Sri Sudarshana Ashtottara Shatanama Stotram – śrī sudarśanāṣṭōttaraśatanāma stōtram


sudarśanaścakrarājaḥ tējōvyūhō mahādyutiḥ |
sahasrabāhurdīptāṅgaḥ aruṇākṣaḥ pratāpavān || 1 ||

anēkādityasaṅkāśaḥ prōdyajjvālābhirañjitaḥ |
saudāminīsahasrābhō maṇikuṇḍalaśōbhitaḥ || 2 ||

pañcabhūtamanōrūpō ṣaṭkōṇāntarasaṁsthitaḥ |
harāntaḥkaraṇōdbhūtarōṣabhīṣaṇavigrahaḥ || 3 ||

haripāṇilasatpadmavihārāramanōharaḥ |
śrākārarūpaḥ sarvajñaḥ sarvalōkārcitaprabhuḥ || 4 ||

caturdaśasahasrāraḥ caturvēdamayō:’nalaḥ |
bhaktacāndramasajyōtiḥ bhavarōgavināśakaḥ || 5 ||

rēphātmakō makāraśca rakṣōsr̥grūṣitāṅgakaḥ |
sarvadaityagrīvanālavibhēdanamahāgajaḥ || 6 ||

bhīmadaṁṣṭrōjjvalākārō bhīmakarmā trilōcanaḥ |
nīlavartmā nityasukhō nirmalaśrīrnirañjanaḥ || 7 ||

raktamālyāmbaradharō raktacandanarūṣitaḥ |
rajōguṇākr̥tiḥ śūrō rakṣaḥkulayamōpamaḥ || 8 ||

nityakṣēmakaraḥ prājñaḥ pāṣaṇḍajanakhaṇḍanaḥ |
nārāyaṇājñānuvartī naigamāntaḥprakāśakaḥ || 9 ||

balinandanadōrdaṇḍakhaṇḍanō vijayākr̥tiḥ |
mitrabhāvī sarvamayō tamōvidhvaṁsakastathā || 10 ||

rajassattvatamōdvartī triguṇātmā trilōkadhr̥t |
harimāyāguṇōpētō avyayō:’kṣasvarūpabhāk || 11 ||

paramātmā parañjyōtiḥ pañcakr̥tyaparāyaṇaḥ |
jñānaśaktibalaiśvaryavīryatējaḥprabhāmayaḥ || 12 ||

sadasatparamaḥ pūrṇō vāṅmayō varadō:’cyutaḥ |
jīvō gururhaṁsarūpaḥ pañcāśatpīṭharūpakaḥ || 13 ||

mātr̥kāmaṇḍalādhyakṣō madhudhvaṁsī manōmayaḥ |
buddhirūpaścittasākṣī sārō haṁsākṣaradvayaḥ || 14 ||

mantrayantraprabhāvajñō mantrayantramayō vibhuḥ |
sraṣṭā kriyāspadaḥ śuddhaḥ ādhāraścakrarūpakaḥ || 15 ||

nirāyudhō hyasaṁrambhaḥ sarvāyudhasamanvitaḥ |
ōṅkārarūpī pūrṇātmā āṅkāraḥsādhyabandhanaḥ || 16 ||

aiṅkārō vākpradō vāgmī śrīṅkāraiśvaryavardhanaḥ |
klīṅkāramōhanākārō humphaṭ-kṣōbhaṇākr̥tiḥ || 17 ||

indrārcitamanōvēgō dharaṇībhāranāśakaḥ |
vīrārādhyō viśvarūpō vaiṣṇavō viṣṇurūpakaḥ || 18 ||

satyavrataḥ satyaparaḥ satyadharmānuṣaṅgakaḥ |
nārāyaṇakr̥pāvyūhatējaścakraḥ sudarśanaḥ || 19 ||

iti śrī sudarśanāṣṭōttaraśatanāma stōtram |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed