Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| dūṣaṇādivadhaḥ ||
dūṣaṇastu svakaṁ sainyaṁ hanyamānaṁ nirīkṣya saḥ |
sandidēśa mahābāhurbhīmavēgān durāsadān || 1 ||
rākṣasān pañca sāhasrān samarēṣvanivartinaḥ |
tē śūlaiḥ paṭ-ṭiśaiḥ khaḍgaiḥ śilāvarṣairdrumairapi || 2 ||
śaravarṣairavicchinnaṁ vavr̥ṣustaṁ samantataḥ |
sa drumāṇāṁ śilānāṁ ca varṣaṁ prāṇaharaṁ mahat || 3 ||
pratijagrāha dharmātmā rāghavastīkṣṇasāyakaiḥ |
pratigr̥hya ca tadvarṣaṁ nimīlita ivarṣabhaḥ || 4 ||
rāmaḥ krōdhaṁ paraṁ bhējē vadhārthaṁ sarvarakṣasām |
tataḥ krōdhasamāviṣṭaḥ pradīpta iva tējasā || 5 ||
śarairavākiratsainyaṁ sarvataḥ sahadūṣaṇam |
tataḥ sēnāpatiḥ kruddhō dūṣaṇaḥ śatrudūṣaṇaḥ || 6 ||
śarairaśanikalpaistaṁ rāghavaṁ samavākirat |
tatō rāmaḥ susaṅkruddhaḥ kṣurēṇāsya mahaddhanuḥ || 7 ||
cicchēda samarē vīraścaturbhiścaturō hayān |
hatvā cāśvān śaraistīkṣṇairardhacandrēṇa sārathēḥ || 8 ||
śirō jahāra tadrakṣastribhirvivyādha vakṣasi |
sa cchinnadhanvā virathō hatāśvō hatasārathiḥ || 9 ||
jagrāha giriśr̥ṅgābhaṁ parighaṁ rōmaharṣaṇam |
vēṣṭitaṁ kāñcanaiḥ paṭ-ṭairdēvasainyapramardanam || 10 ||
āyasaiḥ śaṅkubhistīkṣṇaiḥ kīrṇaṁ paravasōkṣitam |
vajrāśanisamasparśaṁ paragōpuradāraṇam || 11 ||
taṁ mahōragasaṅkāśaṁ pragr̥hya parighaṁ raṇē |
dūṣaṇō:’bhyadravadrāmaṁ krūrakarmā niśācaraḥ || 12 ||
tasyābhipatamānasya dūṣaṇasya sa rāghavaḥ |
dvābhyāṁ śarābhyāṁ cicchēda sahastābharaṇau bhujau || 13 ||
bhraṣṭastasya mahākāyaḥ papāta raṇamūrdhani |
parighaśchinnahastasya śakradhvaja ivāgrataḥ || 14 ||
sa karābhyāṁ vikīrṇābhyāṁ papāta bhuvi dūṣaṇaḥ |
viṣāṇābhyāṁ viśīrṇābhyāṁ manasvīva mahāgajaḥ || 15 ||
taṁ dr̥ṣṭvā patitaṁ bhūmau dūṣaṇaṁ nihataṁ raṇē |
sādhu sādhviti kākutsthaṁ sarvabhūtānyapūjayan || 16 ||
ētasminnantarē kruddhāstrayaḥ sēnāgrayāyinaḥ |
saṁhatyābhyadravan rāmaṁ mr̥tyupāśāvapāśitāḥ || 17 ||
mahākapālaḥ sthūlākṣaḥ pramāthī ca mahābalaḥ |
mahākapālō vipulaṁ śūlamudyamya rākṣasaḥ || 18 ||
sthūlākṣaḥ paṭ-ṭiśaṁ gr̥hya pramāthī ca paraśvadham |
dr̥ṣṭvaivāpatatastūrṇaṁ rāghavaḥ sāyakaiḥ śitaiḥ || 19 ||
tīkṣṇāgraiḥ pratijagrāha samprāptānatithīniva |
mahākapālasya śiraścicchēda paramēṣubhiḥ || 20 ||
asaṅkhyēyaistu bāṇaughaiḥ pramamātha pramāthinam |
sa papāta hatō bhūmau viṭapīva mahādrumaḥ || 21 ||
sthūlākṣasyākṣiṇī tīkṣṇaiḥ pūrayāmāsa sāyakaiḥ |
dūṣaṇasyānugān pañcasahasrān kupitaḥ kṣaṇāt || 22 ||
bāṇaughaiḥ pañcasahasrairanayadyamasādanam |
dūṣaṇaṁ nihataṁ dr̥ṣṭvā tasya caiva padānugān || 23 ||
vyādidēśa kharaḥ kruddhaḥ sēnādhyakṣānmahābalān |
ayaṁ vinihataḥ saṅkhyē dūṣaṇaḥ sapadānugaḥ || 24 ||
mahatyā sēnayā sārdhaṁ yuddhvā rāmaṁ kumānuṣam |
śastrairnānāvidhākārairhanadhvaṁ sarvarākṣasāḥ || 25 ||
ēvamuktvā kharaḥ kruddhō rāmamēvābhidudruvē |
śyēnagāmī pr̥thugrīvō yajñaśatrurvihaṅgamaḥ || 26 ||
durjayaḥ karavīrākṣaḥ paruṣaḥ kālakārmukaḥ |
mēghamālī mahāmālī sarpāsyō rudhirāśanaḥ || 27 ||
dvādaśaitē mahāvīryā balādhyakṣāḥ sasainikāḥ |
rāmamēvābhyavartanta visr̥jantaḥ śarōttamān || 28 ||
tataḥ pāvakasaṅkāśairhēmavajravibhūṣitaiḥ |
jaghāna śēṣaṁ tējasvī tasya sainyasya sāyakaiḥ || 29 ||
tē rukmapuṅkhā viśikhāḥ sadhūmā iva pāvakāḥ |
nijaghnustāni rakṣāṁsi vajrā iva mahādrumān || 30 ||
rakṣasāṁ tu śataṁ rāmaḥ śatēnaikēna karṇinā |
sahasraṁ ca sahasrēṇa jaghāna raṇamūrdhani || 31 ||
taibhinnavarmābharaṇāśchinnabhinnaśarāsanāḥ |
nipētuḥ śōṇitādigdhā dharaṇyāṁ rajanīcarāḥ || 32 ||
tairmuktakēśaiḥ samarē patitaiḥ śōṇitōkṣitaiḥ |
āstīrṇā vasudhā kr̥tsnā mahāvēdiḥ kuśairiva || 33 ||
kṣaṇēna tu mahāghōraṁ vanaṁ nihatarākṣasam |
babhūva nirayaprakhyaṁ māṁsaśōṇitakardamam || 34 ||
caturdaśa sahasrāṇi rakṣasāṁ bhīmakarmaṇām |
hatānyēkēna rāmēṇa mānuṣēṇa padātinā || 35 ||
tasya sainyasya sarvasya kharaḥ śēṣō mahārathaḥ |
rākṣasastriśirāścaiva rāmaśca ripusūdanaḥ || 36 ||
śēṣā hatā mahāsattvā rākṣasā raṇamūrdhani |
ghōrā durviṣahāḥ sarvē lakṣmaṇasyāgrajēna tē || 37 ||
tatastu tadbhīmabalaṁ mahāhavē
samīkṣya rāmēṇa hataṁ balīyasā |
rathēna rāmaṁ mahatā kharastadā
samāsasādēndra ivōdyatāśaniḥ || 38 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē ṣaḍviṁśaḥ sargaḥ || 26 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.