Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
(tai|ā|7-1-1)
oṃ śrī gurubhyo namaḥ | hariḥ om ||
oṃ śaṃ no̍ mi̱traśśaṃ varu̍ṇaḥ | śaṃ no̍ bhavatvarya̱mā |
śaṃ na̱ indro̱ bṛha̱spati̍: | śaṃ no̱ viṣṇu̍rurukra̱maḥ |
namo̱ brahma̍ṇe | nama̍ste vāyo | tvame̱va pra̱tyakṣa̱ṃ brahmā̍si |
tvame̱va pra̱tyakṣa̱ṃ brahma̍ vadiṣyāmi | ṛ̱taṃ va̍diṣyāmi |
sa̱tyaṃ va̍diṣyāmi | tanmāma̍vatu | tadva̱ktāra̍mavatu |
ava̍tu̱ mām | ava̍tu va̱ktāram̎ |
oṃ śānti̱: śānti̱: śānti̍: || 1 ||
iti prathamo’nuvākaḥ ||
śīkṣāṃ vyā̎khyāsyā̱maḥ | varṇa̱ssvaraḥ | mātrā̱ balam |
sāma̍ santā̱naḥ | ityuktaśśī̎kṣādhyā̱yaḥ || 1 ||
iti dvitīyo’nuvākaḥ ||
sa̱ha nau̱ yaśaḥ | sa̱ha nau bra̍hmava̱rcasam |
athātassagṃhitāyā upaniṣadaṃ vyā̎khyāsyā̱maḥ |
pañcasvadhika̍raṇe̱ṣu |
adhilokamadhijyautiṣamadhividyamadhipraja̍madhyā̱tmam |
tā mahāsagṃhitā i̍tyāca̱kṣate | athā̍dhilo̱kam |
pṛthivī pū̎rvarū̱pam | dyaurutta̍rarū̱pam |
ākā̍śassa̱ndhiḥ || 1 ||
vāyu̍ssandhā̱nam | itya̍dhilo̱kam | athā̍dhijyau̱tiṣam |
agniḥ pū̎rvarū̱pam | āditya utta̍rarū̱pam | ā̍passa̱ndhiḥ |
vaidyuta̍ssandhā̱nam | itya̍dhijyau̱tiṣam | athā̍dhivi̱dyam |
ācāryaḥ pū̎rvarū̱pam || 2 ||
antevāsyutta̍rarū̱pam | vi̍dyā sa̱ndhiḥ |
pravacanag̍ṃ sandhā̱nam |
itya̍dhivi̱dyam | athādhi̱prajam | mātā pū̎rvarū̱pam |
pitotta̍rarū̱pam | pra̍jā sa̱ndhiḥ | prajananag̍ṃ sandhā̱nam |
ityadhi̱prajam || 3 ||
athādhyā̱tmam | adharā hanuḥ pū̎rvarū̱pam |
uttarā hanurutta̍rarū̱pam | vāksa̱ndhiḥ | jihvā̍ sandhā̱nam |
ityadhyā̱tmam | itīmā ma̍hāsa̱g̱ṃhitāḥ |
ya evametā mahāsagṃhitā vyākhyā̍tā ve̱da |
sandhīyate praja̍yā pa̱śubhiḥ |
brahmavarcasenānnādyena suvargyeṇa̍ loke̱na || 4 ||
iti tṛtīyo’nuvākaḥ ||
yaśchanda̍sāmṛṣa̱bho vi̱śvarū̍paḥ |
chando̱bhyo’dhya̱mṛtā̎thsaṃ ba̱bhūva̍ |
sa mendro̍ me̱dhayā̎ spṛṇotu |
a̱mṛta̍sya deva̱ dhāra̍ṇo bhūyāsam |
śarī̍raṃ me̱ vica̍rṣaṇam | ji̱hvā me̱ madhu̍mattamā |
karṇā̎bhyāṃ bhūri̱ viśru̍vam |
