Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁkāratattvarūpāya divyajñānātmanē namaḥ |
nabhō:’tītamahādhāmnē aindryardhyā ōjasē namaḥ || 1 ||
naṣṭamatsaragamyāyā:’:’gamyācārātmavartmanē |
mōcitāmēdhyakr̥tayē hrīmbījaśrāṇitaśritaḥ || 2 ||
mōhādivibhramāntāya bahukāyadharāya ca |
bhaktadurvaibhavacchētrē klīmbījavarajāpinē || 3 ||
bhavahētuvināśāya rājacchōṇādharāya ca |
gatiprakampitāṇḍāya cāruvyāyatabāhavē || 4 ||
gatagarvapriyāyāstu yamādiyatacētasē |
vaśitājātavaśyāya muṇḍinē anasūyavē || 5 ||
vadadvarēṇyavāgjālāvispaṣṭavividhātmanē |
tapōdhanaprasannāyēḍāpatistutakīrtayē || 6 ||
tējōmaṇyantaraṅgāyādmarasadmavihāpinē |
āntarasthānasaṁsthāyāyaiśvaryaśrautagītayē || 7 ||
vātādibhayayugbhāvahētavē hētuhētavē |
jagadātmātmabhūtāya vidviṣatṣaṭkaghātinē || 8 ||
suravargōddhr̥tē bhūtyā asurāvāsabhēdinē |
nētrē ca nayanākṣṇē ciccētanāya mahātmanē || 9 ||
dēvādhidēvadēvāya vasudhāsurapālinē |
yājināmagragaṇyāya drāmbījajapatuṣṭayē || 10 ||
vāsanāvanadāvāya dhūliyugdēhamālinē |
yatisaṁnyāsigatayē dattātrēyēti saṁvidē || 11 ||
yajanāsyabhujē:’jāya tārakāvāsagāminē |
mahājavāspr̥grūpāyāttākārāya virūpiṇē || 12 ||
narāya dhīpradīpāya yaśasviyaśasē namaḥ |
hāriṇē cōjjvalāṅgāyātrēstanūjāya śambhavē || 13 ||
mōcitāmarasaṅghāya dhīmatāṁ dhīkarāya ca |
baliṣṭhavipralabhyāya yāgahōmapriyāya ca || 14 ||
bhajanmahimavikhyātrē:’marārimahimacchidē |
lābhāya muṇḍipūjyāya yaminē hēmamālinē || 15 ||
gatōpādhivyādhayē ca hiraṇyāhitakāntayē |
yatīndracaryāṁ dadhatē narabhāvauṣadhāya ca || 16 ||
variṣṭhayōgipūjyāya tantusantanvatē namaḥ |
svātmagāthāsutīrthāya suśriyē ṣaṭkarāya ca || 17 ||
tējōmayōttamāṅgāya nōdanānōdyakarmaṇē |
hānyāptimr̥tivijñātrē ōṅkāritasubhaktayē || 18 ||
rukṣuṅmanaḥkhēdahr̥tē darśanāviṣayātmanē |
rāṅkavātatavastrāya naratattvaprakāśinē || 19 ||
drāvitapraṇatāghāyāttasvajiṣṇusvarāśayē |
rājattryāsyaikarūpāya masthāya masubandhavē || 20 ||
yatayē cōdanātītapracāraprabhavē namaḥ |
mānarōṣavihīnāya śiṣyasaṁsiddhikāriṇē || 21 ||
gantrē pādavihīnāya cōdanācōditātmanē |
yavīyasē:’larkaduḥkhavāriṇē:’khaṇḍitātmanē || 22 ||
hrīmbījāyārjunēṣṭhāya darśanādarśitātmanē |
natisantuṣṭacittāya yatayē brahmacāriṇē || 23 ||
ityēṣa sat stavō vr̥ttō:’yātkaṁ dēyātprajāpinē |
maskarīśō manusyūtaḥ parabrahmapadapradaḥ || 24 ||
iti śrī dattātrēyāṣṭōttaraśatanāma stōtram |
See more śrī dattātrēya stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.