Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
(tai|ā|1|0|0)
oṃ bha̱draṃ karṇe̍bhiḥ śṛṇu̱yāma̍ devāḥ |
bha̱draṃ pa̍śyemā̱kṣabhi̱ryaja̍trāḥ |
sthi̱rairaṅgai̎stuṣṭu̱vāgṃsa̍sta̱nūbhi̍: |
vyaśe̍ma de̱vahi̍ta̱ṃ yadāyu̍: |
sva̱sti na̱ indro̍ vṛ̱ddhaśra̍vāḥ |
sva̱sti na̍: pū̱ṣā vi̱śvave̍dāḥ |
sva̱sti na̱stārkṣyo̱ ari̍ṣṭanemiḥ |
sva̱sti no̱ bṛha̱spati̍rdadhātu ||
oṃ śānti̱: śānti̱: śānti̍: || 1-0-0
oṃ bha̱draṃ karṇe̍bhiḥ śṛṇu̱yāma̍ devāḥ |
bha̱draṃ pa̍śyemā̱kṣabhi̱ryaja̍trāḥ |
sthi̱rairaṅgai̎stuṣṭu̱vāgṃsa̍sta̱nūbhi̍: |
vyaśe̍ma de̱vahi̍ta̱ṃ yadāyu̍: |
sva̱sti na̱ indro̍ vṛ̱ddhaśra̍vāḥ |
sva̱sti na̍: pū̱ṣā vi̱śvave̍dāḥ |
sva̱sti na̱stārkṣyo̱ ari̍ṣṭanemiḥ |
sva̱sti no̱ bṛha̱spati̍rdadhātu |
āpa̍māpāma̱paḥ sarvā̎: |
a̱smāda̱smādi̱to’muta̍: || 1 || 1-1-1
a̱gnirvā̱yuśca̱ sūrya̍śca |
sa̱ha sa̍ñcaraska̱rarddhi̍yā |
vā̱yvaśvā̍ raśmi̱pata̍yaḥ |
marī̎cyātmāno̱ adru̍haḥ |
de̱vīrbhu̍vana̱sūva̍rīḥ |
pu̱tra̱va̱tvāya̍ me suta |
mahānāmnīrma̍hāmā̱nāḥ |
ma̱ha̱so ma̍hasa̱ssva̍: |
de̱vīḥ pa̍rjanya̱sūva̍rīḥ |
pu̱tra̱va̱tvāya̍ me suta || 2 || 1-1-2
a̱pāśnyu̍ṣṇima̱pā rakṣa̍: |
a̱pāśnyu̍ṣṇima̱pāragham̎ |
apā̎ghrā̱mapa̍ cā̱vartim̎ |
apa̍de̱vīri̱to hi̍ta |
vajra̍ṃ de̱vīrajī̍tāgśca |
bhuva̍naṃ deva̱sūva̍rīḥ |
ā̱di̱tyānadi̍tiṃ de̱vīm |
yoni̍nordhvamu̱dīṣa̍ta |
śi̱vāna̱śśanta̍mā bhavantu |
di̱vyā āpa̱ oṣa̍dhayaḥ |
su̱mṛ̱ḍī̱kā sara̍svati |
mā te̱ vyo̍ma sa̱ndṛśi̍ || 3 || 1-1-3
smṛti̍: pra̱tyakṣa̍maiti̱hyam̎ |
anu̍mānaścatuṣṭa̱yam |
e̱tairādi̍tyamaṇḍalam |
sarvai̍reva̱ vidhā̎syate |
sūryo̱ marī̍ci̱māda̍tte |
sarvasmā̎dbhuva̍nāda̱dhi |
tasyāḥ pākavi̍śeṣe̱ṇa |
smṛ̱taṃ kā̍lavi̱śeṣa̍ṇam |
na̱dīva̱ prabha̍vātkā̱cit |
a̱kṣayyā̎tsyanda̱te ya̍thā || 4 || 1-2-1
tānnadyo’bhisa̍māya̱nti |
so̱russatī̍ na ni̱varta̍te |
e̱vannā̱nāsa̍mutthā̱nāḥ |
kā̱lāssa̍ṃvatsa̱ragg śri̍tāḥ |
aṇuśaśca ma̍haśa̱śca |
sarve̍ samava̱yantri̍tam |
satai̎ssa̱rvaissa̍māvi̱ṣṭaḥ |
ū̱russa̍nna ni̱varta̍te |
adhisaṃvatsa̍raṃ vi̱dyāt |
tadeva̍ lakṣa̱ṇe || 5 || 1-2-2
aṇubhiśca ma̍hadbhi̱śca |
sa̱mārū̍ḍhaḥ pra̱dṛśya̍te |
saṃvatsaraḥ pra̍tyakṣe̱ṇa |
nā̱dhisa̍tvaḥ pra̱dṛśya̍te |
pa̱ṭaro̍ vikli̍dhaḥ pi̱ṅgaḥ |
e̱tadva̍ruṇa̱lakṣa̍ṇam |
yatraita̍dupa̱dṛśya̍te |
sa̱hasra̍ṃ tatra̱ nīya̍te |
ekagṃhi śiro nā̍nā mu̱khe |
kṛ̱tsnaṃ ta̍dṛtu̱lakṣa̍ṇam || 6 || 1-2-3
ubhayatassapte̎ndriyā̱ṇi |
ja̱lpita̍ṃ tveva̱ dihya̍te |
śuklakṛṣṇe saṃva̍tsara̱sya |
dakṣiṇavāma̍yoḥ pā̱rśvayoḥ |
tasyai̱ṣā bhava̍ti |
śu̱kraṃ te̍ a̱nyadya̍ja̱taṃ te̍ a̱nyat |
viṣu̍rūpe̱ aha̍nī̱ dyauri̍vāsi |
viśvā̱ hi mā̱yā ava̍si svadhāvaḥ |
bha̱drā te̍ pūṣanni̱ha rā̱tira̱stviti̍ |
nātra̱ bhuva̍nam |
na pū̱ṣā | na pa̱śava̍: |
nādityassaṃvatsara eva pratyakṣeṇa priyata̍maṃ vi̱dyāt |
etadvai saṃvatsarasya priyata̍magṃ rū̱pam |
yo’sya mahānartha utpatsyamā̍no bha̱vati |
idaṃ puṇyaṃ ku̍ruṣve̱ti |
tamāhara̍ṇaṃ da̱dyāt || 7 || 1-2-4
sā̱ka̱ñjānāg̍ṃ sa̱ptatha̍māhureka̱jam |
ṣaḍu̍dya̱mā ṛṣa̍yo deva̱jā iti̍ |
teṣā̍mi̱ṣṭāni̱ vihi̍tāni dhāma̱śaḥ |
sthā̱tre re̍jante̱ vikṛ̍tāni rūpa̱śaḥ |
ko nu̍ maryā̱ ami̍thitaḥ |
sakhā̱ sakhā̍yamabravīt |
jahā̍ko a̱smadī̍ṣate |
yasti̱tyāja̍ sakhi̱vida̱g̱ṃ sakhā̍yam |
na tasya̍ vā̱cyapi̍ bhā̱go a̍sti |
yadīg̍ṃ śṛ̱ṇotya̱lakag̍ṃ śṛṇoti || 8 || 1-3-1
na hi pra̱veda̍ sukṛ̱tasya̱ panthā̱miti̍ |
ṛ̱turṛ̍tunā nu̱dyamā̍naḥ |
vina̍nādā̱bhidhā̍vaḥ |
ṣaṣṭiśca trigṃśa̍kā va̱lgāḥ |
śu̱klakṛ̍ṣṇau ca̱ ṣāṣṭi̍kau |
sā̱rā̱ga̱va̱strairja̱rada̍kṣaḥ |
va̱sa̱nto vasu̍bhissa̱ha |
sa̱ṃva̱tsa̱rasya̍ savi̱tuḥ |
prai̱ṣa̱kṛtpra̍tha̱maḥ smṛ̍taḥ |
a̱mūnā̱daya̍tetya̱nyān || 9 || 1-3-2
a̱mūgśca̍ pari̱rakṣa̍taḥ |
e̱tā vā̱caḥ pra̍yujya̱nte |
yatraita̍dupa̱dṛśya̍te |
e̱tade̱va vi̍jānī̱yāt |
pra̱māṇa̍ṃ kāla̱parya̍ye |
vi̱śe̱ṣa̱ṇaṃ tu̍ vakṣyā̱maḥ |
ṛ̱tūnā̎ṃ tanni̱bodha̍ta |
śuklavāsā̍ rudra̱gaṇaḥ |
grī̱ṣmeṇā̎’varta̱te sa̍ha |
ni̱jaha̍npṛthi̍vīgṃ sa̱rvām || 10 || 1-3-3
jyo̱tiṣā̎’prati̱khyena̍ saḥ |
vi̱śva̱rū̱pāṇi̍ vāsā̱g̱ṃsi |
ā̱di̱tyānā̎ṃ ni̱bodha̍ta |
saṃvatsarīṇa̍ṃ karma̱phalam |
varṣābhirda̍datā̱g̱ṃ saha |
aduḥkho̍ duḥkhaca̍kṣuri̱va |
tadmā̍ pīta iva̱ dṛśya̍te |
śītenā̎vyatha̍yanni̱va |
ru̱ruda̍kṣa iva̱ dṛśya̍te |
hlādayate̎ jvala̍taścai̱va |
śā̱myata̍ścāsya̱ cakṣu̍ṣī |
yā vai prajā bhra̍ggśya̱nte |
saṃvatsarāttā bhra̍ggśya̱nte |
yā̱: prati̍tiṣṭha̱nti |
saṃvatsare tāḥ prati̍tiṣṭha̱nti |
va̱rṣābhya̍ itya̱rthaḥ || 11 || 1-3-4
akṣi̍du̱:khotthi̍tasyai̱va |
vi̱prasa̍nne ka̱nīni̍ke |
āṅkte cādga̍ṇaṃ nā̱sti |
ṛ̱bhūṇā̎ṃ tanni̱bodha̍ta |
ka̱na̱kā̱bhāni̍ vāsā̱g̱ṃsi |
a̱hatā̍ni ni̱bhoda̍ta |
annamaśnīta̍ mṛjmī̱ta |
a̱haṃ vo̍ jīva̱napra̍daḥ |
e̱tā vā̱caḥ pra̍yujya̱nte |
śa̱radya̍tropa̱dṛśya̍te || 12 || 1-4-1
abhidhūnvanto’bhighna̍nta i̱va |
vā̱tava̍nto ma̱rudga̍ṇāḥ |
amuto jetumiṣumu̍khami̱va |
sannaddhāssaha da̍dṛśe̱ ha |
apadhvastairvastiva̍rṇairi̱va |
vi̱śi̱khāsa̍: kapa̱rdinaḥ |
akruddhasya yotsya̍māna̱sya |
kru̱ddhasye̍va̱ lohi̍nī |
hemataścakṣu̍ṣī vi̱dyāt |
a̱kṣṇayo̎: kṣipa̱ṇori̍va || 13 || 1-4-2
durbhikṣaṃ deva̍loke̱ṣu |
ma̱nūnā̍muda̱kaṃ gṛ̍he |
e̱tā vā̱caḥ pra̍vada̱ntīḥ |
vai̱dyuto̍ yānti̱ śaiśi̍rīḥ |
tā a̱gniḥ pava̍mānā̱ anvai̎kṣata |
i̱ha jī̍vi̱kāmapa̍ripaśyan |
tasyai̱ṣā bhava̍ti |
i̱hehava̍ssvata̱pasaḥ |
maru̍ta̱ssūrya̍tvacaḥ |
śarma̍ sa̱prathā̱ āvṛ̍ṇe || 14 || 1-4-3
ati̍tā̱mrāṇi̍ vāsā̱g̱ṃsi |
a̱ṣṭiva̍jriśa̱taghni̍ ca |
viśve devā vipra̍hara̱nti |
a̱gniji̍hvā a̱saśca̍ta |
naiva devo̍ na ma̱rtyaḥ |
na rājā va̍ruṇo̱ vibhuḥ |
nāgnirnendro na pa̍vamā̱naḥ |
mā̱tṛkka̍ccana̱ vidya̍te |
di̱vyasyaikā̱ dhanu̍rārtniḥ |
pṛ̱thi̱vyāmapa̍rā śri̱tā || 15 || 1-5-1
tasyendro vamri̍rūpe̱ṇa |
dha̱nurjyā̍macchi̱nathsva̍yam |
tadi̍ndra̱dhanu̍ritya̱jyam |
a̱bhrava̍rṇeṣu̱ cakṣa̍te |
etadeva śamyorbārha̍spatya̱sya |
e̱tadru̍drasya̱ dhanuḥ |
ru̱drasya̍ tveva̱ dhanu̍rārtniḥ |
śira̱ utpi̍peṣa |
