Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāvaṇakharavr̥ttōpalambhaḥ ||
tvaramaṇastatō gatvā janasthānādakampanaḥ |
praviśya laṅkāṁ vēgēna rāvaṇaṁ vākyamabravīt || 1 ||
janasthānasthitā rājan rākṣasā bahavō hatāḥ |
kharaśca nihataḥ saṅkhyē kathañcidahamāgataḥ || 2 ||
ēvamuktō daśagrīvaḥ kruddhaḥ saṁraktalōcanaḥ |
akampanamuvācēdaṁ nirdahanniva cakṣuṣā || 3 ||
kēna ramyāṁ janasthānaṁ hataṁ mama parāsunā |
kō hi sarvēṣu lōkēṣu gatiṁ cādhigamiṣyati || 4 ||
na hi mē vipriyaṁ kr̥tvā śakyaṁ maghavatā sukham |
prāptuṁ vaiśravaṇēnāpi na yamēna na viṣṇunā || 5 ||
kālasya cāpyahaṁ kālō dahēyamapi pāvakam |
mr̥tyuṁ maraṇadharmēṇa samyōjayitumutsahē || 6 ||
dahēyamapi saṅkruddhastējasā:’:’dityapāvakau |
vātasya tarasā vēgaṁ nihantumahamutsahē || 7 ||
tathā kruddhaṁ daśagrīvaṁ kr̥tāñjalirakampanaḥ |
bhayāt sandigdhayā vācā rāvaṇaṁ yācatē:’bhayam || 8 ||
daśagrīvō:’bhayaṁ tasmai pradadau rakṣasāṁ varaḥ |
sa viśrabdhō:’bravīdvākyamasandigdhamakampanaḥ || 9 ||
putrō daśarathasyāsti siṁhasaṁhananō yuvā |
rāmō nāma vr̥ṣaskandhō vr̥ttāyatamahābhujaḥ || 10 ||
vīraḥ pr̥thuyaśāḥ śrīmānatulyabalavikramaḥ |
hataṁ tēna janasthānaṁ kharaśca sahadūṣaṇaḥ || 11 ||
akampanavacaḥ śrutvā rāvaṇō rākṣasādhipaḥ |
nāgēndra iva niḥśvasya vacanaṁ cēdamabravīt || 12 ||
sa surēndrēṇa samyuktō rāmaḥ sarvāmaraiḥ saha |
upayātō janasthānaṁ brūhi kaccidakampana || 13 ||
rāvaṇasya punarvākyaṁ niśamya tadakampanaḥ |
ācacakṣē balaṁ tasya vikramaṁ ca mahātmanaḥ || 14 ||
rāmō nāma mahātējāḥ śrēṣṭhaḥ sarvadhanuṣmatām |
divyāstraguṇasampannaḥ purandharasamō yudhi || 15 ||
tasyānurūpō balavān raktākṣō dundubhisvanaḥ |
kanīyān lakṣmaṇō nāma bhrātā śaśinibhānanaḥ || 16 ||
sa tēna saha samyuktaḥ pāvakēnānilō yathā |
śrīmānrājavarastēna janasthānaṁ nipātitam || 17 ||
naiva dēvā mahatmānō nātra kāryā vicāraṇā |
śarā rāmēṇa tūtsr̥ṣṭā rukmapuṅkhāḥ patatriṇaḥ || 18 ||
sarpāḥ pañcānanā bhūtvā bhakṣayanti sma rākṣasān |
yēna yēna ca gacchanti rākṣasā bhayakarśitāḥ || 19 ||
tēna tēna sma paśyanti rāmamēvāgrataḥ sthitam |
itthaṁ vināśitaṁ tēna janasthānaṁ tavānagha || 20 ||
akampanavacaḥ śrutvā rāvaṇō vākyamabravīt |
janasthānaṁ gamiṣyāmi hantuṁ rāmaṁ salakṣmaṇam || 21 ||
athaivamuktē vacanē prōvācēdamakampanaḥ |
śruṇu rājanyathāvr̥ttaṁ rāmasya balapauruṣam || 22 ||
asādhyaḥ kupitō rāmō vikramēṇa mahāyaśāḥ |
āpagāyāḥ supūrṇāyā vēgaṁ pariharēccharaiḥ || 23 ||
satārāgrahanakṣatraṁ nabhaścāpyavasādayēt |
asau rāmastu majjantīṁ śrīmānabhyuddharēnmahīm || 24 ||
bhittvā vēlāṁ samudrasya lōkānāplāvayēdvibhuḥ |
vēgaṁ vā:’pi samudrasya vāyuṁ vā vidhamēccharaiḥ || 25 ||
saṁhr̥tya vā punarlōkān vikramēṇa mahāyaśāḥ |
śaktaḥ sa puruṣavyāghraḥ sraṣṭuṁ punarapi prajāḥ || 26 ||
