Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
nityō hi yasya mahimā na hi mānamēti
sa tvaṁ mahēśa bhagavanmaghavanmukhēḍya |
uttiṣṭha tiṣṭhadamr̥tairamr̥tairivōktai-
-rgītāgamaiśca purudhā purudhāmaśālin || 1 ||
bhaktēṣu jāgr̥hi mudā:’himudārabhāvaṁ
talpaṁ vidhāya saviśēṣaviśēṣahētō |
yaḥ śēṣa ēṣa sakalaḥ sakalaḥ svagītai-
-stvaṁ jāgr̥hi śritapatē tapatē namastē || 2 ||
dr̥ṣṭvā janān vividhakaṣṭavaśān dayālu-
-stryātmā babhūva sakalārtiharō:’tra dattaḥ |
atrērmunēḥ sutapasō:’pi phalaṁ ca dātuṁ
buddhyasva sa tvamiha yanmahimāniyattaḥ || 3 ||
āyātyaśēṣavinutō:’pyavagāhanāya
dattō:’dhunēti surasindhurapēkṣatē tvām |
kṣētrē tathaiva kurusañjñaka ētya siddhā-
-stasthustavācamanadēśa inōdayātprāk || 4 ||
sandhyāmupāsitamajō:’pyadhunā:’:’gamiṣya-
-tyākāṅkṣatē kr̥tijanaḥ prativīkṣatē tvām |
kr̥ṣṇātaṭē:’pi narasiṁhasuvāṭikāyāṁ
sārārtikaḥ kr̥tijanaḥ prativīkṣatē tvām || 5 ||
gāndharvasañjñakapurē:’pi subhāvikāstē
dhyānārthamatra bhagavān samupaiṣyatīti |
matvāsthurācaritasanniyatāplavādyā
uttiṣṭha dēva bhagavannata ēva śīghram || 6 ||
putrī divaḥ khagagaṇān suciraṁ prasuptān
utpātayatyaruṇagā adhiruhya tūṣāḥ |
kāṣāyavastramapidhānamapāvr̥ṇūdyan
tārkṣyāgrajō:’yamavalōkaya taṁ purastāt || 7 ||
śāṭīnibhābhrapaṭalāni tavēndrakāṣṭhā-
-bhāgaṁ yatīndra rurudhurgaruḍāgrajō:’taḥ |
asmābhirīśa viditō hyuditō:’yamēvaṁ
candrō:’pi tē mukharuciṁ ciragāṁ jahāti || 8 ||
dvārē:’rjunastava ca tiṣṭhati kārtavīryaḥ
prahlāda ēṣa yadurēṣa madālasājaḥ |
tvāṁ draṣṭukāma itarē munayō:’pi cāhaṁ
uttiṣṭha darśaya nijaṁ sumukhaṁ prasīda || 9 ||
ēvaṁ prabuddha iva saṁstavanādabhūtsa
mālāṁ kamaṇḍalumadhō ḍamaruṁ triśūlam |
cakraṁ ca śaṅkhamupari svakarairdadhānō
nityaṁ sa māmavatu bhāvitavāsudēvaḥ || 10 ||
iti śrīvāsudēvānandasarasvatī viracitaṁ śrī datta prabōdhaḥ |
See more śrī dattātrēya stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.