Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
(dhanyavādaḥ – ḍā || satyavatī mūrti)
ōṁ dattātrēyāya namaḥ |
ōṁ dattadēvāya namaḥ |
ōṁ dattamūrtayē namaḥ |
ōṁ dakṣiṇāmūrtayē namaḥ |
ōṁ dīnabandhuvē namaḥ |
ōṁ duṣṭaśikṣakāya namaḥ |
ōṁ daṇḍadhāriṇē namaḥ |
ōṁ dharmacaritāya namaḥ |
ōṁ digambarāya namaḥ | 9
ōṁ dīnarakṣakāya namaḥ |
ōṁ dharmamūrtayē namaḥ |
ōṁ brahmarūpāya namaḥ |
ōṁ trimūrtirūpāya namaḥ |
ōṁ triguṇātmakāya namaḥ |
ōṁ atriputrāya namaḥ |
ōṁ aśvattharūpāya namaḥ |
ōṁ apratimāya namaḥ |
ōṁ anātharakṣakāya namaḥ | 18
ōṁ anasūyā tanayāya namaḥ |
ōṁ ādimūrtayē namaḥ |
ōṁ ādimūlāya namaḥ |
ōṁ ādirūpāya namaḥ |
ōṁ bhaktakalyāṇadāya namaḥ |
ōṁ bahurūpāya namaḥ |
ōṁ bhaktavaradāya namaḥ |
ōṁ bhaktipriyāya namaḥ |
ōṁ bhaktaparādhīnāya namaḥ | 27
ōṁ bhaktarakṣakāya namaḥ |
ōṁ bhavabhayadūrakr̥tē namaḥ |
ōṁ bhaktavatsalāya namaḥ |
ōṁ bhaktavanditāya namaḥ |
ōṁ bhavabandhanamōcakāya namaḥ |
ōṁ siddhāya namaḥ |
ōṁ śivarūpāya namaḥ |
ōṁ śāntarūpāya namaḥ |
ōṁ suguṇarūpāya namaḥ | 36
ōṁ śrīpādayatayē namaḥ |
ōṁ śrīvallabhāya namaḥ |
ōṁ śiṣṭarakṣaṇāya namaḥ |
ōṁ śaṅkarāya namaḥ |
ōṁ kallēśvarāya namaḥ |
ōṁ kavipriyāya namaḥ |
ōṁ kalpitavaradāya namaḥ |
ōṁ karuṇāsāgarāya namaḥ |
ōṁ kalpadrumāya namaḥ | 45
ōṁ kīrtanapriyāya namaḥ |
ōṁ kōṭisūryaprakāśāya namaḥ |
ōṁ jagadvandyāya namaḥ |
ōṁ jagadrūpāya namaḥ |
ōṁ jagadīśāya namaḥ |
ōṁ jagadguravē namaḥ |
ōṁ jagatpatayē namaḥ |
ōṁ jagadātmanē namaḥ |
ōṁ gānalōlupāya namaḥ | 54
ōṁ gānapriyāya namaḥ |
ōṁ guṇarūpāya namaḥ |
ōṁ gandharvapuravāsāya namaḥ |
ōṁ gurunāthāya namaḥ |
ōṁ pāvanarūpāya namaḥ |
ōṁ paramāya namaḥ |
ōṁ patitōddhārāya namaḥ |
ōṁ paramātmanē namaḥ |
ōṁ vidyānidhayē namaḥ | 63
ōṁ varapradāya namaḥ |
ōṁ vaṭurūpāya namaḥ |
ōṁ viśvarūpāya namaḥ |
ōṁ viśvasākṣiṇē namaḥ |
ōṁ viśvamūrtayē namaḥ |
ōṁ vēdamūrtayē namaḥ |
ōṁ vēdātmanē namaḥ |
ōṁ viṣṇavē namaḥ |
ōṁ mōhavarjitāya namaḥ | 72
ōṁ śaraṇāgatarakṣakāya namaḥ |
ōṁ yativaryāya namaḥ |
ōṁ yativanditāya namaḥ |
ōṁ nirupamāya namaḥ |
ōṁ nārāyaṇāya namaḥ |
ōṁ narasiṁha sarasvatayē namaḥ |
ōṁ narakēsariṇē namaḥ |
ōṁ rudrarūpāya namaḥ |
ōṁ maṅgalātmanē namaḥ | 81
ōṁ maṅgalakarāya namaḥ |
ōṁ maṅgalāya namaḥ |
ōṁ parabrahmaṇē namaḥ |
ōṁ paramēśvarāya namaḥ |
ōṁ ōṅkāra rūpāya namaḥ |
ōṁ iṣṭārthadāyakāya namaḥ |
ōṁ iṣṭakr̥tē namaḥ |
ōṁ bhīmātīranivāsinē namaḥ |
ōṁ śiṣyapriyāya namaḥ | 90
ōṁ dattāya namaḥ |
ōṁ dattanāthāya namaḥ |
ōṁ audumbarapriyāya namaḥ |
ōṁ yatirājāya namaḥ |
ōṁ sakaladōṣanivārakāya namaḥ |
ōṁ sakalakalāvallabhāya namaḥ |
ōṁ sarvēśvarāya namaḥ |
ōṁ bandhavimōcakāya namaḥ |
ōṁ paśupatayē namaḥ | 99
ōṁ ādimadhyāntarūpāya namaḥ |
ōṁ sr̥ṣṭisthitilayakāriṇē namaḥ |
ōṁ dattaguravē namaḥ |
ōṁ bhaktajanamanōvallabhāya namaḥ |
ōṁ muktipradāya namaḥ |
ōṁ jiṣṇavē namaḥ |
ōṁ īśvarāya namaḥ |
ōṁ janārdanāya namaḥ |
ōṁ sadgurumūrtayē namaḥ | 108
iti śrīdattātrēya aṣṭōttaraśatanāmāvalīḥ sampūrṇam |
See more śrī dattātrēya stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.