sa pra̍va̱rgyo̎bhavat |
tasmā̱dyassapra̍va̱rgyeṇa̍ ya̱jñena̱ yaja̍te |
ru̱drasya̱ sa śira̱: prati̍dadhāti |
nainag̍ṃ ru̱dra āru̍ko bhavati |
ya e̱vaṃ veda̍ || 16 || 1-5-2
a̱tyū̱rdhvā̱kṣo’ti̍raścāt |
śiśi̍raḥ pra̱dṛśya̍te |
naiva rūpaṃ na̍ vāsā̱g̱ṃsi |
na cakṣu̍: prati̱dṛśya̍te |
a̱nyonya̱ṃ tu na̍ higg srā̱taḥ |
sa̱tasta̍ddeva̱lakṣa̍ṇam |
lohito’kṣṇi śā̍raśī̱rṣṇiḥ |
sū̱ryasyo̍daya̱naṃ pra̍ti |
tvaṃ karoṣi̍nyañja̱likām |
tva̱ṃ karo̍ṣi ni̱jānu̍kām || 17 || 1-6-1
nijānukā me̎nyañja̱likā |
amī vācamupāsa̍tāmi̱ti |
tasmai sarva ṛtavo̍ nama̱nte |
maryādākaratvātpra̍puro̱dhām |
brāhmaṇa̍ āpno̱ti |
ya e̍vaṃ ve̱da |
sa khalu saṃvatsara etaissenānī̍bhissa̱ha |
indrāya sarvānkāmāna̍bhiva̱hati |
sa dra̱psaḥ |
tasyai̱ṣā bhava̍ti || 18 || 1-6-2
ava̍dra̱pso ag̍ṃśu̱matī̍matiṣṭhat |
i̱yā̱naḥ kṛ̱ṣṇo da̱śabhi̍: sa̱hasrai̎: |
āva̱rtamindra̱: śacyā̱ dhama̍ntam |
upasnuhi taṃ nṛmaṇāmatha̍drāmi̱ti |
etayaivendraḥ salāvṛ̍kyā sa̱ha |
asurānpa̍rivṛ̱ścati |
pṛthi̍vya̱g̱ṃśuma̍tī |
tāma̱nvava̍sthitaḥ saṃvatsa̱ro di̱vaṃ ca̍ |
naivaṃ viduṣā”cāryā̎ntevā̱sinau |
anyonyasmai̎ druhyā̱tām |
yo dru̱hyati |
bhraśyate sva̍rgāllo̱kāt |
ityṛtuma̍ṇḍalā̱ni |
sūryamaṇḍalā̎nyākhyā̱yikāḥ |
ata ūrdhvagṃ sa̍nirva̱canāḥ || 19 || 1-6-3
ārogo bhrājaḥ paṭara̍: pata̱ṅgaḥ |
svarṇaro jyotiṣīmān̍ vibhā̱saḥ |
te asmai sarve divamā̍tapa̱nti |
ūrjaṃ duhānā anapasphura̍nta i̱ti |
kaśya̍po’ṣṭa̱maḥ |
sa mahāmeruṃ na̍ jahā̱ti |
tasyai̱ṣā bhava̍ti |
yatte̱ śilpa̍ṃ kaśyapa roca̱nāva̍t |
i̱ndri̱yāva̍tpuṣka̱laṃ ci̱trabhā̍nu |
yasmi̱ntsūryā̱ arpi̍tāssa̱pta sā̱kam || 20 || 1-7-1
tasminrājānamadhiviśraye̍mami̱ti |
te asmai sarve kaśyapājjyoti̍rlabha̱nte |
tānsomaḥ kaśyapādadhi̍nirddha̱mati |
bhrastākarmakṛ̍divai̱vam |
prāṇo jīvānīndriya̍jīvā̱ni |
sapta śīrṣa̍ṇyāḥ prā̱ṇāḥ |
sūryā i̍tyācā̱ryāḥ |
apaśyamahametāntsapta sū̎ryāni̱ti |
pañcakarṇo̍ vātsyā̱yanaḥ |
saptakarṇa̍śca plā̱kṣiḥ || 21 || 1-7-2 [16*33]
ānuśravika eva nau kaśya̍pa i̱ti |
ubhau̍ veda̱yite |
na hi śekumiva mahāme̍ruṃ ga̱ntum |
apaśyamahametatsūryamaṇḍalaṃ pariva̍rtamā̱nam |
gā̱rgyaḥ prā̍ṇatrā̱taḥ |
gacchanta ma̍hāme̱rum |
eka̍ṃ cāja̱hatam |
bhrājapaṭarapata̍ṅgā ni̱hane |
tiṣṭhannā̍tapa̱nti |
tasmā̍di̱ha taptri̍tapāḥ || 22 || 1-7-3
a̱mutre̱tare |
tasmā̍di̱hātaptri̍tapāḥ |
teṣā̍meṣā̱ bhava̍ti |
sa̱pta sūryā̱ diva̱manu̱pravi̍ṣṭāḥ |
tāna̱nveti̍ pa̱thibhi̍rdakṣi̱ṇāvān̍ |
te asmai sarve ghṛtamā̍tapa̱nti |
ūrjaṃ duhānā anapasphura̍nta i̱ti |
saptartvijassūryā i̍tyācā̱ryāḥ |
teṣā̍meṣā̱ bhava̍ti |
sa̱pta diśo̱ nānā̍sūryāḥ || 23 || 1-7-4
sa̱pta hotā̍ra ṛ̱tvija̍: |
devā ādityā̍ ye sa̱pta |
tebhissomābhīrakṣa̍ṇa i̱ti |
tada̍pyāmnā̱yaḥ |
digbhrājaḥ ṛtū̎n karo̱ti |
eta̍yaivā̱vṛtā sahasrasūryatāyā iti vai̍śampā̱yanaḥ |
tasyai̱ṣā bhava̍ti |
yaddyāva̍ indra te śa̱tagṃśa̱taṃ bhūmī̎: |
u̱ta syuḥ |
natvā̍ vajrinsa̱hasra̱g̱ṃ sūryā̎: || 24 || 1-7-5
anunajātamaṣṭa roda̍sī i̱ti |
nānāliṅgatvādṛtūnāṃ nānā̍sūrya̱tvam |
aṣṭau tu vyavasi̍tā i̱ti |
sūryamaṇḍalānyaṣṭā̍ta ū̱rdhvam |
teṣā̍meṣā̱ bhava̍ti |
ci̱traṃ de̱vānā̱muda̍gā̱danī̍kam |
cakṣu̍rmi̱trasya̱ varu̍ṇasyā̱gneḥ |
āprā̱ dyāvā̍pṛthi̱vī a̱ntari̍kṣam |
sūrya ātmā jagatastasthu̍ṣaśce̱ti || 25 || 1-7-6
kvedamabhra̍nnivi̱śate |
kvāyag̍ṃ saṃvatsa̱ro mi̍thaḥ |
kvāhaḥ kveyande̍va rā̱trī |
kva māsā ṛ̍tava̱: śritāḥ |
ardhamāsā̍ muhū̱rtāḥ |
nimeṣāstu̍ṭibhi̱ssaha |
kvemā āpo ni̍viśa̱nte |
ya̱dīto̍ yānti̱ sampra̍ti |
kālā apsu ni̍viśa̱nte |
ā̱passūrye̍ sa̱māhi̍tāḥ || 26 || 1-8-1
abhrā̎ṇya̱paḥ pra̍padya̱nte |
vi̱dyutsūrye̍ sa̱māhi̍tā |
anavarṇe i̍me bhū̱mī |
i̱yaṃ cā̍sau ca̱ roda̍sī |
kiggsvidatrānta̍rā bhū̱tam |
ye̱neme vi̍dhṛte̱ ubhe |
vi̱ṣṇunā̍ vidhṛ̍te bhū̱mī |
i̱ti va̍tsasya̱ veda̍nā |
irā̍vatī dhenu̱matī̱ hi bhū̱tam |
sū̱ya̱va̱sinī̱ manu̍ṣe daśa̱sye̎ || 27 || 1-8-2
vya̍ṣṭabhnā̱droda̍sī̱ viṣṇa̍ve̱te |
dā̱dhartha̍ pṛthi̱vīma̱bhito̍ ma̱yūkhai̎: |
kiṃ tadviṣṇorba̍lamā̱huḥ |
kā̱ dīpti̍: kiṃ pa̱rāya̍ṇam |
eko̍ ya̱ddhāra̍yadde̱vaḥ |
re̱jatī̍ roda̱sī u̍bhe |
vātādviṣṇorba̍lamā̱huḥ |
a̱kṣarā̎ddīpti̱rucya̍te |
tri̱padā̱ddhāra̍yadde̱vaḥ |
yadviṣṇo̍reka̱mutta̍mam || 28 || 1-8-3
a̱gnayo̍ vāya̍vaścai̱va |
e̱tada̍sya pa̱rāya̍ṇam |
pṛcchāmi tvā pa̍raṃ mṛ̱tyum |
a̱vama̍ṃ madhya̱mañca̍tum |
lo̱kañca̱ puṇya̍pāpā̱nām |
e̱tatpṛ̍cchāmi̱ sampra̍ti |
a̱mumā̍huḥ pa̍raṃ mṛ̱tyum |
pa̱vamā̍naṃ tu̱ madhya̍mam |
a̱gnire̱vāva̍mo mṛ̱tyuḥ |
ca̱ndramā̎ścatu̱rucya̍te || 29 || 1-8-4
a̱nā̱bho̱gāḥ pa̍raṃ mṛ̱tyum |
pā̱pāssa̍myanti̱ sarva̍dā |
ābhogāstveva̍ samya̱nti |
ya̱tra pu̍ṇyakṛ̱to ja̍nāḥ |
tato̍ ma̱dhyama̍māya̱nti |
ca̱tuma̍gniṃ ca̱ sampra̍ti |
pṛcchāmi tvā̍ pāpa̱kṛtaḥ |
ya̱tra yā̍taya̱te ya̍maḥ |
tvaṃ nastadbrahma̍n prabū̱hi |
ya̱di ve̎tthā’sa̱to gṛ̍hān || 30 || 1-8-5
ka̱śyapā̍dudi̍tāssū̱ryāḥ |
pā̱pānni̍rghnanti̱ sarva̍dā |
rodasyoranta̍rdeśe̱ṣu |
tatra nyasyante̍ vāsa̱vaiḥ |
te’śarīrāḥ pra̍padya̱nte |
ya̱thā’pu̍ṇyasya̱ karma̍ṇaḥ |
apā̎ṇya̱pāda̍keśā̱saḥ |
ta̱tra te̎yoni̱jā ja̍nāḥ |
mṛtvā punarmṛtyumā̍padya̱nte |
a̱dyamā̍nāssva̱karma̍bhiḥ || 31 || 1-8-6
āśātikāḥ krima̍ya i̱va |
tataḥ pūyante̍ vāsa̱vaiḥ |
apai̍taṃ mṛ̱tyuṃ ja̍yati |
ya e̱vaṃ veda̍ |
sa khalvaiva̍ṃ vidbrā̱hmaṇaḥ |
dī̱rghaśru̍ttamo̱ bhava̍ti |
kaśya̍pa̱syāti̍thi̱ssiddhaga̍mana̱ssiddhāga̍manaḥ |
tasyai̱ṣā bhava̍ti |
ā yasmi̎nthsa̱pta vā̍sa̱vāḥ |
roha̍nti pū̱rvyā̍ ruha̍: || 32 || 1-8-7
ṛṣi̍rha dīrgha̱śrutta̍maḥ |
indrasya gharmo ati̍thiri̱ti |
kaśyapaḥ paśya̍ko bha̱vati |
yatsarvaṃ paripaśyatī̍ti sau̱kṣmyāt |
athāgne̍raṣṭapu̍ruṣa̱sya |
tasyai̱ṣā bhava̍ti |
agne̱ naya̍ su̱pathā̍ rā̱ye a̱smān |
viśvā̍ni deva va̱yunā̍ni vi̱dvān |
yu̱yo̱dhya̍smajju̍hurā̱ṇamena̍: |
bhūyiṣṭhānte nama uktiṃ vi̍dheme̱ti || 33 || 1-8-8
agniśca jāta̍vedā̱śca |
sahojā a̍jirā̱prabhuḥ |
vaiśvānaro na̍ryāpā̱śca |
pa̱ṅktirā̍dhāśca̱ sapta̍maḥ