na hi rāmō daśagrīva śakyō jētuṁ tvayā yudhi |
rakṣasāṁ vā:’pi lōkēna svargaḥ pāpajanairiva || 27 ||
na taṁ vadhyamahaṁ manyē sarvairdēvāsurairapi |
ayaṁ tasya vadhōpāyastaṁ mamaikamanāḥ śr̥ṇu || 28 ||
bhāryā tasyōttamā lōkē sītā nāma sumadhyamā |
śyāmā samavibhaktāṅgī strīratnaṁ ratnabhūṣitā || 29 ||
naiva dēvī na gandharvī nā:’psarā nā:’pi dānavī |
tulyā sīmantinī tasyā mānuṣīṣu kutō bhavēt || 30 ||
tasyāpahara bhāryāṁ tvaṁ pramathya tu mahāvanē |
sītayā rahitaḥ kāmī rāmō hāsyati jīvitam || 31 ||
arōcayata tadvākyaṁ rāvaṇō rākṣasādhipaḥ |
cintayitvā mahābāhurakampanamuvāca ha || 32 ||
bāḍhaṁ kālyaṁ gamiṣyāmi hyēkaḥ sārathinā saha |
ānayiṣyāmi ca vaidēhīmimāṁ hr̥ṣṭō mahāpurīm || 33 ||
athaivamuktvā prayayau kharayuktēna rāvaṇaḥ |
rathēnādityavarṇēna diśaḥ sarvāḥ prakāśayan || 34 ||
sa rathō rākṣasēndrasya nakṣatrapathagō mahān |
sañcāryamāṇaḥ śuśubhē jaladē candramā iva || 35 ||
sa mārīcāśramaṁ prāpya tāṭakēyamupāgamat |
mārīcēnārcitō rājā bhakṣyabhōjyairamānuṣaiḥ || 36 ||
taṁ svayaṁ pūjayitvā tu āsanēnōdakēna ca |
arthōpahitayā vācā mārīcō vākyamabravīt || 37 ||
kaccitsukuśalaṁ rājan lōkānāṁ rākṣasēśvara |
āśaṅkē nātha jānē tvaṁ yatastūrṇamihāgataḥ || 38 ||
ēvamuktō mahātējā mārīcēna sa rāvaṇaḥ |
tataḥ paścādidaṁ vākyamabravīdvākyakōvidaḥ || 39 ||
ārakṣō mē hatastāta rāmēṇākliṣṭakarmaṇā |
janasthānamavadhyaṁ tatsarvaṁ yudhi nipātitam || 40 ||
tasya mē kuru sācivyaṁ tasya bhāryāpahāraṇē |
rākṣasēndravacaḥ śrutvā mārīcō vākyamabravīt || 41 ||
ākhyātā kēna sītā sā mitrarūpēṇa śatruṇā |
tvayā rākṣasaśārdūla kō na nandati ninditaḥ || 42 ||
sītāmihānayasvēti kō bravīti bravīhi mē |
rakṣōlōkasya sarvasya kaḥ śr̥ṅgaṁ chēttumicchati || 43 ||
prōtsāhayati kaścitvāṁ sa hi śatrurasaṁśayaḥ |
āśīviṣamukhādaṁṣṭrāmuddhartuṁ cēcchati tvayā || 44 ||
karmaṇā tēna kēnā:’si kāpathaṁ pratipāditaḥ |
sukhasuptasya tē rājan prahr̥taṁ kēna mūrdhani || 45 ||
viśuddhavaṁśābhijanāgrahasta-
-stējōmadaḥ saṁsthitadōrviṣāṇaḥ |
udīkṣituṁ rāvaṇa nēha yuktaḥ
sa samyugē rāghavagandhahastī || 46 ||
asau raṇāntaḥ sthitisandhivālō
vidagdharakṣōmr̥gahā nr̥siṁhaḥ |
suptastvayā bōdhayituṁ na yuktaḥ
śarāṅgapurṇō niśitāsidaṁṣṭraḥ || 47 ||
cāpāvahārē bhujavēgapaṅkē
śarōrmimālē sumahāhavaughē |
na rāmapātālamukhē:’tighōrē
praskandituṁ rākṣasarāja yuktam || 48 ||
prasīda laṅkēśvara rākṣasēndra
laṅkāṁ prasannō bhava sādhu gaccha |
tvaṁ svēṣu dārēṣu ramasva nityam
rāmaḥ sabhāryō ramatāṁ vanēṣu || 49 ||
ēvamuktō daśagrīvō mārīcēna sa rāvaṇaḥ |
nyavartata purīṁ laṅkāṁ vivēśa ca gr̥hōttamam || 50 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē ēkatriṁśaḥ sargaḥ || 31 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.