Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kharagadābhēdanam ||
kharaṁ tu virathaṁ rāmō gadāpāṇimavasthitam |
mr̥dupūrvaṁ mahātējāḥ paruṣaṁ vākyamabravīt || 1 ||
gajāśvarathasambādhē balē mahati tiṣṭhatā |
kr̥taṁ sudāruṇaṁ karma sarvalōkajugupsitam || 2 ||
udvējanīyō bhūtānāṁ nr̥śaṁsaḥ pāpakarmakr̥t |
trayāṇāmapi lōkānāmīśvarōpi na tiṣṭhati || 3 ||
karma lōkaviruddhaṁ tu kurvāṇaṁ kṣaṇadācara |
tīkṣṇaṁ sarvajanō hanti sarpaṁ duṣṭamivāgatam || 4 ||
lōbhātpāpāni kurvāṇaḥ kāmādvā yō na budhyatē |
bhraṣṭāḥ paśyati tasyāntaṁ brāhmaṇī karakādiva || 5 ||
vasatō daṇḍakāraṇyē tāpasān dharmacāriṇaḥ |
kiṁnu hatvā mahābhāgān phalaṁ prāpsyasi rākṣasa || 6 ||
na ciraṁ pāpakarmāṇaḥ krūrā lōkajugupsitāḥ |
aiśvaryaṁ prāpya tiṣṭhanti śīrṇamūlā iva drumāḥ || 7 ||
avaśyaṁ labhatē jantuḥ phalaṁ pāpasya karmaṇaḥ |
ghōraṁ paryāgatē kālē drumāḥ puṣpamivārtavam || 8 ||
na cirātprāpyatē lōkē pāpānāṁ karmaṇāṁ phalam |
saviṣāṇāmivānnānāṁ bhuktānāṁ kṣaṇadācara || 9 ||
pāpamācaratāṁ ghōraṁ lōkasyāpriyamicchatām |
ahamāsāditō rājñā prāṇān hantuṁ niśācara || 10 ||
adya hi tvāṁ mayā muktāḥ śarāḥ kāñcanabhūṣaṇāḥ |
vidārya nipatiṣyanti valmīkamiva pannagāḥ || 11 ||
yē tvayā daṇḍakāraṇyē bhakṣitā dharmacāriṇaḥ |
tānadya nihataḥ saṅkhyē sasainyō:’nugamiṣyasi || 12 ||
adya tvāṁ vihataṁ bāṇaiḥ paśyantu paramarṣayaḥ |
nirayasthaṁ vimānasthā yē tvayā hiṁsitāḥ purā || 13 ||
prahara tvaṁ yathākāmaṁ kuru yatnaṁ kulādhama |
adya tē pātayiṣyāmi śirastālaphalaṁ yathā || 14 ||
ēvamuktastu rāmēṇa kruddhaḥ saṁraktalōcanaḥ |
pratyuvāca kharō rāmaṁ prahasan krōdhamūrchitaḥ || 15 ||
prākr̥tān rākṣasān hatvā yuddhē daśarathātmaja |
ātmanā kathamātmānamapraśasyaṁ praśaṁsasi || 16 ||
vikrāntā balavantō vā yē bhavanti nararṣabhāḥ |
kathayanti na tē kiñcittējasā svēna garvitāḥ || 17 ||
prākr̥tāstvakr̥tātmānō lōkē kṣatriyapāṁsanāḥ |
nirarthakaṁ vikatthantē yathā rāma vikatthasē || 18 ||
kulaṁ vyapadiśanvīraḥ samarē kō:’bhidhāsyati |
mr̥tyukālē hi samprāptē svayamaprastavē stavam || 19 ||
sarvathaiva laghutvaṁ tē katthanēna vidarśitam |
suvarṇapratirūpēṇa taptēnēva kuśāgninā || 20 ||
na tu māmiha tiṣṭhantaṁ paśyasi tvaṁ gadādharam |
dharādharamivākampyaṁ parvataṁ dhātubhiścitam || 21 ||
paryāptō:’haṁ gadāpāṇirhantuṁ prāṇānraṇē tava |
trayāṇāmapi lōkānāṁ pāśahasta ivāntakaḥ || 22 ||
kāmaṁ bahvapi vaktavyaṁ tvayi vakṣyāmi na tvaham |
astaṁ gacchēddhi savitā yuddhavighnastatō bhavēt || 23 ||
caturdaśa sahasrāṇi rākṣasānāṁ hatāni tē |
tvadvināśātkarōmyēṣa tēṣāmasrapramārjanam || 24 ||
ityuktvā paramakruddhastāṁ gadāṁ paramāṅgadaḥ |
kharaścikṣēpa rāmāya pradīptāmaśaniṁ yathā || 25 ||
kharabāhupramuktā sā pradīptā mahatī gadā |
bhasma vr̥kṣāṁśca gulmāṁśca kr̥tvā:’gāttatsamīpataḥ || 26 ||
tāmāpatantīṁ jvalitāṁ mr̥tyupāśōpamāṁ gadām |
antarikṣagatāṁ rāmaścicchēda bahudhā śaraiḥ || 27 ||
sā vikīrṇā śarairbhagnā papāta dharaṇītalē |
gadā mantrauṣadhabalairvyālīva vinipātitā || 28 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē ēkōnatriṁśaḥ sargaḥ || 29 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.