visarpevā’ṣṭa̍mo’gnī̱nām |
ete’ṣṭau vasavaḥ kṣi̍tā i̱ti |
yathartvevāgnerarcirvarṇa̍viśe̱ṣāḥ |
nīlārciśca pītakā̎rciśce̱ti |
atha vāyorekādaśapuruṣasyaikādaśa̍strīka̱sya |
prabhrājamānā vya̍vadā̱tāḥ || 34 || 1-9-1
yāśca vāsu̍kivai̱dyutāḥ |
rajatāḥ paru̍ṣāḥ śyā̱māḥ |
kapilā a̍tilo̱hitāḥ |
ūrdhvā avapa̍tantā̱śca |
vaidyuta i̍tyekā̱daśa |
nainaṃ vaidyuto̍ hina̱sti |
ya e̍vaṃ ve̱da |
sa hovāca vyāsaḥ pā̍rāśa̱ryaḥ |
vidyudvadhamevāhaṃ mṛtyumai̎cchami̱ti |
na tvakā̍magṃ ha̱nti || 35 || 1-9-2
ya e̍vaṃ ve̱da |
atha ga̍ndharva̱gaṇāḥ |
svāna̱bhrāṭ |
aṅghā̍ri̱rbambhā̍riḥ |
hasta̱ssuha̍staḥ |
kṛśā̍nurvi̱śvāva̍suḥ |
mūrdhanvānthsū̎ryava̱rcāḥ |
kṛtirityekādaśa ga̍ndharva̱gaṇāḥ |
devāśca ma̍hāde̱vāḥ |
raśmayaśca devā̍ gara̱giraḥ || 36 || 1-9-3
nainaṃ garo̍ hina̱sti |
ya e̍vaṃ ve̱da |
gau̱rīmi̍māya sali̱lāni̱ takṣa̍tī |
eka̍padī dvi̱padī̱ sā catu̍ṣpadī |
a̱ṣṭāpadī̱ nava̍padī babhū̱vuṣī̎ |
sahasrākṣarā parame vyo̍manni̱ti |
vāco̍ viśe̱ṣaṇam |
atha nigada̍vyākhyā̱tāḥ |
tānanukra̍miṣyā̱maḥ |
va̱rāhava̍ssavata̱pasaḥ || 37 || 1-9-4
vi̱dyunma̍haso̱ dhūpa̍yaḥ |
śvāpayo gṛhamedhā̎ścetye̱te |
ye̱ ceme’śi̍mivi̱dviṣaḥ |
parjanyāssapta pṛthivīmabhiva̍rṣa̱nti |
vṛṣṭi̍bhiri̱ti |
etayaiva vibhaktivi̍parī̱tāḥ |
sa̱ptabhi̱rvātai̍rudī̱ritāḥ |
amūm̐llokānabhiva̍rṣa̱nti |
teṣā̍meṣā̱ bhava̍ti |
sa̱mā̱name̱taduda̍kam || 38 || 1-9-5
u̱ccaitya̍va̱cāha̍bhiḥ |
bhūmi̍ṃ pa̱rjanyā̱ jinva̍nti |
divaṃ jinvantyagna̍ya i̱ti |
yadakṣa̍raṃ bhū̱takṛ̍tam |
viśve̍ devā u̱pāsa̍te |
ma̱harṣi̍masya go̱ptāram̎ |
ja̱mada̍gni̱maku̍rvata |
ja̱mada̍gni̱rāpyā̍yate |
chando̍bhiścaturutta̱raiḥ |
rājña̱ssoma̍sya tṛ̱ptāsa̍: || 39 || 1-9-6
brahma̍ṇā vī̱ryā̍vatā |
śi̱vā na̍: pra̱diśo̱ diśa̍: |
taccha̱myorāvṛ̍ṇīmahe |
gā̱tuṃ ya̱jñāya̍ |
gā̱tuṃ ya̱jñapa̍taye |
daivī̎sva̱stira̍stu naḥ |
sva̱stirmānu̍ṣebhyaḥ |
ū̱rdhvaṃ ji̍gātu bheṣa̱jam |
śanno̍ astu dvi̱pade̎ |
śam catu̍ṣpade |
somapā 3 asomapā 3 iti nigada̍vyākhyā̱tāḥ || 40 || 1-9-7
sa̱ha̱sra̱vṛdi̍yaṃ bhū̱miḥ |
pa̱raṃ vyo̍ma sa̱hasra̍vṛt |
a̱śvinā̍ bhujyū̍ nāsa̱tyā |
vi̱śvasya̍ jaga̱taspa̍tī |
jāyā bhūmiḥ pa̍tirvyo̱ma |
mi̱thuna̍ntā a̱turya̍thuḥ |
putro bṛhaspa̍tī ru̱draḥ |
sa̱ramā̍ iti̍ strīpu̱mam |
śu̱kraṃ vā̍ma̱nyadya̍ja̱taṃ vā̍ma̱nyat |
viṣu̍rūpe̱ aha̍nī̱ dyauri̍va sthaḥ || 41 || 1-10-1
viśvā̱ hi mā̱yā ava̍thaḥ svadhāvantau |
bha̱drā vā̎ṃ pūṣaṇāvi̱ha rā̱tira̍stu |
vāsā̎tyau ci̱trau jaga̍to ni̱dhānau̎ |
dyāvā̍bhūmī ca̱ratha̍: sa̱g̱ṃ sakhā̍yau |
tāva̱śvinā̍ rā̱sabhā̎śvā̱ hava̍ṃ me |
śu̱bha̱spa̱tī̱ ā̱gatag̍ṃ sū̱ryayā̍ sa̱ha |
tyugro̍ha bhu̱jyuma̍śvinodame̱ghe |
ra̱yinna kaści̍nmamṛ̱vāṃ 2 avā̍hāḥ |
tamū̍hathurnau̱bhirā̎tma̱nvatī̍bhiḥ |
a̱nta̱ri̱kṣa̱pruḍbhi̱rapo̍dakābhiḥ || 42 || 1-10-2
ti̱sraḥ kṣapa̱strirahā̎ti̱vraja̍dbhiḥ |
nāsa̍tyā bhu̱jyumū̍hathuḥ pata̱ṅgaiḥ |
sa̱mu̱drasya̱ dhanva̍nnā̱rdrasya̍ pā̱re |
tri̱bhīrathai̎śśa̱tapa̍dbhi̱: ṣaḍa̍śvai̱: |
sa̱vi̱tāra̱ṃ vita̍nvantam |
anu̍badhnāti śāmba̱raḥ |
āpapūruṣamba̍raścai̱va |
sa̱vitā̎repa̱so̍ bhavat |
tyagṃ sutṛptaṃ vi̍ditvai̱va |
ba̱huso̍ma gi̱raṃ va̍śī || 43 || 1-10-3
anveti tugro va̍kriyā̱ntam |
āyasūyāntsoma̍tṛpsu̱ṣu |
sa saṅgrāmastamo̎dyo’tyo̱taḥ |
vāco gāḥ pi̍pāti̱ tat |
sa tadgobhisstvā̎’tyetya̱nye |
ra̱kṣasā̎nanvi̱tāśca̍ ye |
a̱nveti̱ pari̍vṛtyā̱’staḥ |
e̱vame̱tau stho̍ aśvinā |
te e̱te dyu̍:pṛthi̱vyoḥ |
aha̍raha̱rgarbha̍ndadhāthe || 44 || 1-10-4
tayo̍re̱tau va̱tsāva̍horā̱tre |
pṛ̱thi̱vyā aha̍: |
di̱vo rātri̍: |
tā avi̍sṛṣṭhau |
dampa̍tī e̱va bha̍vataḥ |
tayo̍re̱tau va̱tsau |
a̱gniścā̍ditya̱śca̍ |
rā̱trerva̱tsaḥ |
śve̱ta ā̍di̱tyaḥ |
ahno̱’gniḥ || 45 || 1-10-5
tā̱mro a̍ru̱ṇaḥ |
tā avi̍sṛṣṭau |
dampa̍tī e̱va bha̍vataḥ |
tayo̍re̱tau va̱tsau |
vṛ̱traśca̍ vaidyu̱taśca̍ |
a̱gnervṛ̱traḥ |
vai̱dyuta̍ ādi̱tyasya̍ |
tā avi̍sṛṣṭau |
dampa̍tī e̱va bha̍vataḥ |
tayo̍re̱tau va̱tsau || 46 || 1-10-6
u̱ṣmā ca̍ nīhā̱raśca̍ |
vṛ̱trasyo̱ṣmā |
vai̱dyu̱tasya̍ nīhā̱raḥ |
tau tāve̱va prati̍padyete |
seyagṃ rātrī̍ ga̱rbhiṇī̍ pu̱treṇa̱ saṃva̍sati |
tasyā̱ vā e̱tadu̱lbaṇam̎ |
yadrātrau̍ ra̱śmaya̍: |
yathā̱ gorga̱rbhiṇyā̍ u̱lbaṇam̎ |
e̱vame̱tasyā̍ u̱lbaṇam̎ |
prajayiṣṇuḥ prajayā ca paśubhi̍śca bha̱vati |
ya e̍vaṃ ve̱da |
etamudyantamapiya̍ntaṃ ce̱ti |
ādityaḥ puṇya̍sya va̱tsaḥ |
atha pavi̍trāṅgi̱rasaḥ || 47 || 1-10-7
pa̱vitra̍vanta̱: pari̱vāja̱māsa̍te |
pi̱taiṣā̎ṃ pra̱tno a̱bhira̍kṣati vra̱tam |
ma̱hassa̍mudraṃ varu̍ṇasti̱roda̍dhe |
dhīrā̍ iccheku̱rdharu̍ṇeṣvā̱rabham̎ |
pa̱vi̍traṃ te̱ vita̍ta̱ṃ brahma̍ṇa̱spate̎ |
prabhu̱rgātrā̍ṇi̱ parye̍ṣi vi̱śvata̍: |
ata̍ptatanū̱rna tadā̱mo a̍śnute |
śṛ̱tāsa̱ idvaha̍nta̱statsamā̍śata |
bra̱hmā de̱vānā̎m |
asa̍tassa̱dye tata̍kṣuḥ || 48 || 1-11-1
ṛṣa̍yassa̱ptātri̍śca̱ yat |
sarve’trayo a̍gastya̱śca |
nakṣa̍trai̱śśaṅkṛ̍to’vasan |
atha̍ savitu̱: śyāvāśva̱syā’varti̍kāmasya |
a̱mī ya ṛkṣā̱ nihi̍tāsa u̱ccā |
nakta̱ṃ dadṛ̍śre̱ kuhā̍ci̱ddive̍yuḥ |
ada̍bdhāni̱ varu̍ṇasya vra̱tāni̍ |
vi̱cā̱kaśa̍cca̱ndramā̱ nakṣa̍trameti |
tatsa̍vi̱turvare̎ṇyam |
bhargo̍ de̱vasya̍ dhīmahi || 49 || 1-11-2
dhiyo̱ yo na̍: praco̱dayā̎t |
tatsa̍vi̱turvṛ̍ṇīmahe |
va̱yande̱vasya̱ bhoja̍nam |
śreṣṭhag̍ṃsarva̱dhāta̍mam |
tura̱ṃ bhaga̍sya dhīmahi |
apā̍gūhata savitā̱ tṛbhīn̍ |
sarvā̎ndi̱vo andha̍saḥ |
nakta̱nyānya̍bhavandṛ̱śe |
asthya̱sthnā sambha̍viṣyāmaḥ |
nāma̱ nāmai̱va nā̱ma me̎ || 50 || 1-11-3
napugṃsa̍ka̱ṃ pumā̱g̱ṃstrya̍smi |
sthāva̍ro’smyatha̱ jaṅga̍maḥ |
ya̱je’yakṣi̱ yaṣṭā̱he ca̍ |
mayā̍ bhū̱tānya̍yakṣata |
pa̱śavo̍ mama̍ bhūtā̱ni |
anūbandhyo’smya̍haṃ vi̱bhuḥ |
striya̍ssa̱tīḥ |
tā u̍ me pu̱g̱ṃsa ā̍huḥ |
paśya̍dakṣa̱ṇvānnavice̍tada̱ndhaḥ |
ka̱viryaḥ pu̱trassa i̱mā ci̍keta || 51 || 1-11-4
yastā vi̍jā̱nāthsa̍vi̱tuḥ pi̱tā sa̍t |
a̱ndho maṇima̍vindat |
tama̍naṅguli̱rāva̍yat |
a̱grī̱vaḥ pratya̍muñcat |
tamaji̍hvā a̱saśca̍ta |
