Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
oṃ sa̱ha nā̍vavatu | sa̱ha nau̍ bhunaktu |
sa̱ha vī̱rya̍ṃ karavāvahai |
te̱ja̱svinā̱vadhī̍tamastu̱ mā vi̍dviṣā̱vahai̎ ||
oṃ śānti̱: śānti̱: śānti̍: ||
oṃ atha puruṣo ha vai nārāyaṇo’kāmayata prajāḥ sṛ̍jeye̱ti |
nā̱rā̱ya̱ṇātprā̍ṇo jā̱yate | manaḥ sarvendri̍yāṇi̱ ca |
khaṃ vāyurjyotirāpaḥ pṛthivī viśva̍sya dhā̱riṇī |
nā̱rā̱ya̱ṇādbra̍hmā jā̱yate |
nā̱rā̱ya̱ṇādru̍dro jā̱yate |
nā̱rā̱ya̱ṇādi̍ndro jā̱yate |
nā̱rā̱ya̱ṇātprajāpatayaḥ pra̍jāya̱nte |
nā̱rā̱ya̱ṇāddvādaśādityā rudrā vasavassarvāṇi
ca cha̍ndāg̱ṃsi |
nā̱rā̱ya̱ṇādeva samu̍tpadya̱nte |
nā̱rā̱ya̱ṇe pra̍varta̱nte |
nā̱rā̱ya̱ṇe pra̍līya̱nte ||
om | atha nityo nā̍rāya̱ṇaḥ | bra̱hmā nā̍rāya̱ṇaḥ |
śi̱vaśca̍ nārāya̱ṇaḥ | śa̱kraśca̍ nārāya̱ṇaḥ |
dyā̱vā̱pṛ̱thi̱vyau ca̍ nārāya̱ṇaḥ | kā̱laśca̍ nārāya̱ṇaḥ |
di̱śaśca̍ nārāya̱ṇaḥ | ū̱rdhvaśca̍ nārāya̱ṇaḥ |
a̱dhaśca̍ nārāya̱ṇaḥ | a̱nta̱rba̱hiśca̍ nārāya̱ṇaḥ |
nārāyaṇa eve̍dagṃ sa̱rvam |
yadbhū̱taṃ yacca̱ bhavyam̎ |
niṣkalo nirañjano nirvikalpo nirākhyātaḥ śuddho deva
eko̍ nārāya̱ṇaḥ | na dvi̱tīyo̎sti̱ kaści̍t |
ya e̍vaṃ ve̱da |
sa viṣṇureva bhavati sa viṣṇure̍va bha̱vati ||
omitya̍gre vyā̱haret | nama i̍ti pa̱ścāt |
nā̱rā̱ya̱ṇāyetyu̍pari̱ṣṭāt |
omi̍tyekā̱kṣaram | nama iti̍ dve a̱kṣare |
nā̱rā̱ya̱ṇāyeti pañcā̎kṣarā̱ṇi |
etadvai nārāyaṇasyāṣṭākṣa̍raṃ pa̱dam |
yo ha vai nārāyaṇasyāṣṭākṣaraṃ pada̍madhye̱ti |
anapabravassarvamā̍yure̱ti |
vindate prā̍jāpa̱tyagṃ rāyaspoṣa̍ṃ gaupa̱tyam |
tato’mṛtatvamaśnute tato’mṛtatvamaśnu̍ta i̱ti |
ya e̍vaṃ ve̱da ||
pratyagānandaṃ brahma puruṣaṃ praṇava̍svarū̱pam |
akāra ukāra makā̍ra i̱ti |
tānekadhā samabharattadeta̍domi̱ti |
yamuktvā̍ mucya̍te yo̱gī̱ ja̱nma̱saṃsā̍raba̱ndhanāt |
oṃ namo nārāyaṇāyeti ma̍ntropā̱sakaḥ |
vaikuṇṭhabhuvanaloka̍ṃ gami̱ṣyati |
tadidaṃ paraṃ puṇḍarīkaṃ vi̍jñāna̱ghanam |
tasmāttadidā̍vanmā̱tram |
brahmaṇyo deva̍kīpu̱tro̱ brahmaṇyo ma̍dhusū̱danom |
sarvabhūtasthameka̍ṃ nārā̱yaṇam |
kāraṇarūpamakāra pa̍rabra̱hmom |
etadatharva śiro̍yo’dhī̱te prā̱tara̍dhīyā̱no̱
rātrikṛtaṃ pāpa̍ṃ nāśa̱yati |
sā̱yama̍dhīyā̱no̱ divasakṛtaṃ pāpa̍ṃ nāśa̱yati |
mādhyandinamādityābhimukho̎dhīyā̱na̱:pañcapātakopapātakā̎tpramu̱cyate |
sarva veda pārāyaṇa pu̍ṇyaṃ la̱bhate |
nārāyaṇasāyujyama̍vāpno̱ti̱ nārāyaṇa sāyujyama̍vāpno̱ti |
ya e̍vaṃ ve̱da | ityu̍pa̱niṣa̍t ||
oṃ sa̱ha nā̍vavatu | sa̱ha nau̍ bhunaktu |
sa̱ha vī̱rya̍ṃ karavāvahai |
te̱ja̱svinā̱vadhī̍tamastu̱ mā vi̍dviṣā̱vahai̎ ||
oṃ śānti̱: śānti̱: śānti̍: ||
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.