Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
(ṛ|ve|10|83,84)
yaste̎ ma̱nyo’vi̍dhadvajra sāyaka̱ saha̱ oja̍: puṣyati̱ viśva̍mānu̱ṣak |
sā̱hyāma̱ dāsa̱mārya̱ṃ tvayā̎ yu̱jā saha̍skṛtena̱ saha̍sā̱ saha̍svatā || 01
ma̱nyurindro̎ ma̱nyure̱vāsa̍ de̱vo ma̱nyurhotā̱ varu̍ṇo jā̱tave̎dāḥ |
ma̱nyuṃ viśa̍ īlate̱ mānu̍ṣī̱ryāḥ pā̱hi no̎ manyo̱ tapa̍sā sa̱joṣā̎: || 02
a̱bhī̎hi manyo ta̱vasa̱stavī̎yā̱ntapa̍sā yu̱jā vi ja̍hi̱ śatrū̍n |
a̱mi̱tra̱hā vṛ̍tra̱hā da̍syu̱hā ca̱ viśvā̱ vasū̱nyā bha̍rā̱ tvaṃ na̍: || 03
tvaṃ hi ma̎nyo a̱bhibhū̎tyojāḥ svaya̱mbhūrbhāmo̎ abhimātiṣā̱haḥ |
vi̱śvaca̍rṣaṇi̱: sahu̍ri̱: sahā̎vāna̱smāsvoja̱: pṛta̍nāsu dhehi || 04
a̱bhā̱gaḥ sannapa̱ pare̎to asmi̱ tava̱ kratvā̎ tavi̱ṣasya̍ pracetaḥ |
taṃ tvā̎ manyo akra̱turji̍hīlā̱haṃ svā ta̱nūrba̍la̱deyā̎ya̱ mehi̍ || 05
a̱yaṃ te̎ a̱smyupa̱ mehya̱rvāṅpra̍tīcī̱naḥ sa̍hure viśvadhāyaḥ |
manyo̎ vajrinna̱bhi māmā va̍vṛtsva̱ hanā̎va̱ dasyū̎|ṇṛ̱ta bo̎dhyā̱peḥ || 06
a̱bhi prehi̍ dakṣiṇa̱to bha̍vā̱ me’dhā̎ vṛ̱trāṇi̍ jaṅghanāva̱ bhūri̍ |
ju̱homi̍ te dha̱ruṇa̱ṃ madhvo̱ agra̍mu̱bhā u̍pā̱ṃśu pra̍tha̱mā pi̍bāva || 07
tvayā̎ manyo sa̱ratha̍māru̱janto̱ harṣa̍māṇāso dhṛṣi̱tā ma̍rutvaḥ |
ti̱gmeṣa̍va̱ āyu̍dhā sa̱ṃśiśā̎nā a̱bhi pra ya̎ntu̱ naro̎ a̱gnirū̎pāḥ || 01
a̱gniri̍va manyo tviṣi̱taḥ sa̍hasva senā̱nīrna̍: sahure hū̱ta e̎dhi |
ha̱tvāya̱ śatrū̱nvi bha̍jasva̱ veda̱ ojo̱ mimā̎no̱ vi mṛdho̎ nudasva || 02
saha̍sva manyo a̱bhimā̎tima̱sme ru̱janmṛ̱ṇanpra̍mṛ̱ṇanprehi̱ śatrū̍n |
u̱graṃ te̱ pājo̎ na̱nvā ru̍rudhre va̱śī vaśa̎ṃ nayasa ekaja̱ tvam || 03
eko̎ bahū̱nāma̍si manyavīli̱to viśa̎ṃviśaṃ yu̱dhaye̱ saṃ śi̍śādhi |
akṛ̍ttaru̱ktvayā̎ yu̱jā va̱yaṃ dyu̱manta̱ṃ ghoṣa̎ṃ vija̱yāya̍ kṛṇmahe || 04
vi̱je̱ṣa̱kṛdindra̍ ivānavabra̱vo̱3̱̎smāka̎ṃ manyo adhi̱pā bha̍ve̱ha |
pri̱yaṃ te̱ nāma̍ sahure gṛṇīmasi vi̱dmā tamutsa̱ṃ yata̍ āba̱bhūtha̍ || 05
ābhū̎tyā saha̱jā va̍jra sāyaka̱ saho̎ bibharṣyabhibhūta̱ utta̍ram |
kratvā̎ no manyo sa̱ha me̱dye̍dhi mahādha̱nasya̍ puruhūta sa̱ṃsṛji̍ || 06
saṃsṛ̍ṣṭa̱ṃ dhana̍mu̱bhaya̎ṃ sa̱mākṛ̍tama̱smabhya̎ṃ dattā̱ṃ varu̍ṇaśca ma̱nyuḥ |
bhiya̱ṃ dadhā̎nā̱ hṛda̍yeṣu̱ śatra̍va̱: parā̎jitāso̱ apa̱ ni la̍yantām || 07
dhanva̍nā̱gādhanva̍nā̱jiñja̍yema̱ dhanva̍nā tī̱vrāḥ sa̱mado̎ jayema |
dhanuḥ śatro̎rapakā̱maṃ kṛ̍ṇoti̱ dhanva̍ nā̱sarvā̎: pra̱diśo̎ jayema ||
śāntā̍ pṛthivī śi̍vama̱ntarikṣa̱ṃ dyaurno̱̎devya’bha̍yanno astu |
śi̱vā̱ diśa̍: pra̱diśa̍ u̱ddiśo̎ na̱’āpo̎ vi̱śvata̱: pari̍pāntu sa̱rvata̱: śā̱nti̱: śā̱nti̱: śānti̍: |
See more vēda sūktāni for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.