ūrdhvamūlama̍vākchā̱kham |
vṛ̱kṣaṃ yo̍ veda̱ sampra̍ti |
na sa jātu jana̍: śradda̱dhyāt |
mṛ̱tyurmā̍ māra̱yādi̍tiḥ |
hasitagṃ rudi̍taṅgī̱tam || 52 || 1-11-5
vīṇā̍paṇava̱lāsi̍tam |
mṛ̱tañjī̱vaṃ ca̍ yatki̱ñcit |
a̱ṅgāni̍ sneva̱ viddhi̍ tat |
atṛ̍ṣya̱gg̱stṛṣya̍ dhyāyat |
a̱smājjā̱tā me̍ mithū̱ caran̍ |
putro nirṛtyā̍ vaide̱haḥ |
a̱cetā̍ yaśca̱ ceta̍naḥ |
sa̱ taṃ maṇima̍vindat |
so̎naṅguli̱rāva̍yat |
so̱’grī̱vaḥ pratya̍muñcat || 53 || 1-11-6
so’ji̍hvo a̱saśca̍ta |
naitamṛṣiṃ viditvā naga̍raṃ pra̱viśet |
ya̍di pra̱viśet |
mi̱thau cari̍tvā pra̱viśet |
tathsambhava̍sya vra̱tam |
ā̱tama̍gne ra̱thanti̍ṣṭha |
ekā̎śvameka̱yoja̍nam |
ekacakra̍meka̱dhuram |
vā̱tadhrā̍jiga̱tiṃ vi̍bho |
na̱ ri̱ṣyati̍ na vya̱thate || 54 || 1-11-7
nā̱syākṣo̍ yātu̱ sajja̍ti |
yacchvetā̎nrohi̍tāgṃścā̱gneḥ |
ra̱the yu̍ktvā’dhi̱tiṣṭha̍ti |
ekayā ca daśabhiśca̍ svabhū̱te |
dvābhyāmiṣṭaye vig̍ṃśatyā̱ ca |
tisṛbhiśca vahase trig̍ṃśatā̱ ca |
niyudbhirvāyavihitā̍ vimu̱ñca || 55 || 1-11-8
āta̍nuṣva̱ prata̍nuṣva |
u̱ddhamā”dha̍ma̱ sandha̍ma |
āditye candra̍varṇā̱nām |
garbha̱mādhe̍hi̱ yaḥ pumān̍ |
i̱tassi̱ktagṃ sūrya̍gatam |
ca̱ndrama̍se̱ rasa̍ṅkṛdhi |
vārādañjana̍yāgre̱’gnim |
ya eko̍ rudra̱ ucya̍te |
a̱sa̱ṅkhyā̱tāssa̍hasrā̱ṇi |
sma̱ryate̍ na ca̱ dṛśya̍te || 56 || 1-12-1
e̱vame̱tanni̍bodhata |
āma̱ndrairi̍ndra̱ hari̍bhiḥ |
yā̱hi ma̱yūra̍romabhiḥ |
mā tvā kecinniyemuri̍nna pā̱śinaḥ |
da̱dha̱nveva̱ tā i̍hi |
mā ma̱ndrairi̍ndra̱ hari̍bhiḥ |
yā̱mi ma̱yūra̍romabhiḥ |
mā mā kecinnyemuri̍nna pā̱śinaḥ |
ni̱dha̱nveva̱ tāṃ 2 i̍mi |
aṇubhiśca ma̍hadbhi̱śca || 57 || 1-12-2
ni̱ghṛṣvai̍rasa̱māyu̍taiḥ |
kālairharitva̍māpa̱nnaiḥ |
indrāyā̍hi sa̱hasra̍yuk |
a̱gnirvi̱bhrāṣṭi̍vasanaḥ |
vā̱yuśśveta̍sikadru̱kaḥ |
sa̱ṃva̱thsa̱ro vi̍ṣū̱varṇai̍: |
nityā̱ste’nuca̍rāsta̱va |
subrahmaṇyogṃ subrahmaṇyogṃ su̍brahma̱ṇyom |
indrāgaccha hariva āgaccha me̍dhāti̱theḥ |
meṣa vṛṣaṇaśva̍sya me̱ne || 58 || 1-12-3
gaurāvaskandinnahalyā̍yai jā̱ra |
kauśikabrāhmaṇa gautama̍bruvā̱ṇa |
a̱ru̱ṇāśvā̍ i̱hāga̍tāḥ |
vasa̍vaḥ pṛthivi̱kṣita̍: |
a̱ṣṭau di̱gvāsa̍so̱’gnaya̍: |
agniśca jātavedā̎ścetye̱te |
tāmrāśvā̎stāmra̱rathāḥ |
tāmravarṇā̎stathā̱’sitāḥ |
daṇḍahastā̎: khāda̱gdataḥ |
ito rudrā̎: parā̱ṅgatāḥ || 59 || 1-12-4
uktagg sthānaṃ pramāṇañca̍ pura̱ ita |
bṛha̱spati̍śca savi̱tā ca̍ |
vi̱śvarū̍pairi̱hāga̍tām |
rathe̍nodaka̱vartma̍nā |
a̱psuṣā̍ iti̱ taddva̍yoḥ |
ukto veṣo̍ vāsā̱g̱ṃsi ca |
kālāvayavānāmita̍: pratī̱cyā |
vāsātyā̍ itya̱śvinoḥ |
ko’ntarikṣe śabdaṅka̍rotī̱ti |
vāsiṣṭhau rauhiṇo mīmāg̍ṃsāñca̱kre |
tasyai̱ṣā bhava̍ti |
vā̱śreva̍ vi̱dyuditi̍ |
brahma̍ṇa u̱dara̍ṇamasi |
brahma̍ṇa udī̱raṇa̍masi |
brahma̍ṇa ā̱stara̍ṇamasi |
brahma̍ṇa upa̱stara̍ṇamasi || 60 || 1-12-5
a̱ṣṭayo̍nīma̱ṣṭapu̍trām |
a̱ṣṭapa̍tnīmi̱māṃ mahī̎m |
a̱haṃ veda̱ na me̍ mṛtyuḥ |
nacāmṛ̍tyura̱ghā’ha̍rat |
a̱ṣṭayo̎nya̱ṣṭapu̍tram |
a̱ṣṭapa̍di̱dama̱ntari̍kṣam |
a̱haṃ veda̱ na me̍ mṛtyuḥ |
nacāmṛ̍tyura̱ghā’ha̍rat |
a̱ṣṭayo̍nīma̱ṣṭapu̍trām |
a̱ṣṭapa̍tnīma̱mūndivam̎ || 61 || 1-13-1
a̱haṃ veda̱ na me̍ mṛtyuḥ |
nacāmṛ̍tyura̱ghā”ha̍rat |
su̱trāmā̍ṇaṃ ma̱hīmū̱ṣu |
adi̍ti̱rdyauradi̍tira̱ntari̍kṣam |
adi̍tirmā̱tā sa pi̱tā sa pu̱traḥ |
viśve̍ de̱vā adi̍ti̱: pañca̱janā̎: |
adi̍tirjā̱tamadi̍ti̱rjani̍tvam |
a̱ṣṭau pu̱trāso̱ adi̍teḥ |
ye jā̱tāsta̱nva̍: pari̍ |
de̱vāṃ 2 upa̍praitsa̱ptabhi̍: || 62 || 1-13-2
pa̱rā̱ mā̱rtā̱ṇḍamāsya̍t |
sa̱ptabhi̍: pu̱trairadi̍tiḥ |
upa̱praitpū̱rvya̍ṃ yugam̎ |
pra̱jāyai̍ mṛ̱tyave ta̍t |
pa̱rā̱ mā̱rtā̱ṇḍamābha̍ra̱diti̍ |
tānanukra̍miṣyā̱maḥ |
mi̱traśca̱ varu̍ṇaśca |
dhā̱tā cā̎ryā̱mā ca̍ |
agṃśa̍śca̱ bhaga̍śca |
indraśca vivasvāg̍ṃścetye̱te |
hi̱ra̱ṇya̱ga̱rbho ha̱g̱ṃsaśśu̍ci̱ṣat |
brahma̍jajñā̱nam taditpa̱damiti̍ |
ga̱rbhaḥ prā̍jāpa̱tyaḥ |
atha̱ puru̍ṣaḥ sa̱ptapuru̍ṣaḥ || 63 || 1-13-3
yo’sau̍ ta̱pannu̱deti̍ |
sa sarve̍ṣāṃ bhū̱tānā̎ṃ prā̱ṇānā̱dāyo̱deti̍ |
mā me̎ pra̱jayā̱ mā pa̍śū̱nām |
mā mama̍ prā̱ṇānā̱dāyoda̍gāḥ |
a̱sau yo̎’sta̱meti̍ |
sa sarve̍ṣāṃ bhū̱tānā̎ṃ prā̱ṇānā̱dāyā̱stameti̍ |
mā me̎ pra̱jayā̱ mā pa̍śū̱nām |
mā mama̍ prā̱ṇānā̱dāyā’sta̍ṅgāḥ |
a̱sau ya ā̱pūrya̍ti |
sa sarve̍ṣāṃ bhū̱tānā̎ṃ prā̱ṇairā̱pūrya̍ti || 64 || 1-14-1
mā me̎ pra̱jayā̱ mā pa̍śū̱nām |
mā mama̍ prā̱ṇairā̱pūri̍ṣṭhāḥ |
a̱sau yo̎pa̱kṣīya̍ti |
sa sarve̍ṣāṃ bhū̱tānā̎ṃ prā̱ṇairapa̍kṣīyati |
mā me̎ pra̱jayā̱ mā pa̍śū̱nām |
mā mama̍ prā̱ṇairapa̍kṣeṣṭhāḥ |
a̱mūni̱ nakṣa̍trāṇi |
sarve̍ṣāṃ bhū̱tānā̎ṃ prā̱ṇairapa̍prasarpanti̱ cothsa̍rpanti ca |
mā me̎ pra̱jayā̱ mā pa̍śū̱nām |
mā mama̍ prā̱ṇairapa̍prasṛpata̱ mothsṛ̍pata || 65 || 1-14-2
i̱me māsā̎ścārdhamā̱sāśca̍ |
sarve̍ṣāṃ bhū̱tānā̎ṃ prā̱ṇairapa̍prasarpanti̱ cothsa̍rpanti ca |
mā me̎ pra̱jayā̱ mā pa̍śū̱nām |
mā mama̍ prā̱ṇairapa̍prasṛpata̱ mothsṛ̍pata |
i̱ma ṛ̱tava̍: |
sarve̍ṣāṃ bhū̱tānā̎ṃ prā̱ṇairapa̍prasarpanti̱ cothsa̍rpanti ca |
mā me̎ pra̱jayā̱ mā pa̍śū̱nām |
mā mama̍ prā̱ṇairapa̍prasṛpata̱ mothsṛ̍pata |
a̱yagṃ sa̍ṃvathsa̱raḥ |
sarve̍ṣāṃ bhū̱tānā̎ṃ prā̱ṇairapa̍prasarpati̱ cothsa̍rpati ca || 66 || 1-14-3
mā me̎ pra̱jayā̱ mā pa̍śū̱nām |
mā mama̍ prā̱ṇairapa̍prasṛpa̱ mothsṛ̍pa |
i̱damaha̍: |
sarve̍ṣāṃ bhū̱tānā̎ṃ prā̱ṇairapa̍prasarpati̱ cothsa̍rpati ca |
mā me̎ pra̱jayā̱ mā pa̍śū̱nām |
mā mama̍ prā̱ṇairapa̍prasṛpa̱ mothsṛ̍pa |
i̱yagṃrātri̍: |
sarve̍ṣāṃ bhū̱tānā̎ṃ prā̱ṇairapa̍prasarpati̱ cothsa̍rpati ca |
mā me̎ pra̱jayā̱ mā pa̍śū̱nām |
mā mama̍ prā̱ṇairapa̍prasṛpa̱ mothsṛ̍pa |
oṃ bhūrbhuva̱ssva̍: |
etadvo mithunaṃ māno mithu̍nagṃ rī̱ḍhvam || 67 || 1-14-4
athādityasyāṣṭapu̍ruṣa̱sya |
vasūnāmādityānāg sthāne svateja̍sā bhā̱ni |
rudrāṇāmādityānāg sthāne svateja̍sā bhā̱ni |
ādityānāmādityānāg sthāne svateja̍sā bhā̱ni |
satāg̍ṃsatyā̱nām |
ādityānāg sthāne svateja̍sā bhā̱ni |
abhidhūnvatā̍mabhi̱ghnatām |
vātava̍tāṃ ma̱rutām |
