ti
rā̱tra u̍tta̱ma maha̍rbhavati̱ sarva̱syāptyai̱
sarva̍sya̱ jittyai̱ sarva̍me̱va tenā̎pnoti̱ sarva̍ṃ jayati ||
oṃ śānti̱: śānti̱: śānti̍: ||
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.