Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
nārada uvāca |
kavacaṁ śrōtumicchāmi tāṁ ca vidyāṁ daśākṣarīm |
nātha tvattō hi sarvajña bhadrakālyāśca sāmpratam || 1 ||
nārāyaṇa uvāca |
śr̥ṇu nārada vakṣyāmi mahāvidyāṁ daśākṣarīm |
gōpanīyaṁ ca kavacaṁ triṣu lōkēṣu durlabham || 2 ||
ōṁ hrīṁ śrīṁ klīṁ kālikāyai svāhēti ca daśākṣarīm |
durvāsā hi dadau rājñē puṣkarē sūryaparvaṇi || 3 ||
daśalakṣajapēnaiva mantrasiddhiḥ kr̥tā purā |
pañcalakṣajapēnaiva paṭhan kavacamuttamam || 4 ||
babhūva siddhakavacō:’pyayōdhyāmājagāma saḥ |
kr̥tsnāṁ hi pr̥thivīṁ jigyē kavacasya prasādataḥ || 5 ||
nārada uvāca |
śrutā daśākṣarī vidyā triṣu lōkēṣu durlabhā |
adhunā śrōtumicchāmi kavacaṁ brūhi mē prabhō || 6 ||
nārāyaṇa uvāca |
śr̥ṇu vakṣyāmi viprēndra kavacaṁ paramādbhutam |
nārāyaṇēna yaddattaṁ kr̥payā śūlinē purā || 7 ||
tripurasya vadhē ghōrē śivasya vijayāya ca |
tadēva śūlinā dattaṁ purā durvāsasē munē || 8 ||
durvāsasā ca yaddattaṁ sucandrāya mahātmanē |
atiguhyataraṁ tattvaṁ sarvamantraughavigraham || 9 ||
atha kavacam |
ōṁ hrīṁ śrīṁ klīṁ kālikāyai svāhā mē pātu mastakam |
klīṁ kapālaṁ sadā pātu hrīṁ hrīṁ hrīmiti lōcanē || 10 ||
ōṁ hrīṁ trilōcanē svāhā nāsikāṁ mē sadāvatu |
klīṁ kālikē rakṣa rakṣa svāhā dantaṁ sadāvatu || 11 ||
hrīṁ bhadrakālikē svāhā pātu mē:’dharayugmakam |
ōṁ hrīṁ hrīṁ klīṁ kālikāyai svāhā kaṇṭhaṁ sadāvatu || 12 ||
ōṁ hrīṁ kālikāyai svāhā karṇayugmaṁ sadāvatu |
ōṁ krīṁ krīṁ klīṁ kālyai svāhā skandhaṁ pātu sadā mama || 13 ||
ōṁ krīṁ bhadrakālyai svāhā mama vakṣaḥ sadāvatu |
ōṁ krīṁ kālikāyai svāhā mama nābhiṁ sadāvatu || 14 ||
ōṁ hrīṁ kālikāyai svāhā mama pr̥ṣṭhaṁ sadāvatu |
raktabījavināśinyai svāhā hastau sadāvatu || 15 ||
ōṁ hrīṁ klīṁ muṇḍamālinyai svāhā pādau sadāvatu |
ōṁ hrīṁ cāmuṇḍāyai svāhā sarvāṅgaṁ mē sadāvatu || 16 ||
prācyāṁ pātu mahākālī āgnēyyāṁ raktadantikā |
dakṣiṇē pātu cāmuṇḍā nairr̥tyāṁ pātu kālikā || 17 ||
śyāmā ca vāruṇē pātu vāyavyāṁ pātu caṇḍikā |
uttarē vikaṭāsyā ca aiśānyāṁ sāṭ-ṭahāsinī || 18 ||
ūrdhvaṁ pātu lōlajihvā māyādyā pātvadhaḥ sadā |
jalē sthalē cāntarikṣē pātu viśvaprasūḥ sadā || 19 ||
phalaśrutiḥ |
iti tē kathitaṁ vatsa sarvamantraughavigraham |
sarvēṣāṁ kavacānāṁ ca sārabhūtaṁ parātparam || 20 ||
saptadvīpēśvarō rājā sucandrō:’sya prasādataḥ |
kavacasya prasādēna māndhātā pr̥thivīpatiḥ || 21 ||
pracētā lōmaśaścaiva yataḥ siddhō babhūva ha |
yatō hi yōgināṁ śrēṣṭhaḥ saubhariḥ pippalāyanaḥ || 22 ||
yadi syāt siddhakavacaḥ sarvasiddhīśvarō bhavēt |
mahādānāni sarvāṇi tapāṁsi ca vratāni ca |
niścitaṁ kavacasyāsya kalāṁ nārhanti ṣōḍaśīm || 23 ||
idaṁ kavacamajñātvā bhajēt kalīṁ jagatprasūm |
śatalakṣaprajaptō:’pi na mantraḥ siddhidāyakaḥ || 24 ||
iti śrī bhadrakālī kavacam |
See more śrī kālikā stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.