ādityānāg sthāne svateja̍sā bhā̱ni |
ṛbhūṇāmādityānāg sthāne svateja̍sā bhā̱ni |
viśveṣā̎ndevā̱nām |
ādityānāg sthāne svateja̍sā bhā̱ni |
saṃvathsara̍sya sa̱vituḥ |
ādityasya sthāne svateja̍sā bhā̱ni |
oṃ bhūrbhuva̱ssva̍: |
raśmayo vo mithunaṃ mā no mithu̍nagṃ rī̱ḍhvam || 68 || 1-15-1
ārogasya sthāne svateja̍sā bhā̱ni |
bhrājasya sthāne svateja̍sā bhā̱ni |
paṭarasya sthāne svateja̍sā bhā̱ni |
pataṅgasya sthāne svateja̍sā bhā̱ni |
svarṇarasya sthāne svateja̍sā bhā̱ni |
jyotiṣīmatasya sthāne svateja̍sā bhā̱ni |
vibhāsasya sthāne svateja̍sā bhā̱ni |
kaśyapasya sthāne svateja̍sā bhā̱ni |
oṃ bhūrbhuva̱ssva̍: |
āpo vo mithunaṃ mā no mithu̍nagṃ rī̱ḍhvam || 69 || 1-16-1
atha vāyorekādaśapuruṣasyaikādaśa̍strīka̱sya |
prabhrājamānānāgṃ rudrāṇāg sthāne svateja̍sā bhā̱ni |
vyavadātānāgṃ rudrāṇāg sthāne svateja̍sā bhā̱ni |
vāsukivaidyutānāgṃ rudrāṇāg sthāne svateja̍sā bhā̱ni |
rajatānāgṃ rudrāṇāg sthāne svateja̍sā bhā̱ni |
paruṣāṇāgṃ rudrāṇāg sthāne svateja̍sā bhā̱ni |
śyāmānāgṃ rudrāṇāg sthāne svateja̍sā bhā̱ni |
kapilānāgṃ rudrāṇāg sthāne svateja̍sā bhā̱ni |
atilohitānāgṃ rudrāṇāg sthāne svateja̍sā bhā̱ni |
ūrdhvānāgṃ rudrāṇāg sthāne svateja̍sā bhā̱ni || 70 || 1-17-1
avapatantānāgṃ rudrāṇāg sthāne svateja̍sā bhā̱ni |
vaidyutānāgṃ rudrāṇāg sthāne svateja̍sā bhā̱ni |
prabhrājamānīnāgṃ rudrāṇīnāg sthāne svateja̍sā bhā̱ni |
vyavadātīnāgṃ rudrāṇīnāg sthāne svateja̍sā bhā̱ni |
vāsukivaidyutīnāgṃ rudrāṇīnāg sthāne svateja̍sā bhā̱ni |
rajatānāgṃ rudrāṇīnāg sthāne svateja̍sā bhā̱ni |
paruṣāṇāgṃ rudrāṇīnāg sthāne svateja̍sā bhā̱ni |
śyāmānāgṃ rudrāṇīnāg sthāne svateja̍sā bhā̱ni |
kapilānāgṃ rudrāṇīnāg sthāne svateja̍sā bhā̱ni |
atilohitīnāgṃ rudrāṇīnāg sthāne svateja̍sā bhā̱ni |
ūrdhvānāgṃ rudrāṇīnāg sthāne svateja̍sā bhā̱ni |
avapatantīnāgṃ rudrāṇīnāg sthāne svateja̍sā bhā̱ni |
vaidyutīnāgṃ rudrāṇīnāg sthāne svateja̍sā bhā̱ni |
oṃ bhūrbhuva̱ssva̍: |
rūpāṇi vo mithunaṃ mā no mithu̍nagṃ rī̱ḍhvam || 71 || 1-17-2
athāgne̍raṣṭapu̍ruṣa̱sya |
agneḥ pūrvadiśyasya sthāne svateja̍sā bhā̱ni |
jātavedasa upadiśyasya sthāne svateja̍sā bhā̱ni |
sahojaso dakṣiṇadiśyasya sthāne svateja̍sā bhā̱ni |
ajirāprabhava upadiśyasya sthāne svateja̍sā bhā̱ni |
vaiśvānarasyāparadiśyasya sthāne svateja̍sā bhā̱ni |
naryāpasa upadiśyasya sthāne svateja̍sā bhā̱ni |
paṅktirādhasa udagdiśyasya sthāne svateja̍sā bhā̱ni |
visarpiṇa upadiśyasya sthāne svateja̍sā bhā̱ni |
oṃ bhūrbhuva̱ssva̍: |
diśo vo mithunaṃ mā no mithu̍nagṃ rī̱ḍhvam || 72 || 1-18-1
dakṣiṇapūrvasyāndiśi visa̍rpī na̱rakaḥ |
tasmānnaḥ pa̍ripā̱hi |
dakṣiṇāsyāndiśyavisa̍rpī na̱rakaḥ |
tasmānnaḥ pa̍ripā̱hi |
uttarapūrvasyāndiśi viṣā̍dī na̱rakaḥ |
tasmānnaḥ pa̍ripā̱hi |
uttarāparasyāndiśyaviṣā̍dī na̱rakaḥ |
tasmānnaḥ pa̍ripā̱hi |
āyasminthsapta vāsavā indriyāṇi śatakrata̍vitye̱te || 73 || 1-19-1
i̱ndra̱gho̱ṣā vo̱ vasu̍bhiḥ pu̱rastā̱dupa̍dadhatām |
mano̍javaso vaḥ pi̱tṛbhi̍rdakṣiṇa̱ta upa̍dadhatām |
prace̍tā vo ru̱draiḥ pa̱ścādupa̍dadhatām |
vi̱śvaka̍rmā va ādi̱tyairu̍ttara̱ta upa̍dadhatām |
tvaṣṭā̍ vo rū̱pairu̱pari̍ṣṭā̱dupa̍dadhatām |
sañjñānaṃ vaḥ pa̍ścādi̱ti |
ā̱di̱tyassarvo̱’gniḥ pṛ̍thi̱vyām |
vā̱yura̱ntari̍kṣe |
sūryo̍ di̱vi |
ca̱ndramā̍ di̱kṣu |
nakṣa̍trāṇi̱ svalo̱ke |
e̱vā hye̍va |
e̱vā hya̍gne |
e̱vā hi vā̍yo |
e̱vā hī̎ndra |
e̱vā hi pū̍ṣan |
e̱vā hi de̍vāḥ || 74 || 1-20-1
āpa̍māpāma̱paḥ sarvā̎: |
a̱smāda̱smādi̱to’muta̍: |
a̱gnirvā̱yuśca̱ sūrya̍śca |
sa̱ha sa̍ñcaska̱rarddhi̍yā |
vā̱yvaśvā̍ raśmi̱pata̍yaḥ |
marī̎cyātmāno̱ adru̍haḥ |
de̱vīrbhu̍vana̱sūva̍rīḥ |
pu̱tra̱va̱ttvāya̍ me suta |
mahānāmnīrma̍hāmā̱nāḥ |
ma̱ha̱so ma̍hasa̱ssva̍: || 75 || 1-21-1
de̱vīḥ pa̍rjanya̱sūva̍rīḥ |
pu̱tra̱va̱ttvāya̍ me suta |
a̱pā’śnyu̍ṣṇima̱pārakṣa̍: |
a̱pā’śnyu̍ṣṇima̱pāragham̎ |
apā̎ghrā̱mapa̍cā̱’vartim̎ |
apa̍de̱vīri̱to hi̍ta |
vajra̍nde̱vīrajī̍tāgṃśca |
bhuva̍nandeva̱sūva̍rīḥ |
ā̱di̱tyānadi̍tinde̱vīm |
yoni̍nordhvamu̱dīṣa̍ta || 76 || 1-21-2
bha̱draṃ karṇe̍bhiḥ śṛṇu̱yāma̍ devāḥ |
bha̱draṃ pa̍śyemā̱kṣabhi̱ryaja̍trāḥ |
sthi̱rairaṅgai̎stuṣṭu̱vāgṃ sa̍sta̱nūbhi̍: |
vyaśe̍ma de̱vahi̍ta̱ṃ yadāyu̍: |
sva̱sti na̱ indro̍ vṛ̱ddhaśra̍vāḥ |
sva̱sti na̍: pū̱ṣā vi̱śvave̍dāḥ |
sva̱sti na̱stārkṣyo̱ ari̍ṣṭanemiḥ |
sva̱sti no̱ bṛha̱spati̍rdadhātu ||
ke̱tavo̱ aru̍ṇāsaśca |
ṛ̱ṣa̱yo vāta̍raśa̱nāḥ |
pra̱ti̱ṣṭhāgṃ śa̱tadhā̍ hi |
sa̱māhi̍tāso sahasra̱dhāya̍sam |
śi̱vā na̱śśanta̍mā bhavantu |
di̱vyā āpa̱ oṣa̍dhayaḥ |
su̱mṛ̱ḍī̱kā sara̍svati |
mā te̱ vyo̍ma sa̱ndṛśi̍ || 77 || 1-21-3
yo̎pāṃ puṣpa̱ṃ veda̍ |
puṣpa̍vān pra̱jāvā̎n paśu̱mān bha̍vati |
ca̱ndramā̱ vā a̱pāṃ puṣpam̎ |
puṣpa̍vān pra̱jāvā̎n paśu̱mān bha̍vati |
ya e̱vaṃ veda̍ |
yo̎pāmā̱yata̍na̱ṃ veda̍ |
ā̱yata̍navān bhavati |
a̱gnirvā a̱pāmā̱yata̍nam |
ā̱yata̍navān bhavati |
yo̎’gnerā̱yata̍na̱ṃ veda̍ || 78 || 1-22-1
ā̱yata̍navān bhavati |
āpo̱ vā a̱gnerā̱yata̍nam |
ā̱yata̍navān bhavati |
ya e̱vaṃ veda̍ |
yo̎pāmā̱yata̍na̱ṃ veda̍ |
ā̱yata̍navān bhavati |
vā̱yurvā a̱pāmā̱yata̍nam |
ā̱yata̍navān bhavati |
yo vā̱yorā̱yata̍na̱ṃ veda̍ |
ā̱yata̍navān bhavati || 79 || 1-22-2
āpo̱ vai vā̱yorā̱yata̍nam |
ā̱yata̍navān bhavati |
ya e̱vaṃ veda̍ |
yo̎pāmā̱yata̍na̱ṃ veda̍ |
ā̱yata̍navān bhavati |
a̱sau vai tapa̍nna̱pāmā̱yata̍nam |
ā̱yata̍navān bhavati |
yo̎muṣya̱ tapa̍ta ā̱yata̍na̱ṃ veda̍ |
ā̱yata̍navān bhavati |
āpo̱ vā a̱muṣya̱ tapa̍ta ā̱yata̍nam || 80 || 1-22-3
ā̱yata̍navān bhavati |
ya e̱vaṃ veda̍ |
yo̎pāmā̱yata̍na̱ṃ veda̍ |
ā̱yata̍navān bhavati |
ca̱ndramā̱ vā a̱pāmā̱yata̍nam |
ā̱yata̍navān bhavati |
yaśca̱ndrama̍sa ā̱yata̍na̱ṃ veda̍ |
ā̱yata̍navān bhavati |
āpo̱ vai ca̱ndrama̍sa ā̱yata̍nam|
ā̱yata̍navān bhavati || 81 || 1-22-4
ya e̱vaṃ veda̍ |
yo̎pāmā̱yata̍na̱ṃ veda̍ |
ā̱yata̍navān bhavati |
nakṣa̍trāṇi̱ vā a̱pāmā̱yata̍nam |
ā̱yata̍navān bhavati |
