Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
yaṁ dhyāyasē sa kva tavāsti dēva
ityukta ūcē pitaraṁ saśastram |
prahlāda āstēkhilagō hariḥ sa
lakṣmīnr̥siṁhō:’vatu māṁ samantāt || 1 ||
tadā padātāḍayadādidaityaḥ
stambhaṁ tatō:’hnāya ghurūruśabdam |
cakāra yō lōkabhayaṅkaraṁ sa
lakṣmīnr̥siṁhō:’vatu māṁ samantāt || 2 ||
stambhaṁ vinirbhidya vinirgatō yō
bhayaṅkarākāra udastamēghaḥ |
jaṭānipātaiḥ sa ca tuṅgakarṇō
lakṣmīnr̥siṁhō:’vatu māṁ samantāt || 3 ||
pañcānanāsyō manujākr̥tiryō
bhayaṅkarastīkṣṇanakhāyudhō:’rim |
dhr̥tvā nijōrvōrvidadāra sō:’sau
lakṣmīnr̥siṁhō:’vatu māṁ samantāt || 4 ||
varapradōktēravirōdhatō:’riṁ
jaghāna bhr̥tyōktamr̥taṁ hi kurvan |
sragvattadantraṁ nidadhau svakaṇṭhē
lakṣmīnr̥siṁhō:’vatu māṁ samantāt || 5 ||
vicitradēhō:’pi vicitrakarmā
vicitraśaktiḥ sa ca kēsarīha |
pāpaṁ ca tāpaṁ vinivārya duḥkhaṁ
lakṣmīnr̥siṁhō:’vatu māṁ samantāt || 6 ||
prahlādaḥ kr̥takr̥tyō:’bhūdyatkr̥pālēśatō:’marāḥ |
niṣkaṇṭakaṁ svadhāmāpuḥ śrīnr̥siṁhaḥ sa pātu mām || 7 ||
daṁṣṭrākarālavadanō ripūṇāṁ bhayakr̥dbhayam |
iṣṭadō harati svasya vāsudēvaḥ sa pātu mām || 8 ||
iti śrīmatparamahaṁsa parivrājakācārya śrīvāsudēvānandasarasvatī viracitaṁ śrī lakṣmīnr̥siṁhāṣṭakam |
See more śrī nr̥siṁha stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.