Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrīsudarśanakavacamahāmantrasya nārāyaṇa r̥ṣiḥ śrīsudarśanō dēvatā gāyatrī chandaḥ duṣṭaṁ dārayatīti kīlakaṁ, hana hana dviṣa iti bījaṁ, sarvaśatrukṣayārthē sudarśanastōtrapāṭhē viniyōgaḥ ||
r̥ṣyādi nyāsaḥ –
ōṁ nārāyaṇa r̥ṣayē namaḥ śirasi |
ōṁ gāyatrī chandasē namaḥ mukhē |
ōṁ duṣṭaṁ dārayatīti kīlakāya namaḥ hr̥dayē |
ōṁ hrāṁ hrīṁ hrūṁ dviṣa iti bījāya namaḥ guhyē |
ōṁ sudarśanē jvalatpāvakasaṅkāśēti kīlakāya namaḥ sarvāṅgē |
karanyāsaḥ –
ōṁ nārāyaṇar̥ṣayē namaḥ aṅguṣṭhābhyāṁ namaḥ |
ōṁ gāyatrīchandasē namaḥ tarjanībhyāṁ namaḥ |
ōṁ duṣṭaṁ dārayatīti kīlakāya namaḥ madhyamābhyāṁ namaḥ |
ōṁ hrāṁ hrīṁ hrūṁ dviṣa iti bījāya namaḥ anāmikābhyāṁ namaḥ |
ōṁ sarvaśatrukṣayārthē śrīsudarśanadēvatēti karatala karapr̥ṣṭhābhyāṁ namaḥ |
hr̥dayādinyāsaḥ –
ōṁ nārāyaṇar̥ṣayē namaḥ hr̥dayāya namaḥ |
ōṁ gāyatrīchandasē namaḥ śirasē svāhā |
ōṁ duṣṭaṁ dārayatīti kīlakāya namaḥ śikhāyai vaṣaṭ |
ōṁ hrāṁ hrīṁ hrūṁ dviṣa iti bījāya namaḥ kavacāya hum |
ōṁ sudarśana jvalatpāvakasaṅkāśēti nētratrayāya vauṣaṭ |
ōṁ sarvaśatrukṣayārthē sudarśanadēvatēti astrāya phaṭ |
atha dhyānam –
sudarśanaṁ mahāvēgaṁ gōvindasya priyāyudham |
jvalatpāvakasaṅkāśaṁ sarvaśatruvināśanam || 1 ||
kr̥ṣṇaprāptikaraṁ śaśvadbhaktānāṁ bhayabhañjanam |
saṅgrāmē jayadaṁ tasmāddhyāyēdēvaṁ sudarśanam || 2 ||
atha mantraḥ –
ōṁ hrāṁ hrīṁ hrūṁ namō bhagavatē bhō bhō sudarśanacakra duṣṭaṁ dāraya dāraya duritaṁ hana hana pāpaṁ matha matha ārōgyaṁ kuru kuru huṁ phaṭ svāhā ||
atha kavacam –
sudarśanamahāmantraṁ vallabhēna prakāśitam |
vaiṣṇavānāṁ hi rakṣārthaṁ vaiṣṇavānāṁ hitāya ca |
yantramadhyē nirūpyaṁ ca cakrākāraṁ ca likhyatē || 1 ||
uttarāgarbharakṣī ca parīkṣitahitē rataḥ |
brahmāstravāraṇaṁ caiva bhaktānāṁ bhayanāśanam || 2 ||
vadhaṁ ca duṣṭadaityānāṁ khaṇḍaṁ khaṇḍaṁ ca kārakaḥ |
vaiṣṇavānāṁ hitārthāya cakraṁ dhārayatē hariḥ || 3 ||
pītāmbaraḥ parabrahma vanamālī gadādharaḥ |
kōṭikandarpalāvaṇyō gōpīnāṁ prāṇadāyakaḥ || 4 ||
śrīvallabhaḥ kr̥pānāthō girīndraḥ śatrumardanaḥ |
dāvāgnidarpahartā ca gōpībhayanivārakaḥ || 5 ||
gōpālō gōpakanyābhiḥ samāvr̥ttō:’dhitiṣṭhatē |
vidvajjanaprakāśī ca rāmakr̥ṣṇajaganmayaḥ || 6 ||
gōgōpikāśatākīrṇō vēṇuvādanatatparaḥ |
kāmarūpī kalāvāṁśca kāmināṁ kāmadō vibhuḥ || 7 ||
manmathō mathurānāthō mādhavō makaradhvajaḥ |
śrīdharaḥ śrīkaraḥ śrīśaḥ śrīnivāsaḥ satāṁ gatiḥ || 8 ||
bhūtīśō bhūtidō viṣṇurbhūdharō bhūtabhāvanaḥ |
sarvaduḥkhaharō vīrō duṣṭadānavanāśanaḥ || 9 ||
śrīnr̥siṁhō mahāviṣṇuḥ mahādityaśca tējasaḥ |
vādināṁ dayayā nityaṁ praṇavō jyōtirūpakaḥ || 10 ||
bhānukōṭiprakāśī ca niścitārthasvarūpakaḥ |
bhaktapriyaḥ padmanētrō bhaktānāṁ vāñchitapradaḥ || 11 ||
hr̥di kr̥ṣṇō mukhē kr̥ṣṇō nētrē kr̥ṣṇa svarūpakaḥ |
bhaktipriyaśca śrīkr̥ṣṇaḥ sarvaṁ kr̥ṣṇamayaṁ jagat || 12 ||
kālamr̥tyuḥ yamāhūtō bhūtaprētō na dr̥śyatē |
piśācā rākṣasāścaiva hr̥dirōgāśca dāruṇāḥ || 13 ||
bhūcarāḥ khēcarāḥ sarvē ḍākinī śākinī tathā |
nāṭakaṁ cēṭakaṁ caiva chalaṁ chidraṁ na dr̥śyatē || 14 ||
akālē maraṇaṁ tasya śōkaduḥkhaṁ na labhyatē |
sarvavighnāḥ kṣayaṁ yānti rakṣa māṁ gōpikāpriya || 15 ||
bhayaṁ dāvāgni cōrāṇāṁ vigrahē rājasaṅkaṭē |
vyālavyāghramahāśatruvairibandhō na labhyatē || 16 ||
ādhivyādhiharaṁ caiva grahapīḍāvināśanam |
saṅgrāmē ca jayaṁ tasmāt dhyāyēddēvaṁ sudarśanam || 17 ||
imān saptadaśaślōkān yantramadhyē likhēttu yaḥ |
vaṁśavr̥ddhirbhavēttasya śrōtā ca phalamāpnuyāt || 18 ||
sudarśanamidaṁ yantraṁ labhatē jayamaṅgalam |
sarvapāpaharaṁ kr̥ṣṇa tvāmahaṁ śaraṇaṁ gataḥ || 19 ||
iti śrīmadvallabhācāryacaraṇa viracitaṁ śrī sudarśana kavacam |
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.