yo nakṣa̍trāṇāmā̱yata̍na̱ṃ veda̍ |
ā̱yata̍navān bhavati |
āpo̱ vai nakṣa̍trāṇāmā̱yata̍nam |
ā̱yata̍navān bhavati |
ya e̱vaṃ veda̍ || 82 || 1-22-5
yo̎pāmā̱yata̍na̱ṃ veda̍ |
ā̱yata̍navān bhavati |
pa̱rjanyo̱ vā a̱pāmā̱yata̍nam |
ā̱yata̍navān bhavati |
yaḥ pa̱rjanya̍syā̱yata̍na̱ṃ veda̍ |
ā̱yata̍navān bhavati |
āpo̱ vai pa̱rjanya̍syā̱”yata̍nam |
ā̱yata̍navān bhavati |
ya e̱vaṃ veda̍ |
yo̎pāmā̱yata̍na̱ṃ veda̍ || 83 || 1-22-6
ā̱yata̍navān bhavati |
sa̱ṃva̱thsa̱ro vā a̱pāmā̱yata̍nam |
ā̱yata̍navān bhavati |
yassa̍ṃvathsa̱rasyā̱yata̍na̱ṃ veda̍ |
ā̱yata̍navān bhavati |
āpo̱ vai sa̍ṃvathsa̱rasyā̱”yata̍nam |
ā̱yata̍navān bhavati |
ya e̱vaṃ veda̍ |
yo̎’psu nāva̱ṃ prati̍ṣṭhitā̱ṃ veda̍ |
pratye̱va ti̍ṣṭhati || 84 || 1-22-7
i̱me vai lo̱kā a̱psu prati̍ṣṭhitāḥ |
tade̱ṣā’bhyanū̎ktā |
a̱pāgṃ rasa̱muda̍yagṃ san |
sūrye̍ śu̱kragṃ sa̱mābhṛ̍tam |
a̱pāgṃ rasa̍sya̱ yo rasa̍: |
taṃ vo̍ gṛhṇāmyutta̱mamiti̍ |
i̱me vai lo̱kā a̱pāgṃ rasa̍: |
te̎muṣmi̍nnādi̱tye sa̱mābhṛ̍tāḥ |
jā̱nu̱da̱ghnīmu̍ttarave̱dīṅkhā̱tvā |
a̱pāṃ pū̍rayi̱tvā gu̍lphada̱ghnam || 85 || 1-22-8
puṣkaraparṇaiḥ puṣkaradaṇḍaiḥ puṣkaraiśca̍ saggstī̱rya |
tasmi̍nvihā̱yase |
a̱gniṃ pra̱ṇīyo̍pasamā̱dhāya̍ |
bra̱hma̱vā̱dino̍ vadanti |
kasmā̎tpraṇī̱te’yama̱gniścī̱yate̎ |
sāpra̍ṇī̱te’yama̱psu hyaya̍ñcī̱yate̎ |
a̱sau bhuva̍ne̱’pyanā̍hitāgnire̱tāḥ |
tama̱bhita̍ e̱tā a̱bīṣṭa̍kā̱ upa̍dadhāti |
a̱gni̱ho̱tre da̍rśapūrṇamā̱sayo̎: |
pa̱śu̱ba̱ndhe cā̍turmā̱syeṣu̍ || 86 || 1-22-9
atho̍ āhuḥ |
sarve̍ṣu yajñakra̱tuṣviti̍ |
e̱taddha̍ sma̱ vā ā̍huśśaṇḍi̱lāḥ |
kama̱gniñci̍nute |
sa̱tri̱yama̱gniñci̍nvā̱naḥ |
sa̱ṃva̱thsa̱raṃ pra̱tyakṣe̍ṇa |
kama̱gniñci̍nute |
sā̱vi̱trama̱gniñci̍nvā̱naḥ |
a̱mumā̍di̱tyaṃ pra̱tyakṣe̍ṇa |
kama̱gniñci̍nute || 87 || 1-22-10
nā̱ci̱ke̱tama̱gniñci̍nvā̱naḥ |
prā̱ṇānpra̱tyakṣe̍ṇa |
kama̱gniñci̍nute |
cā̱tu̱rho̱tri̱yama̱gniñci̍nvā̱naḥ |
brahma̍ pra̱tyakṣe̍ṇa |
kama̱gniñci̍nute |
vai̱śva̱sṛ̱jama̱gniñci̍nvā̱naḥ |
śarī̍raṃ pra̱tyakṣe̍ṇa |
kama̱gniñci̍nute |
u̱pā̱nu̱vā̱kya̍mā̱śuma̱gniñci̍nvā̱naḥ || 88 || 1-22-11
i̱mām̐llo̱kānpra̱tyakṣe̍ṇa |
kama̱gniñci̍nute |
i̱mamā̍ruṇaketukama̱gniñci̍nvā̱naḥ iti̍ |
ya e̱vāsau |
i̱taścā̱muta̍ścā’vyatīpā̱tī |
tamiti̍ |
yo̎’gnermi̍thū̱yā veda̍ |
mi̱thu̱na̱vānbha̍vati |
āpo̱ vā a̱gnermi̍thū̱yāḥ |
mi̱thu̱na̱vānbha̍vati |
ya e̱vaṃ veda̍ || 89 || 1-22-12
āpo̱ vā i̱damā̍santhsali̱lame̱va |
sa pra̱jāpa̍ti̱reka̍: puṣkarapa̱rṇe sama̍bhavat |
tasyānta̱rmana̍si kāma̱ssama̍vartata |
i̱dagṃ sṛ̍jeya̱miti̍ |
tasmā̱dyatpuru̍ṣo̱ mana̍sā’bhi̱gaccha̍ti |
tadvā̱cā va̍dati |
tatkarma̍ṇā karoti |
tade̱ṣā’bhyanū̎ktā |
kāma̱stadagre̱ sama̍varta̱tādhi̍ |
mana̍so̱ reta̍: pratha̱maṃ yadāsī̎t || 90 || 1-23-1
sa̱to bandhu̱masa̍ti̱ ni̍ravindan |
hṛ̱di pra̱tīṣyā̍ ka̱vayo̍ manī̱ṣeti̍ |
upai̍na̱ntadupa̍namati |
yatkā̍mo̱ bhava̍ti |
ya e̱vaṃ veda̍ |
sa tapo̎tapyata |
sa tapa̍sta̱ptvā |
śarī̍ramadhūnuta |
tasya̱ yanmā̱g̱ṃsamāsī̎t |
tato̎ru̱ṇāḥ ke̱tavo̱ vāta̍raśa̱nā ṛṣa̍ya̱ uda̍tiṣṭhan || 91 || 1-23-2
ye nakhā̎: |
te vai̍khāna̱sāḥ |
ye vālā̎: |
te vā̍lakhi̱lyāḥ |
yo rasa̍: |
so̎pām |
a̱nta̱ra̱taḥ kū̱rmaṃ bhū̱tagṃ sarpa̍ntam |
tama̍bravīt |
mama̱ vaitvaṅmā̱g̱ṃsā |
sama̍bhūt || 92 || 1-23-3
netya̍bravīt |
pūrva̍me̱vāhami̱hāsa̱miti̍ |
tatpuru̍ṣasya puruṣa̱tvam |
sa sa̱hasra̍śīrṣā̱ puru̍ṣaḥ |
sa̱ha̱srā̱kṣassa̱hasra̍pāt |
bhū̱tvoda̍tiṣṭhat |
tama̍bravīt |
tvaṃ vai pūrvag̍ṃ sama̍bhūḥ |
tvami̱daṃ pūrva̍: kuru̱ṣveti̍ |
sa i̱ta ā̱dāyāpa̍: || 93 || 1-23-4
a̱ñja̱linā̍ pu̱rastā̍du̱pāda̍dhāt |
e̱vāhye̱veti̍ |
tata̍ ādi̱tya uda̍tiṣṭhat |
sā prācī̱ dik |
athā̍ru̱ṇaḥ ke̱turda̍kṣiṇa̱ta u̱pāda̍dhāt |
e̱vāhyagna̱ iti̍ |
tato̱ vā a̱gniruda̍tiṣṭhat |
sā da̍kṣi̱ṇā dik |
athā̍ru̱ṇaḥ ke̱tuḥ pa̱ścādu̱pāda̍dhāt |
e̱vāhi vāyo̱ iti̍ || 94 || 1-23-5
tato̍ vā̱yuruda̍tiṣṭhat |
sā pra̱tīcī̱ dik |
athā̍ru̱ṇaḥ ke̱turu̍ttara̱ta u̱pāda̍dhāt |
e̱vāhīndreti̍ |
tato̱ vā indra̱ uda̍tiṣṭhat |
sodī̍cī̱ dik |
athā̍ru̱ṇaḥ ke̱turmadhya̍ u̱pāda̍dhāt |
e̱vāhi pūṣa̱nniti̍ |
tato̱ vai pū̱ṣoda̍tiṣṭhat |
seyandik || 95 || 1-23-6
athā̍ru̱ṇaḥ ke̱turu̱pari̍ṣṭādu̱pāda̍dhāt |
e̱vāhi de̱vā iti̍ |
tato̍ devamanu̱ṣyāḥ pi̱tara̍: |
ga̱ndha̱rvā̱psa̱rasa̱ścoda̍tiṣṭhan |
sordhvā dik |
yā vi̱pruṣo̍ vi̱parā̍patan |
tābhyo’su̍rā̱ rakṣāg̍ṃsi piśā̱cāścoda̍tiṣṭhan |
tasmā̱tte parā̍bhavan |
vi̱pruḍbhyo̱ hi te sama̍bhavan |
tade̱ṣā’bhyanū̎ktā || 96 || 1-23-7
āpo̍ ha̱ yadbṛ̍ha̱tīrgarbhā̱māyan̍ |
dakṣa̱ndadhā̍nā ja̱naya̍ntīssvaya̱mbhum |
tata̍ i̱me’ddhyasṛ̍jyanta̱ sargā̎: |
adbhyo̱ vā i̱dagṃ sama̍bhūt |
tasmā̍di̱dagṃ sarva̱ṃ brahma̍ svaya̱mbhviti̍ |
tasmā̍di̱dagṃ sarva̱g̱ṃ śithi̍lami̱vāddhruva̍mivābhavat |
pra̱jāpa̍ti̱rvāva tat |
ā̱tmanā̱tmāna̍ṃ vi̱dhāya̍ |
tade̱vānu̱prāvi̍śat |
tade̱ṣā’bhyanū̎ktā || 97 || 1-23-8
vi̱dhāya̍ lo̱kānvi̱dhāya̍ bhū̱tāni̍ |
vi̱dhāya̱ sarvā̎: pra̱diśo̱ diśa̍śca |
pra̱jāpa̍tiḥ prathama̱jā ṛ̱tasya̍ |
ā̱tmanā̱tmāna̍ma̱bhisaṃvi̍ve̱śeti̍ |
sarva̍me̱vedamā̱ptvā |
sarva̍mava̱ruddhya̍ |
tade̱vānu̱pravi̍śati |
ya e̱vaṃ veda̍ || 98 || 1-23-9
catu̍ṣṭayya̱ āpo̍ gṛhṇāti |
ca̱tvāri̱ vā a̱pāgṃ rū̱pāṇi̍ |
megho̍ vi̱dyut |
sta̱na̱yi̱tnurvṛ̱ṣṭiḥ |
tānye̱vāva̍rundhe |
ā̱tapa̍ti̱ varṣyā̍ gṛhṇāti |
tāḥ pu̱rastā̱dupa̍dadhāti |
e̱tā vai bra̍hmavarca̱syā āpa̍: |
mu̱kha̱ta e̱va bra̍hmavarca̱samava̍rundhe |
tasmā̎nmukha̱to bra̍hmavarca̱sita̍raḥ || 99 || 1-24-1
kūpyā̍ gṛhṇāti |
tā da̍kṣiṇa̱ta upa̍dadhāti |
e̱tā vai te̍ja̱svinī̱rāpa̍: |
teja̍ e̱vāsya̍ dakṣiṇa̱to da̍dhāti |
tasmā̱ddakṣi̱ṇo’rdha̍steja̱svita̍raḥ |
sthā̱va̱rā gṛ̍hṇāti |
tāḥ pa̱ścādupa̍dadhāti |
prati̍ṣṭhitā̱ vai sthā̍va̱rāḥ |
pa̱ścāde̱va prati̍tiṣṭhati |
vaha̍ntīrgṛhṇāti || 100 || 1-24-2
tā u̍ttara̱ta upa̍dadhāti |
oja̍sā̱ vā e̱tā vaha̍ntīri̱vodga̍tīri̱va ākūja̍tīri̱va dhāva̍ntīḥ |
oja̍ e̱vāsyo̎ttara̱to da̍dhāti |