brahma̍ṇaḥ ko̱śo̎si me̱dhayā’pi̍hitaḥ |
śru̱taṃ me̍ gopāya | ā̱vaha̍ntī vitanvā̱nā || 1 ||
ku̱rvā̱ṇā cīra̍mā̱tmana̍: | vāsāg̍ṃsi̱ mama̱ gāva̍śca |
a̱nna̱pā̱ne ca̍ sarva̱dā | tato̍ me̱ śriya̱māva̍ha |
lo̱ma̱śāṃ pa̱śubhi̍ssa̱ha svāhā̎ |
āmā̍ yantu brahmacā̱riṇa̱ssvāhā̎ |
vimā̎’yantu brahmacā̱riṇa̱ssvāhā̎ |
pramā̎’yantu brahmacā̱riṇa̱ssvāhā̎ |
damā̍yantu brahmacā̱riṇa̱ssvāhā̎ |
śamā̍yantu brahmacā̱riṇa̱ssvāhā̎ || 2 ||
yaśo̱ jane̎sāni̱ svāhā̎ | śreyā̱nvasya̍so’sāni̱ svāhā̎ |
taṃ tvā̍ bhaga̱ pravi̍śāni̱ svāhā̎ |
sa mā̍ bhaga̱ pravi̍śa̱ svāhā̎ |
tasmi̎nthsa̱hasra̍śākhe | nibha̍gā̱haṃ tvayi̍ mṛje̱ svāhā̎ |
yathā”pa̱: prava̍tā̱”yanti̍ | yathā̱ māsā̍ aharja̱ram |
e̱vaṃ māṃ bra̍hmacā̱riṇa̍: | dhāta̱rāya̍ntu sa̱rvata̱ssvāhā̎ |
pra̱ti̱ve̱śo̎si̱ pramā̍bhāhi̱ pramā̍padyasva || 3 ||
iti caturtho’nuvākaḥ ||
bhūrbhuva̱ssuva̱riti̱ vā e̱tāsti̱sro vyāhṛ̍tayaḥ |
tāsā̍muhasmai̱ tāṃ ca̍tu̱rthīm | māhā̍camasya̱: prave̍dayate |
maha̱ iti̍ | tadbrahma̍ | sa ā̱tmā | aṅgā̎nya̱nyā de̱vatā̎: |
bhūriti̱ vā a̱yaṃ lo̱kaḥ | bhuva̱ itya̱ntari̍kṣam |
suva̱ritya̱sau lo̱kaḥ || 1 ||
maha̱ ityā̍di̱tyaḥ | ā̱di̱tyena̱ vāva sarve̍ lo̱kā mahī̍yante |
bhūriti̱ vā a̱gniḥ | bhuva̱ iti̍ vā̱yuḥ | suva̱rityā̍di̱tyaḥ |
maha̱ iti̍ ca̱ndramā̎: |
ca̱ndrama̍sā̱ vāva sarvā̍ṇi̱ jyotīg̍ṃṣi̱ mahī̍yante | bhūriti̱ vā ṛca̍: |
bhuva̱ iti̱ sāmā̍ni |
suva̱riti̱ yajūg̍ṃṣi || 2 ||
maha̱ iti̱ brahma̍ | brahma̍ṇā̱ vāva sarve̍ ve̱dā mahī̍yante |
bhūriti̱ vai prā̱ṇaḥ | bhuva̱ itya̍pā̱naḥ | suva̱riti̍ vyā̱naḥ |
maha̱ ityannam̎ | anne̍na̱ vāva sarve̎ prā̱ṇā mahī̍yante |
tā vā e̱tāścata̍sraścatu̱rdhā | cata̍sraścatasro̱ vyāhṛ̍tayaḥ |
tā yo veda̍ |
sa ve̍da̱ brahma̍ | sarve̎’smai de̱vā ba̱limāva̍hanti || 3 ||
iti pañcamo’nuvākaḥ ||
sa ya e̱ṣo̎’ntarahṛ̍daya ākā̱śaḥ |
tasmi̍nna̱yaṃ puru̍ṣo mano̱maya̍: | amṛ̍to hira̱ṇmaya̍: |
anta̍reṇa̱ tālu̍ke | ya e̱ṣastana̍ ivāva̱lamba̍te | se̎ndrayo̱niḥ |
yatrā̱sau ke̍śā̱nto vi̱varta̍te | vya̱pohya̍ śīrṣakapā̱le |
