Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
sudarśanaścakrarājaḥ tējōvyūhō mahādyutiḥ |
sahasrabāhurdīptāṅgaḥ aruṇākṣaḥ pratāpavān || 1 ||
anēkādityasaṅkāśaḥ prōdyajjvālābhirañjitaḥ |
saudāminīsahasrābhō maṇikuṇḍalaśōbhitaḥ || 2 ||
pañcabhūtamanōrūpō ṣaṭkōṇāntarasaṁsthitaḥ |
harāntaḥkaraṇōdbhūtarōṣabhīṣaṇavigrahaḥ || 3 ||
haripāṇilasatpadmavihārāramanōharaḥ |
śrākārarūpaḥ sarvajñaḥ sarvalōkārcitaprabhuḥ || 4 ||
caturdaśasahasrāraḥ caturvēdamayō:’nalaḥ |
bhaktacāndramasajyōtiḥ bhavarōgavināśakaḥ || 5 ||
rēphātmakō makāraśca rakṣōsr̥grūṣitāṅgakaḥ |
sarvadaityagrīvanālavibhēdanamahāgajaḥ || 6 ||
bhīmadaṁṣṭrōjjvalākārō bhīmakarmā trilōcanaḥ |
nīlavartmā nityasukhō nirmalaśrīrnirañjanaḥ || 7 ||
raktamālyāmbaradharō raktacandanarūṣitaḥ |
rajōguṇākr̥tiḥ śūrō rakṣaḥkulayamōpamaḥ || 8 ||
nityakṣēmakaraḥ prājñaḥ pāṣaṇḍajanakhaṇḍanaḥ |
nārāyaṇājñānuvartī naigamāntaḥprakāśakaḥ || 9 ||
balinandanadōrdaṇḍakhaṇḍanō vijayākr̥tiḥ |
mitrabhāvī sarvamayō tamōvidhvaṁsakastathā || 10 ||
rajassattvatamōdvartī triguṇātmā trilōkadhr̥t |
harimāyāguṇōpētō avyayō:’kṣasvarūpabhāk || 11 ||
paramātmā parañjyōtiḥ pañcakr̥tyaparāyaṇaḥ |
jñānaśaktibalaiśvaryavīryatējaḥprabhāmayaḥ || 12 ||
sadasatparamaḥ pūrṇō vāṅmayō varadō:’cyutaḥ |
jīvō gururhaṁsarūpaḥ pañcāśatpīṭharūpakaḥ || 13 ||
mātr̥kāmaṇḍalādhyakṣō madhudhvaṁsī manōmayaḥ |
buddhirūpaścittasākṣī sārō haṁsākṣaradvayaḥ || 14 ||
mantrayantraprabhāvajñō mantrayantramayō vibhuḥ |
sraṣṭā kriyāspadaḥ śuddhaḥ ādhāraścakrarūpakaḥ || 15 ||
nirāyudhō hyasaṁrambhaḥ sarvāyudhasamanvitaḥ |
ōṅkārarūpī pūrṇātmā āṅkāraḥsādhyabandhanaḥ || 16 ||
aiṅkārō vākpradō vāgmī śrīṅkāraiśvaryavardhanaḥ |
klīṅkāramōhanākārō humphaṭ-kṣōbhaṇākr̥tiḥ || 17 ||
indrārcitamanōvēgō dharaṇībhāranāśakaḥ |
vīrārādhyō viśvarūpō vaiṣṇavō viṣṇurūpakaḥ || 18 ||
satyavrataḥ satyaparaḥ satyadharmānuṣaṅgakaḥ |
nārāyaṇakr̥pāvyūhatējaścakraḥ sudarśanaḥ || 19 ||
iti śrī sudarśanāṣṭōttaraśatanāma stōtram |
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.