tasmā̱dutta̱ro’rdha̍ oja̱svita̍raḥ |
sa̱mbhā̱ryā gṛ̍hṇāti |
tā madhya̱ upa̍dadhāti |
i̱yaṃ vai sa̍mbhā̱ryāḥ |
a̱syāme̱va prati̍tiṣṭhati |
pa̱lva̱lyā gṛ̍hṇāti |
tā u̱pari̍ṣṭādu̱pāda̍dhāti || 101 || 1-24-3
a̱sau vai pa̍lva̱lyāḥ |
a̱muṣyā̍me̱va prati̍tiṣṭhati |
di̱kṣūpa̍dadhāti |
di̱kṣu vā āpa̍: |
anna̱ṃ vā āpa̍: |
a̱dbhyo vā anna̍ñjāyate |
yade̱vādbhyo’nna̱ñjāya̍te |
tadava̍rundhe |
taṃ vā e̱tama̍ru̱ṇāḥ ke̱tavo̱ vāta̍raśa̱nā ṛṣa̍yo’cinvan |
tasmā̍dāruṇake̱tuka̍: || 102 || 1-24-4
tade̱ṣā’bhyanū̎ktā |
ke̱tavo̱ aru̍ṇāsaśca |
ṛ̱ṣa̱yo vāta̍raśa̱nāḥ |
pra̱ti̱ṣṭhāgṃ śa̱tadhā̍hi |
sa̱māhi̍tāso sahasra̱dhāya̍sa̱miti̍ |
śa̱taśa̍ścai̱va sa̱hasra̍śaśca̱ prati̍tiṣṭhati |
ya e̱tama̱gniñci̍nute |
ya u̍cainame̱vaṃ veda̍ || 103 || 1-24-5
jā̱nu̱da̱ghnīmu̍ttarave̱dīṅkhā̱tvā |
a̱pāṃ pū̍rayati |
a̱pāgṃ sa̍rva̱tvāya̍ |
pu̱ṣka̱ra̱pa̱rṇagṃ ru̱kmaṃ puru̍ṣa̱mityupa̍dadhāti |
tapo̱ vai pu̍ṣkarapa̱rṇam |
sa̱tyagṃ ru̱kmaḥ |
a̱mṛta̱ṃ puru̍ṣaḥ |
e̱tāva̱dvāvā̎sti |
yāva̍de̱tat |
yāva̍de̱vāsti̍ || 104 || 1-25-1
tadava̍rundhe |
kū̱rmamupa̍dadhāti |
a̱pāme̱va medha̱mava̍rundhe |
atho̎ sva̱rgasya̍ lo̱kasya̱ sama̍ṣṭyai |
āpa̍māpāma̱passarvā̎: |
a̱smāda̱smādi̱to’muta̍: |
a̱gnirvā̱yuśca̱ sūrya̍śca |
sa̱hasa̍ñcaska̱rarddhi̍yā̱ iti̍ |
vā̱yvaśvā̍ raśmi̱pata̍yaḥ |
lo̱kaṃ pṛ̍ṇacchi̱draṃ pṛ̍ṇa || 105 || 1-25-2
yāsti̱sraḥ pa̍rama̱jāḥ |
i̱ndra̱gho̱ṣā vo̱ vasu̍bhire̱vāhye̱veti̍ |
pañca̱cita̍ya̱ upada̍dhāti |
pāṅkto̱’gniḥ |
yāva̍ne̱vāgniḥ |
tañci̍nute |
lo̱kampṛ̍ṇayā dvi̱tīyā̱mupa̍dadhāti |
pañca̍padā̱ vai vi̱rāṭ |
tasyā̱ vā i̱yaṃ pāda̍: |
a̱ntari̍kṣa̱ṃ pāda̍: |
dyauḥ pāda̍: |
diśa̱: pāda̍: |
pa̱rora̍jā̱: pāda̍: |
vi̱rājye̱va prati̍tiṣṭhati |
ya e̱tama̱gniñci̍nu̱te |
ya u̍cainame̱vaṃ veda̍ || 106 || 1-25-3
a̱gniṃ pra̱ṇīyo̍pasamā̱dhāya̍ |
tama̱bhita̍ e̱tā a̱bīṣṭa̍kā̱ upa̍dadhāti |
a̱gni̱ho̱tre da̍rśapūrṇamā̱sayo̎: |
pa̱śu̱ba̱ndhe cā̍turmā̱syeṣu̍ |
atho̍ āhuḥ |
sarve̍ṣu yajñakra̱tuṣviti̍ |
atha̍ hasmāhāru̱ṇassvā̍ya̱mbhuva̍: |
sā̱vi̱traḥ sarvo̱’gnirityana̍nuṣaṅgaṃ manyāmahe |
nānā̱ vā e̱teṣā̎ṃ vī̱ryā̍ṇi |
kama̱gniñci̍nute || 107 || 1-26-1
sa̱tri̱yama̱gniñci̍nvā̱naḥ |
kama̱gniñci̍nute |
sā̱vi̱trama̱gniñci̍nvā̱naḥ |
kama̱gniñci̍nute |
nā̱ci̱ke̱tama̱gniñci̍nvā̱naḥ |
kama̱gniñci̍nute |
cā̱tu̱rho̱tri̱yama̱gniñci̍nvā̱naḥ |
kama̱gniñci̍nute |
vai̱śva̱sṛ̱jama̱gniñci̍nvā̱naḥ |
kama̱gniñci̍nute || 108 || 1-26-2
u̱pā̱nu̱vā̱kya̍mā̱śuma̱gniñci̍nvā̱naḥ |
kama̱gniñci̍nute |
i̱mamā̍ruṇaketukama̱gniñci̍nvā̱na iti̍ |
vṛṣā̱ vā a̱gniḥ |
vṛṣā̍ṇo̱ saggsphā̍layet |
ha̱nyetā̎sya ya̱jñaḥ |
tasmā̱nnānu̱ṣajya̍: |
sotta̍rave̱diṣu̍ kra̱tuṣu̍ cinvīta |
u̱tta̱ra̱ve̱dyāgṃ hya̍gniścī̱yate̎ |
pra̱jākā̍maścinvīta || 109 || 1-26-3
prā̱jā̱pa̱tyo vā e̱ṣo̎’gniḥ |
prā̱jā̱pa̱tyāḥ pra̱jāḥ |
pra̱jāvā̎nbhavati |
ya e̱vaṃ veda̍ |
pa̱śukā̍maścinvīta |
sa̱ñjñāna̱ṃ vā e̱tatpa̍śū̱nām |
yadāpa̍: |
pa̱śū̱nāme̱va sa̱ñjñāne̱’gniñci̍nute |
pa̱śu̱mānbha̍vati |
ya e̱vaṃ veda̍ || 110 || 1-26-4
vṛṣṭi̍kāmaścinvīta |
āpo̱ vai vṛṣṭi̍: |
pa̱rjanyo̱ varṣu̍ko bhavati |
ya e̱vaṃ veda̍ |
ā̱ma̱yā̱vī ci̍nvīta |
āpo̱ vai bhe̍ṣa̱jam |
bhe̱ṣa̱jame̱vāsmai̍ karoti |
sarva̱māyu̍reti |
a̱bhi̱caragg̍ścinvīta |
vajro̱ vā āpa̍: || 111 || 1-26-5
vajra̍me̱va bhrātṛ̍vyebhya̱: praha̍rati |
stṛ̱ṇu̱ta e̍nam |
teja̍skāmo̱ yaśa̍skāmaḥ |
bra̱hma̱va̱rca̱sakā̍massva̱rgakā̍maścinvīta |
e̱tāva̱dvā vā̎sti |
yāva̍de̱tat |
yāva̍de̱vāsti̍ |
tadava̍rundhe |
tasyai̱tadvra̱tam |
varṣa̍ti̱ na dhā̍vet || 112 || 1-26-6
a̱mṛta̱ṃ vā āpa̍: |
a̱mṛta̱syāna̍ntarityai |
nāpsu mūtra̍purī̱ṣaṅku̍ryāt |
na niṣṭhī̍vet |
na vi̱vasa̍nassnāyāt |
guhyo̱ vā e̱ṣo̎’gniḥ |
e̱tasyā̱gnerana̍tidāhāya |
na pu̍ṣkarapa̱rṇāni̱ hira̍ṇya̱ṃ vā’dhi̱tiṣṭhe̎t |
e̱tasyā̱gnerana̍bhyārohāya |
na kūrma̱syāśnī̍yāt |
noda̱kasyā̱ghātu̍kā̱nyena̍moda̱kāni̍ bhavanti |
a̱ghātu̍kā̱ āpa̍: |
ya e̱tama̱gniñci̍nu̱te |
ya u̍cainame̱vaṃ veda̍ || 113 || 1-26-7
i̱mānu̍ka̱ṃ bhuva̍nā sīṣadhema |
indra̍śca̱ viśve̍ ca de̱vāḥ |
ya̱jñañca̍ nasta̱nvañca̍ pra̱jāñca̍ |
ā̱di̱tyairindra̍ssa̱ha sī̍ṣadhātu |
ā̱di̱tyairindra̱ssaga̍ṇo ma̱rudbhi̍: |
a̱smāka̍ṃ bhūtvavi̱tā ta̱nūnā̎m |
āpla̍vasva̱ prapla̍vasva |
ā̱ṇḍī bha̍va ja̱ mā mu̱huḥ |
sukhādīndu̍:khani̱dhanām |
prati̍muñcasva̱ svāṃ pu̱ram || 114 || 1-27-1
marī̍cayassvāyambhu̱vāḥ |
ye śa̍rī̱rāṇya̍kalpayan |
te te̍ de̱haṅka̍lpayantu |
mā ca̍ te̱ khyā sma̍ tīriṣat |
utti̍ṣṭhata̱ mā sva̍pta |
a̱gnimi̍cchadhva̱ṃ bhāra̍tāḥ |
rājña̱ssoma̍sya tṛ̱ptāsa̍: |
sūrye̍ṇa sa̱yujo̍ṣasaḥ |
yuvā̍ su̱vāsā̎: |
a̱ṣṭāca̍krā̱ nava̍dvārā || 115 || 1-27-2
de̱vānā̱ṃ pūra̍yo̱dhyā |
tasyāg̍ṃ hiraṇma̍yaḥ ko̱śaḥ |
sva̱rgo lo̱ko jyoti̱ṣā”vṛ̍taḥ |
yo vai tā̎ṃ brahma̍ṇo ve̱da |
a̱mṛte̍nā”vṛ̱tāṃ pu̍rīm |
tasmai̎ brahma ca̍ brahmā̱ ca |
ā̱yuḥ kīrti̍ṃ pra̱jānda̍duḥ |
vi̱bhrāja̍mānā̱g̱ṃ hari̍ṇīm |
ya̱śasā̍ sampa̱rīvṛ̍tām |
purag̍ṃ hiraṇma̍yīṃ bra̱hmā || 116 || 1-27-3
vi̱veśā̎pa̱rāji̍tā |
parāṅetya̍jyāma̱yī |
parāṅetya̍nāśa̱kī |
i̱ha cā̍mutra̍ cānve̱ti |
vi̱dvānde̍vāsu̱rānu̍bha̱yān |
yatku̍mā̱rī ma̱ndraya̍te |
ya̱dyo̱ṣadyatpa̍ti̱vratā̎ |
ari̍ṣṭa̱ṃ yatkiñca̍ kri̱yate̎ |
a̱gnistadanu̍vedhati |
a̱śṛtā̍saśśṛ̍tāsa̱śca || 117 || 1-27-4
ya̱jvāno̱ ye’pya̍ya̱jvana̍: |
sva̍ryanto̱ nāpe̎kṣante |
indra̍ma̱gniñca̍ ye vi̱duḥ |
sika̍tā iva sa̱myanti̍ |
ra̱śmibhi̍ssamu̱dīri̍tāḥ |
a̱smāllo̱kāda̍muṣmā̱cca |
ṛ̱ṣibhi̍radātpṛ̱śnibhi̍ |
ape̍ta̱ vīta̱ vi ca̍ sarpa̱tāta̍: |
ye’tra̱ stha pu̍rā̱ṇā ye ca̱ nūta̍nāḥ |
aho̍bhira̱dbhira̱ktubhi̱rvya̍ktam || 118 || 1-27-5
ya̱mo da̍dātvava̱sāna̍masmai |
nṛ mu̍ṇantu nṛ pā̱tvarya̍: |
a̱kṛ̱ṣṭā ye ca̱ kṛṣṭa̍jāḥ |
ku̱mārī̍ṣu ka̱nīnī̍ṣu |
jā̱riṇī̍ṣu ca̱ ye hi̱tāḥ |
reta̍: pītā̱ āṇḍa̍pītāḥ |
aṅgā̍reṣu ca̱ ye hu̱tāḥ |
u̱bhayā̎n putra̍pautra̱kān |
yu̱ve̱’haṃ ya̱marāja̍gān |
śa̱taminnu śa̱rada̍: || 119 || 1-27-6
ado̱ yadbrahma̍ vila̱bam |
