Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
sa sarvaṁ siddhimāsādya hyantē rāmapadaṁ vrajēt |
cintayēccētasā nityaṁ śrīrāmaḥ śaraṇaṁ mama || 1 ||
viśvasya cātmanō nityaṁ pāratantryaṁ vicintya ca |
cintayēccētasā nityaṁ śrīrāmaḥ śaraṇaṁ mama || 2 ||
acintyō:’pi śarīrādēḥ svātantryēṇaiva vidyatē |
cintayēccētasā nityaṁ śrīrāmaḥ śaraṇaṁ mama || 3 ||
ātmādhāraṁ svatantraṁ ca sarvaśaktiṁ vicintya ca |
cintayēccētasā nityaṁ śrīrāmaḥ śaraṇaṁ mama || 4 ||
nityātmaguṇasamyuktō nityātmatanumaṇḍitaḥ |
nityātmakēlinirataḥ śrīrāmaḥ śaraṇaṁ mama || 5 ||
guṇalīlāsvarūpaiśca mitiryasya na vidyatē |
atō:’vāṅmanasā vēdyaḥ śrīrāmaḥ śaraṇaṁ mama || 6 ||
kartā sarvasya jagatō bhartā sarvasya sarvagaḥ |
āhartā kārya jātasya śrīrāmaḥ śaraṇaṁ mama || 7 ||
vāsudēvādimūrtīnāṁ caturṇāṁ kāraṇaṁ param |
caturviṁśati mūrtīnāṁ śrīrāmaḥ śaraṇaṁ mama || 8 ||
nityamuktajanairjuṣṭō niviṣṭaḥ paramē padē |
padaṁ paramabhaktānāṁ śrīrāmaḥ śaraṇaṁ mama || 9 ||
mahadādisvarūpēṇa saṁsthitaḥ prākr̥tē padē |
brahmādidēvarūpaiśca śrīrāmaḥ śaraṇaṁ mama || 10 ||
manvādinr̥parūpēṇa śrutimārgaṁ bibhartiyaḥ |
yaḥ prākr̥ta svarūpēṇa śrīrāmaḥ śaraṇaṁ mama || 11 ||
r̥ṣirūpēṇa yō dēvō vanyavr̥ttimapālayat |
yō:’ntarātmā ca sarvēṣāṁ śrīrāmaḥ śaraṇaṁ mama || 12 ||
yō:’sau sarvatanuḥ sarvaḥ sarvanāmā sanātanaḥ |
āsthitaḥ sarvabhāvēṣu śrīrāmaḥ śaraṇaṁ mama || 13 ||
bahirmatsyādirūpēṇa saddharmamanupālayan |
paripāti janān dīnān śrīrāmaḥ śaraṇaṁ mama || 14 ||
yaścātmānaṁ pr̥thakkr̥tya bhāvēna puruṣōttamaḥ |
arcāyāmāsthitō dēvaḥ śrīrāmaḥ śaraṇaṁ mama || 15 ||
arcāvatāra rūpēṇa darśanasparśanādibhiḥ |
dīnānuddharatē yō:’sau śrīrāmaḥ śaraṇaṁ mama || 16 ||
kauśalyāśuktisañjātō jānakīkaṇṭhabhūṣaṇaḥ |
muktāphalasamō yō:’sau śrīrāmaḥ śaraṇaṁ mama || 17 ||
viśvāmitramakhatrātā tāṭakāgatidāyakaḥ |
ahalyāśāpaśamanaḥ śrīrāmaḥ śaraṇaṁ mama || 18 ||
pinākabhañjanaḥ śrīmān jānakīprēmapālakaḥ |
jāmadagnyapratāpaghnaḥ śrīrāmaḥ śaraṇaṁ mama || 19 ||
rājyābhiṣēkasaṁhr̥ṣṭaḥ kaikēyī vacanātpunaḥ |
pitr̥dattavanakrīḍaḥ śrīrāmaḥ śaraṇaṁ mama || 20 ||
jaṭācīradharōdhanvī jānakīlakṣmaṇānvitaḥ |
citrakūṭakr̥tāvāsaḥ śrīrāmaḥ śaraṇaṁ mama || 21 ||
mahāpañcavaṭīlīlā sañjātaparamōtsavaḥ |
daṇḍakāraṇyasañcārī śrīrāmaḥ śaraṇaṁ mama || 22 ||
kharadūṣaṇavicchēdī duṣṭarākṣasabhañjanaḥ |
hr̥taśūrpaṇakhāśōbhaḥ śrīrāmaḥ śaraṇaṁ mama || 23 ||
māyāmr̥gavibhēttā ca hr̥tasītānutāpakr̥t |
jānakīvirahākrōśī śrīrāmaḥ śaraṇaṁ mama || 24 ||
lakṣmaṇānucarōdhanvī lōkayātrāviḍambakr̥t |
pampātīrakr̥tānvēṣaḥ śrīrāmaḥ śaraṇaṁ mama || 25 ||
jaṭāyugati dātā ca kabandhagatidāyakaḥ |
hanumatkr̥tasāhitya śrīrāmaḥ śaraṇaṁ mama || 26 ||
sugrīvarājyadaḥ śrīśō vālinigrahakārakaḥ |
aṅgadāśvāsanakaraḥ śrīrāmaḥ śaraṇaṁ mama || 27 ||
sītānvēṣaṇanirmuktahanumatpramukhavrajaḥ |
mudrānivēśitabalaḥ śrīrāmaḥ śaraṇaṁ mama || 28 ||
hēlōttaritapāthōdhirbalanirdhūtarākṣasaḥ |
laṅkādāhakarō dhīraḥ śrīrāmaḥ śaraṇaṁ mama || 29 ||
rōṣasambaddhapāthōdhirlaṅkāprāsādarōdhakaḥ |
rāvaṇādiprabhēttā ca śrīrāmaḥ śaraṇaṁ mama || 30 ||
jānakī jīvanatrātā vibhīṣaṇasamr̥ddhidaḥ |
puṣpakārōhaṇāsaktaḥ śrīrāmaḥ śaraṇaṁ mama || 31 ||
rājyasiṁhāsanārūḍhaḥ kauśalyānandavardhanaḥ |
nāmanirdhūtanirayaḥ śrīrāmaḥ śaraṇaṁ mama || 32 ||
yajñakartā yajñabhōktā yajñabhartāmahēśvaraḥ |
ayōdhyāmuktidaḥ śāstā śrīrāmaḥ śaraṇaṁ mama || 33 ||
prapaṭhēdyaḥ śubhaṁ stōtraṁ mucyēta bhavabandhanāt |
mantraścāṣṭākṣarō dēvaḥ śrīrāmaḥ śaraṇaṁ mama || 34 ||
prapannaḥ sarvadharmēbhyōḥ māmēkaṁ śaraṇaṁ gataḥ |
paṭhēnnidaṁ mama stōtraṁ mucyatē bhava bandhanāt || 35 ||
iti br̥hadbrahmasaṁhitāntargata aṣṭākṣara śrīrāma mantra stōtram |
See more śrī rāma stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.