Nava Narasimha Mangala Shlokah – śrī navanārasiṁha maṅgalaślōkāḥ


navanārasiṁha mūrtayaḥ –
jvālā:’hōbala mālōla krōḍa kārañja bhārgavāḥ |
yōgānanda cchatravaṭa pāvanā navamūrtayaḥ ||

1| jvālā narasiṁha –
hiraṇyastambhasambhūti prakhyāta paramātmanē |
prahlādārtimuṣē jvālānarasiṁhāya maṅgalam || 1 ||

2| ahōbala narasiṁha –
śrīśaṭhāriyatīndrādi yōgihr̥tpadmabhānavē |
sarvatra paripūrṇāyā:’hōbilēśāya maṅgalam || 2 ||

3| mālōla narasiṁha –
vārijāvāritabhayairvāṇīpatimukhaiḥ suraiḥ |
mahitāya mahōdāra mālōlāyā:’stu maṅgalam || 3 ||

4| krōḍa narasiṁha –
varāhakuṇḍē mēdinyai vārāhārthapradāyinē |
dantalagna hiraṇyākṣa daṁṣṭrasiṁhāya maṅgalam || 4 ||

5| kārañja narasiṁha –
gōbhūhiraṇyanirviṇṇagōbhilajñānadāyinē |
prabhañjana śunāsīra kārañjāyā:’stu maṅgalam || 5 ||

6| bhārgava narasiṁha –
bhārgavākhya tapasvīśa bhāvanābhāvitātmanē |
akṣayyatīrthatīrastha bhārgavāyā:’stu maṅgalam || 6 ||

7| yōgānanda narasiṁha –
caturānanacētō:’bjacitrabhānusvarūpiṇē |
vēdādrigahvarasthāya yōgānandāya maṅgalam || 7 ||

8| chatravaṭa narasiṁha –
hāhāhūhvākhyagandharvanr̥ttagītahr̥tātmanē |
bhavahantr̥ taṭacchatra vaṭasiṁhāya maṅgalam || 8 ||

9| pāvana narasiṁha –
bhāradvāja mahāyōgi mahāpātakahāriṇē |
tāpanīyarahasyārtha pāvanāyā:’stu maṅgalam || 9 ||

iti śrī navanārasiṁha maṅgalaślōkāḥ |


See more śrī nr̥siṁha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed