Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
parānandamayō viṣṇurhr̥tsthō vēdyōpyatīndriyaḥ |
sadā sampūjyatē bhaktairbhagavān bhaktibhāvanaḥ || 1 ||
acintyasya kutō dhyānam kūṭasthāvāhanaṁ kutaḥ |
kvāsanaṁ viśvasaṁsthasya pādyaṁ pūtātmanaḥ kutaḥ || 2 ||
kvānarghōrukramasyārghyaṁ viṣṇōrācamanaṁ kutaḥ |
nirmalasya kutaḥ snānaṁ kva nirāvaraṇēmbaram || 3 ||
svasūtrasya kutaḥ sūtraṁ nirmalasya ca lēpanam |
nistr̥ṣaḥ sumanōbhiḥ kiṁ kimaklēdyasya dhūpataḥ || 4 ||
svaprakāśasya dīpaiḥ kiṁ kiṁ bhakṣyādyairjagadbhr̥taḥ |
kiṁ dēyaṁ paritr̥ptasya virājaḥ kva pradakṣiṇāḥ || 5 ||
kimanantasya natibhiḥ stauti kō vāgagōcaram |
antarbahiḥ prapūrṇasya kathamudvāsanaṁ bhavēt || 6 ||
sarvatō:’pītyasambhāvyō bhāvyatē bhaktibhāvanaḥ |
sēvyasēvakabhāvēna bhaktairlīlānr̥vigrahaḥ || 7 ||
tavēśātīndriyasyāpi pāramparyāśrutāṁ tanum |
prakalpyāśmādāvarcanti prārcayē:’rcāṁ manōmayīm || 8 ||
kalasuślōkagītēna bhagavan datta jāgr̥hi |
bhaktavatsala sāmīpyaṁ kuru mē mānasārcanē || 9 ||
śrīdattaṁ khēcarīmudrāmudritaṁ yōgisadgurum |
siddhāsanasthaṁ dhyāyē:’bhīvarapradakaraṁ harim || 10 ||
dattātrēyāhvayāmyatra parivāraiḥ sahārcanē |
śraddhābhaktyēśvarāgaccha dhyātadhāmnāñjasā vibhō || 11 ||
sauvarṇaṁ ratnajaḍitaṁ kalpitaṁ dēvatāmayam |
ramyaṁ siṁhāsanaṁ datta tatrōpaviśa yantritē || 12 ||
pādyaṁ candanakarpūrasurabhi svādu vāri tē |
gr̥hāṇa kalpitaṁ tēna dattāṅghrī kṣālayāmi tē || 13 ||
gandhābjatulasībilvaśamīpatrākṣatānvitam |
sāmbvarghyaṁ svarṇapātrēṇa kalpitaṁ datta gr̥hyatām || 14 ||
susvādvācamanīyāmbu haimapātrēṇa kalpitam |
tubhyamācamyatāṁ datta madhuparkaṁ gr̥hāṇa ca || 15 ||
puṣpavāsitasattailamaṅgēṣvālipya datta bhōḥ |
pañcāmr̥taiśca gāṅgādbhiḥ snānaṁ tē kalpayāmyaham || 16 ||
bhaktyā digambarācānta jalēdaṁ datta kalpitam |
kāṣāyaparidhānaṁ tadgr̥hāṇaiṇēyacarma ca || 17 ||
nānāsūtradharaitē tē brahmasūtrē prakalpitē |
gr̥hāṇa daivatamayē śrīdatta navatantukē || 18 ||
bhūtimr̥tsnāsukastūrīkēśarānvitacandanam |
ratnākṣatāḥ kalpitāstvāmalaṅkurvē:’tha datta taiḥ || 19 ||
sacchamībilvatulasīpatraiḥ saugandhikaiḥ sumaiḥ |
manasā kalpitairnānāvidhairdattārcayāmyaham || 20 ||
lākṣāsitābhraśrīvāsaśrīkhaṇḍāgaruguggulaiḥ |
yuktō:’gniyōjitō dhūpō hr̥dā svīkuru datta tam || 21 ||
svarṇapātrē gōghr̥tāktavartiprajvālitaṁ hr̥dā |
dīpaṁ datta sakarpūraṁ gr̥hāṇa svaprakāśaka || 22 ||
saṣaḍrasaṁ ṣaḍvidhānnaṁ naivēdyaṁ gavyasamyutam |
kalpitaṁ haimapātrē tē bhuṅkṣva dattāmbvadaḥ piba || 23 ||
prakṣālyāsyaṁ karau cādbhirdattācamya pragr̥hyatām |
tāmbūlaṁ dakṣiṇāṁ haimīṁ kalpitāni phalāni ca || 24 ||
nīrājya ratnadīpaistvāṁ praṇamya manasā ca tē |
paritastvatkathōdghātaiḥ kurvē datta pradakṣiṇāḥ || 25 ||
mantravannihitō mūrdhni datta tē kusumāñjaliḥ |
kalpyantē manasā gītavādyanr̥tyōpacārakāḥ || 26 ||
prēryamāṇaprērakēṇa tvayā dattēritēna tē |
kr̥tēyaṁ manasā pūjā śrīmaṁstuṣṭō bhavānayā || 27 ||
datta mānasatalpē mē sukhanidrāṁ rahaḥ kuru |
ramyē vyāyatabhaktyāmatūlikāḍhyē suvījitē || 28 ||
iti śrīvāsudēvānandasarasvatī viracitaṁ śrī datta mānasapūjā |
See more śrī dattātrēya stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.