bhūritya̱gnau prati̍tiṣṭhati | bhuva̱ iti̍ vā̱yau || 1 ||
suva̱rityā̍di̱tye | maha̱ iti̱ brahma̍ṇi | ā̱pnoti̱ svārā̎jyam |
ā̱pnoti̱ mana̍sa̱spatim̎ | vākpa̍ti̱ścakṣu̍ṣpatiḥ |
śrotra̍patirvi̱jñāna̍patiḥ | e̱tattato̍ bhavati |
ā̱kā̱śaśa̍rīra̱ṃ brahma̍ |
sa̱tyātma̍ prā̱ṇārā̍ma̱ṃ mana̍ ānandam |
śānti̍samṛddhama̱mṛtam̎ |
iti̍ prācīna yo̱gyopā̎ssva || 2 ||
iti ṣaṣṭho’nuvākaḥ ||
pṛ̱thi̱vya̍ntari̍kṣa̱ṃ dyaurdiśo̎vāntaradi̱śāḥ |
a̱gnirvā̱yurā̍di̱tyaśca̱ndramā̱ nakṣa̍trāṇi |
āpa̱ oṣa̍dhayo̱ vana̱spata̍ya ākā̱śa ā̱tmā | itya̍dhibhū̱tam |
athādhyā̱tmam | prā̱ṇo vyā̱no̎pā̱na u̍dā̱nassa̍mā̱naḥ |
cakṣu̱śśrotra̱ṃ mano̱ vāktvak |
carma̍mā̱g̱ṃsagg snāvāsthi̍ ma̱jjā |
e̱tada̍dhivi̱dhāya̱ ṛṣi̱ravo̍cat |
pāṅkta̱ṃ vā i̱dagṃ sarvam̎ |
pāṅkte̍nai̱va pāṅktagg̍ spṛṇo̱tīti̍ || 1 ||
iti saptamo’nuvākaḥ ||
omiti̱ brahma̍ | omitī̱dagṃ sarvam̎ |
omitye̱tada̍nukṛti ha sma̱ vā a̱pyo śrā̍va̱yetyāśrā̍vayanti |
omiti̱ sāmā̍ni gāyanti | ogṃ śomiti̍ śa̱strāṇi̍ śagṃsanti |
omitya̍dhva̱ryuḥ pra̍tiga̱raṃ prati̍gṛṇāti |
omiti̱ brahmā̱ prasau̍ti | omitya̍gniho̱tramanu̍jānāti |
omiti̍ brāhma̱ṇaḥ pra̍va̱kṣyannā̍ha̱ brahmopā̎pnavā̱nīti̍ |
brahmai̱vopā̎pnoti || 1 ||
ityaṣṭamo’nuvākaḥ ||
ṛtaṃ ca svādhyāyaprava̍cane̱ ca |
satyaṃ ca svādhyāyaprava̍cane̱ ca |
tapaśca svādhyāyaprava̍cane̱ ca |
damaśca svādhyāyaprava̍cane̱ ca |
śamaśca svādhyāyaprava̍cane̱ ca |
agnayaśca svādhyāyaprava̍cane̱ ca |
agnihotraṃ ca svādhyāyaprava̍cane̱ ca |
atithayaśca svādhyāyaprava̍cane̱ ca |
mānuṣaṃ ca svādhyāyaprava̍cane̱ ca |
prajā ca svādhyāyaprava̍cane̱ ca |
prajanaśca svādhyāyaprava̍cane̱ ca |
prajātiśca svādhyāyaprava̍cane̱ ca |
satyamiti satyavacā̍ rāthī̱taraḥ |
tapa iti taponityaḥ pau̍ruśi̱ṣṭiḥ |
svādhyāyapravacane eveti nāko̍ maudga̱lyaḥ |
taddhi tapa̍staddhi̱ tapaḥ || 1 ||
iti navamo’nuvākaḥ ||
a̱haṃ vṛ̱kṣasya̱ reri̍vā | kī̱rtiḥ pṛ̱ṣṭhaṃ gi̱reri̍va |
ū̱rdhvapa̍vitro vā̱jinī̍va sva̱mṛta̍masmi |