pi̱tṛ̱ṇāñca̍ ya̱masya̍ ca |
varu̍ṇa̱syāśvi̍nora̱gneḥ |
ma̱rutā̎ñca vi̱hāya̍sām |
kā̱ma̱pra̱yava̍ṇaṃ me astu |
sa hye̍vāsmi̍ sa̱nāta̍naḥ |
iti nāko brahmiśravo̍ rāyo̱ dhanam |
pu̱trānāpo̍ de̱vīri̱hāhi̍tā || 120 || 1-27-7
viśī̎rṣṇī̱ṃ gṛdhra̍śīrṣṇīñca |
apeto̍ nirṛ̱tigṃ ha̍thaḥ |
paribādhagg śve̍taku̱kṣam |
ni̱jaṅghag̍ṃ śaba̱loda̍ram |
sa̱ tānvā̱cyāya̍yā sa̱ha |
agne̱ nāśa̍ya sa̱ndṛśa̍: |
ī̱rṣyā̱sū̱ye bu̍bhu̱kṣām |
ma̱nyuṃ kṛ̱tyāñca̍ dīdhire |
rathe̍na kigṃśu̱kāva̍tā |
agne̱ nāśa̍ya sa̱ndṛśa̍: || 121 || 1-28-1
pa̱rjanyā̍ya̱ pragā̍yata |
di̱vaspu̱trāya̍ mī̱ḍhuṣe̎ |
sa no̍ ya̱vasa̍micchatu |
i̱daṃ vaca̍: pa̱rjanyā̍ya sva̱rāje̎ |
hṛ̱do a̱stvanta̍ra̱ntadyu̍yota |
ma̱yo̱bhūrvāto̍ vi̱śvakṛ̍ṣṭayassantva̱sme |
su̱pi̱ppa̱lā oṣa̍dhīrde̱vago̍pāḥ |
yo garbha̱moṣa̍dhīnām |
gavā̎ṅkṛ̱ṇotyarva̍tām |
pa̱rjanya̍: puru̱ṣīṇā̎m || 122 || 1-29-1
puna̍rmāmaittvindri̱yam |
puna̱rāyu̱: puna̱rbhaga̍: |
puna̱rbrāhma̍ṇamaitu mā |
puna̱rdravi̍ṇamaitu mā |
yanme̱’dya reta̍: pṛthi̱vīmaskān̍ |
yadoṣa̍dhīra̱pyasa̍ra̱dyadāpa̍: |
i̱dantatpuna̱rāda̍de |
dī̱rghā̱yu̱ttvāya̱ varca̍se |
yanme̱ reta̱: prasi̍cyate |
yanma̱ ājā̍yate̱ puna̍: |
tena̍ māma̱mṛta̍ṅkuru |
tena̍ supra̱jasa̍ṅkuru || 123 || 1-30-1
a̱dbhyastiro̱dhā’jā̍yata |
tava̍ vaiśrava̱ṇassa̍dā |
tiro̍dhehi sapa̱tnānna̍: |
ye apo̱’śnanti̍ keca̱na |
tvā̱ṣṭrīṃ mā̱yāṃ vai̎śrava̱ṇaḥ |
rathag̍ṃ sahasra̱vandhu̍ram |
pu̱ru̱śca̱kragṃ saha̍srāśvam |
āsthā̱yāyā̍hi no ba̱lim |
yasmai̍ bhū̱tāni̍ ba̱limāva̍hanti |
dhana̱ṅgāvo̱ hasti̱hira̍ṇya̱maśvān̍ || 124 || 1-31-1
asā̍ma suma̱tau ya̱jñiya̍sya |
śriya̱ṃ bibhra̱to’nna̍mukhīṃ vi̱rāja̎m |
su̱da̱rśa̱ne ca̍ kro̱ñce ca̍ |
mai̱nā̱ge ca̍ ma̱hāgi̍rau |
sa̱tadvā̱ṭṭāra̍gama̱ntā |
sa̱g̱ṃhārya̱nnaga̍ra̱ṃ tava̍ |
iti mantrā̎: |
kalpo̎ta ū̱rdhvam |
yadi̱ bali̱g̱ṃ hare̎t |
hi̱ra̱ṇya̱nā̱bhaye̍ vitu̱daye̍ kaube̱rāyā̱yaṃ ba̍liḥ || 125 || 1-31-2
sarvabhūtadhipataye na̍ma i̱ti |
atha baligṃ hṛtvopa̍tiṣṭhe̱ta |
kṣa̱ttraṃ kṣa̱ttraṃ vai̎śrava̱ṇaḥ |
brāhmaṇā̍ vaya̱gg̱smaḥ |
nama̍ste astu̱ mā mā̍ higṃsīḥ |
asmātpraviśyānna̍maddhī̱ti |
atha tamagnimā̍dadhī̱ta |
yasminnetatkarma pra̍yuñjī̱ta |
ti̱rodhā̱ bhūḥ |
ti̱rodhā̱ bhuva̍: || 126 || 1-31-3
ti̱rodhā̱ssva̍: |
ti̱rodhā̱ bhūrbhuva̱ssva̍: |
sarveṣāṃ lokānāmādhipatye̍ sīde̱ti |
atha tamagni̍mindhī̱ta |
yasminnetatkarma pra̍yuñjī̱ta |
ti̱rodhā̱ bhūssvāhā̎ |
ti̱rodhā̱ bhuva̱ssvāhā̎ |
ti̱rodhā̱ sva̍ssvāhā̎ |
ti̱rodhā̱ bhūrbhuva̱ssva̍ssvāhā̎ |
yasminnasya kāle sarvā āhutīrhutā̍ bhave̱yuḥ || 127 || 1-31-4
api brāhmaṇa̍mukhī̱nāḥ |
tasminnahnaḥ kāle pra̍yuñjī̱ta |
para̍ssu̱ptaja̍nādve̱pi |
māsma pramādyanta̍mādhyā̱payet |
sarvārthā̎: siddhya̱nte |
ya e̍vaṃ ve̱da |
kṣudhyannida̍majā̱natām |
sarvārthā na̍ siddhya̱nte |
yaste̍ vi̱ghātu̍ko bhrā̱tā |
mamāntarhṛ̍daye̱ śritaḥ || 128 || 1-31-5
tasmā̍ i̱mamagra̱piṇḍa̍ñjuhomi |
sa me̎’rthā̱nmā viva̍dhīt |
mayi̱ svāhā̎ |
rā̱jā̱dhi̱rā̱jāya̍ prasahyasā̱hine̎ |
namo̍ va̱yaṃ vai̎śrava̱ṇāya̍ kurmahe |
sa me̱ kāmā̱nkāma̱kāmā̍ya̱ mahyam̎ |
kā̱me̱śva̱ro vai̎śrava̱ṇo da̍dātu |
ku̱be̱rāya̍ vaiśrava̱ṇāya̍ |
ma̱hā̱rā̱jāya̱ nama̍: |
ke̱tavo̱ aru̍ṇāsaśca |
ṛ̱ṣa̱yo vāta̍raśa̱nāḥ |
pra̱ti̱ṣṭhāgṃ śa̱tadhā̍ hi |
sa̱māhi̍tāso sahasra̱dhāya̍sam |
śi̱vā na̱śśanta̍mā bhavantu |
di̱vyā āpa̱ oṣa̍dhayaḥ |
su̱mṛ̱ḍī̱kā sara̍svati |
mā te̱ vyo̍ma sa̱ndṛśi̍ || 129 || 1-31-6
saṃvatsarameta̍dvrata̱ñcaret |
dvau̍ vā mā̱sau |
niyamassa̍māse̱na |
tasminniyama̍viśe̱ṣāḥ |
triṣavaṇamudako̍paspa̱rśī |
caturthakālapāna̍bhakta̱ssyāt |
aharaharvā bhaikṣa̍maśnī̱yāt |
audumbarībhiḥ samidbhiragni̍ṃ pari̱caret |
punarmā maittvindriyamityetenā’nu̍vāke̱na |
uddhṛtaparipūtābhiradbhiḥ kārya̍ṅkurvī̱ta || 130 || 1-32-1
a̍sañca̱yavān |
agnaye vāyave̍ sūryā̱ya |
brahmaṇe pra̍jāpa̱taye |
candramase na̍kṣatre̱bhyaḥ |
ṛtubhyassaṃva̍thsarā̱ya |
varuṇāyāruṇāyeti vra̍taho̱māḥ |
pra̱va̱rgyava̍dāde̱śaḥ |
aruṇāḥ kā̎ṇḍaṛ̱ṣayaḥ |
araṇye̎dhīyī̱ran |
bhadraṃ karṇebhiriti dve̍ japi̱tvā || 131 || 1-32-2
mahānāmnībhirudakagṃ sa̍ggspa̱rśya |
tamācā̎ryo da̱dyāt |
śivā naśśantametyośadhī̍rāla̱bhate |
sumṛḍīke̍ti bhū̱mim |
evama̍pava̱rge |
dhe̍nurda̱kṣiṇā |
kagṃsaṃ vāsa̍śca kṣau̱mam |
anya̍dvāśu̱klam |
ya̍thāśa̱kti vā |
evagg svādhyāya̍dharme̱ṇa |
araṇye̎dhīyī̱ta |
tapasvī puṇyo bhavati tapasvī pu̍ṇyo bha̱vati || 132 || 1-32-3
bha̱draṃ karṇe̍bhiḥ śṛṇu̱yāma̍ devāḥ |
bha̱draṃ pa̍śyemā̱kṣabhi̱ryaja̍trāḥ |
sthi̱rairaṅgai̎stuṣṭu̱vāgṃsa̍sta̱nūbhi̍: |
vyaśe̍ma de̱vahi̍ta̱ṃ yadāyu̍: |
sva̱sti na̱ indro̍ vṛ̱ddhaśra̍vāḥ |
sva̱sti na̍: pū̱ṣā vi̱śvave̍dāḥ |
sva̱sti na̱stārkṣyo̱ ari̍ṣṭanemiḥ |
sva̱sti no̱ bṛha̱spati̍rdadhātu ||
oṃ śānti̱: śānti̱: śānti̍: ||
See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting. See more vēda sūktāni for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
Sri Gurubhyo Namah.
Dear Sir or Madam. Namaskaram.
I am learning Vedas and am into my 5th year. I would like to please have a copy of the Udaga Shanti that you have on your website. I am not able to download it or copy it into a ‘word’ document. It would help me a lot of I could please have a copy of it. I see that all the swaraas are presented there on your site which will help me learn without mistakes. As you can imagine, I am not proficient in Sanskrit.
Would appreciate your reply.
thank you
Sreenath
Hi ,
My son is learning Aruna Prshna , he born in US and need the English version . we are unable to download English version from above. , Please send the copy to email [email protected]
thanks and regards
Venu
Sri Gurubhyo Namah,
Dear sir or Madam. Namaskaram,
I am learning Aruna Prshna, if you can email me the english version would be of great help . Please send a copy to [email protected]
Thank You
Kumar
My usefull