Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāmāstramahimā ||
kadācidapyahaṁ vīryāt paryaṭan pr̥thivīmimām |
balaṁ nāgasahasrasya dhārayan parvatōpamaḥ || 1 ||
nīlajīmūtasaṅkāśastaptakāñcanakuṇḍalaḥ |
bhayaṁ lōkasya janayan kirīṭī parighāyudhaḥ || 2 ||
vyacaraṁ daṇḍakāraṇyē r̥ṣimāṁsāni bhakṣayan |
viśvāmitrō:’tha dharmātmā madvitrastō mahāmuniḥ || 3 ||
svayaṁ gatvā daśarathaṁ narēndramidamabravīt |
adya rakṣatu māṁ rāmaḥ parvakālē samāhitaḥ || 4 ||
mārīcānmē bhayaṁ ghōraṁ samutpannaṁ narēśvara |
ityēvamuktō dharmātmā rājā daśarathastadā || 5 ||
pratyuvāca mahābhāgaṁ viśvāmitraṁ mahāmunim |
bālō dvādaśavarṣō:’yamakr̥tāstraśca rāghavaḥ || 6 ||
kāmaṁ tu mama yatsainyaṁ mayā saha gamiṣyati |
balēna caturaṅgēṇa svayamētya niśācarān || 7 ||
vadhiṣyāmi muniśrēṣṭha śatrūṁstē manasēpsitam |
ityēvamuktaḥ sa munī rājānamidamabravīt || 8 ||
rāmānnānyadbalaṁ lōkē paryāptaṁ tasya rakṣasaḥ |
dēvatānāmapi bhavān samarēṣvabhipālakaḥ || 9 ||
āsīttava kr̥taṁ karma trilōkē viditaṁ nr̥pa |
kāmamastu mahatsainyaṁ tiṣṭhatviha parantapa || 10 ||
bālō:’pyēṣa mahātējāḥ samarthastasya nigrahē |
gamiṣyē rāmamādāya svasti tē:’stu parantapa || 11 ||
ēvamuktvā tu sa munistamādāya nr̥pātmajam |
jagāma paramaprītō viśvāmitraḥ svamāśramam || 12 ||
taṁ tadā daṇḍakāraṇyē yajñamuddiśya dīkṣitam |
babhūvōpasthitō rāmaścitraṁ visphārayan dhanuḥ || 13 ||
ajātavyañjanaḥ śrīmān padmapatranibhēkṣaṇaḥ |
ēkavastradharō dhanvī śikhī kanakamālayā || 14 ||
śōbhayan daṇḍakāraṇyaṁ dīptēna svēna tējasā |
adr̥śyata tatō rāmō bālacandra ivōditaḥ || 15 ||
tatō:’haṁ mēghasaṅkāśastaptakāñcanakuṇḍalaḥ |
balī dattavarō darpādājagāma tadāśramam || 16 ||
tēna dr̥ṣṭaḥ praviṣṭō:’haṁ sahasaivōdyatāyudhaḥ |
māṁ tu dr̥ṣṭā dhanuḥ sajyamasambhrāntaścakāra saḥ || 17 ||
avajānannahaṁ mōhādbālō:’yamiti rāghavam |
viśvāmitrasya tāṁ vēdimabhyadhāvaṁ kr̥tatvaraḥ || 18 ||
tēna muktastatō bāṇaḥ śitaḥ śatrunibarhaṇaḥ |
tēnāhaṁ tvāhataḥ kṣiptaḥ samudrē śatayōjanē || 19 ||
nēcchatā tāta māṁ hantuṁ tadā vīrēṇa rakṣitaḥ |
rāmasya śaravēgēna nirastō:’hamacētanaḥ || 20 ||
pātitō:’haṁ tadā tēna gambhīrē sāgarāmbhasi |
prāpya sañjñāṁ cirāttāta laṅkāṁ prati gataḥ purīm || 21 ||
ēvamasmi tadā muktaḥ sahāyāstu nipātitāḥ |
akr̥tāstrēṇa bālēna rāmēṇākliṣṭakarmaṇā || 22 ||
tanmayā vāryamāṇastvaṁ yadi rāmēṇa vigraham |
kariṣyasyāpadaṁ ghōrāṁ kṣipraṁ prāpsyasi rāvaṇa || 23 ||
krīḍāratividhijñānāṁ samājōtsavaśālinām |
rakṣasāṁ caiva santāpamanarthaṁ cāhariṣyasi || 24 ||
harmyaprāsādasambādhāṁ nānāratnavibhūṣitām |
drakṣyasi tvaṁ purīṁ laṅkāṁ vinaṣṭāṁ maithilīkr̥tē || 25 ||
akurvantō:’pi pāpāni śucayaḥ pāpasaṁśrayāt |
parapāpairvinaśyanti matsyā nāgahradē yathā || 26 ||
divyacandanadigdhāṅgān divyābharaṇabhūṣitān |
drakṣyasyabhihatān bhūmau tava dōṣāttu rākṣasān || 27 ||
hr̥tadārān sadārāṁśca daśa vidravatō diśaḥ |
hataśēṣānaśaraṇān drakṣyasi tvaṁ niśācarān || 28 ||
śarajālaparikṣiptāmagnijvālāsamāvr̥tām |
pradagdhabhavanāṁ laṅkāṁ drakṣyasi tvaṁ na saṁśayaḥ || 29 ||
paradārābhimarśāttu nānyatpāpataraṁ mahat |
pramadānāṁ sahasrāṇi tava rājan parigrahaḥ || 30 ||
bhava svadāranirataḥ svakulaṁ rakṣa rākṣasa |
mānamr̥ddhiṁ ca rājyaṁ ca jīvitaṁ cēṣṭamātmanaḥ || 31 ||
kalatrāṇi ca saumyāni mitravargaṁ tathaiva ca |
yadīcchasi ciraṁ bhōktuṁ mā kr̥thā rāmavipriyam || 32 ||
nivāryamāṇaḥ suhr̥dā mayā bhr̥śaṁ
prasahya sītāṁ yadi dharṣayiṣyasi |
gamiṣyasi kṣīṇabalaḥ sabāndhavō
yamakṣayaṁ rāmaśarāttajīvitaḥ || 33 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē aṣṭātriṁśaḥ sargaḥ || 38 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.