dravi̍ṇa̱g̱ṃ sava̍rcasam | sumedhā a̍mṛto̱kṣitaḥ |
iti triśaṅkorvedā̍nuva̱canam || 1 ||
iti daśamo’nuvākaḥ ||
vedamanūcyācāryo’ntevāsinama̍nuśā̱sti |
satya̱ṃ vada | dharma̱ṃ cara | svādhyāyā̎nmā pra̱madaḥ |
ācāryāya priyaṃ dhanamāhṛtya prajātantuṃ mā vya̍vacche̱tsīḥ |
satyānna prama̍dita̱vyam | dharmānna prama̍dita̱vyam |
kuśalānna prama̍dita̱vyam | bhūtyai na prama̍dita̱vyam |
svādhyāyapravacanābhyāṃ na prama̍dita̱vyam || 1 ||
devapitṛkāryābhyāṃ na prama̍dita̱vyam | mātṛ̍devo̱ bhava |
pitṛ̍devo̱ bhava | ācārya̍devo̱ bhava | atithi̍devo̱ bhava |
yānyanavadyāni̍ karmā̱ṇi | tāni sevi̍tavyā̱ni | no i̍tarā̱ṇi |
yānyasmākagṃ suca̍ritā̱ni | tāni tvayo̍pāsyā̱ni || 2 ||
no i̍tarā̱ṇi | ye ke cārumacchreyāg̍ṃso brā̱hmaṇāḥ |
teṣāṃ tvayā”sane na praśva̍sita̱vyam | śraddha̍yā de̱yam |
aśraddha̍yā’de̱yam | śri̍yā de̱yam | hri̍yā de̱yam |
bhi̍yā de̱yam | saṃvi̍dā de̱yam |
atha yadi te karmavicikithsā vā vṛttaviciki̍thsā vā̱ syāt || 3 ||
ye tatra brāhmaṇā̎ssaṃma̱rśinaḥ | yuktā̍ āyu̱ktāḥ |
alūkṣā̍ dharma̍kāmā̱ssyuḥ | yathā te̍ tatra̍ varte̱rann |
tathā tatra̍ varte̱thāḥ | athābhyā̎khyā̱teṣu |
ye tatra brāhmaṇā̎ssaṃma̱rśinaḥ | yuktā̍ āyu̱ktāḥ |
alūkṣā̍ dharmakāmā̱ssyuḥ | yathā te̍ teṣu̍ varte̱rann |
tathā teṣu̍ varte̱thāḥ | eṣa̍ āde̱śaḥ | eṣa u̍pade̱śaḥ |
eṣā ve̍dopa̱niṣat | etada̍nuśā̱sanam | evamupā̍sita̱vyam |
evamu caita̍dupā̱syam || 4 ||
ityekādaśa’nuvākaḥ ||
śaṃ no̍ mi̱traśśaṃ varu̍ṇaḥ | śaṃ no̍ bhavatvarya̱mā |
śaṃ na̱ indro̱ bṛha̱spati̍: | śaṃ no̱ viṣṇu̍rurukra̱maḥ |
namo̱ brahma̍ṇe | nama̍ste vāyo | tvame̱va pra̱tyakṣa̱ṃ brahmā̍si |
tvāme̱va pra̱tyakṣa̱ṃ brahmāvā̍diṣam | ṛ̱tama̍vādiṣam |
sa̱tyama̍vādiṣam | tanmāmā̍vīt | tadva̱ktāra̍māvīt |
āvī̱nmām | āvī̎dva̱ktāram̎ |
oṃ śānti̱: śānti̱: śānti̍: || 1 ||
iti dvādaśo’nuvākaḥ ||
|| iti śīkṣāvallī samāptā ||
See more vēda sūktāni for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.