Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
1| śrī bāla gaṇapatiḥ
karastha kadalīcūtapanasēkṣukamōdakam |
bālasūryanibhaṁ vandē dēvaṁ bālagaṇādhipam || 1 ||
2| śrī taruṇa gaṇapatiḥ
pāśāṅkuśāpūpakapitthajambū-
-svadantaśālīkṣumapi svahastaiḥ |
dhattē sadā yastaruṇāruṇābhaḥ
pāyāt sa yuṣmāṁstaruṇō gaṇēśaḥ || 2 ||
3| śrī bhakta gaṇapatiḥ
nārikēlāmrakadalīguḍapāyasadhāriṇam |
śaraccandrābhavapuṣaṁ bhajē bhaktagaṇādhipam || 3 ||
4| śrī vīra gaṇapatiḥ
vētālaśaktiśarakārmukacakrakhaḍga-
-khaṭvāṅgamudgaragadāṅkuśanāgapāśān |
śūlaṁ ca kuntaparaśuṁ dhvajamudvahantaṁ
vīraṁ gaṇēśamaruṇaṁ satataṁ smarāmi || 4 ||
5| śrī śakti gaṇapatiḥ
āliṅgya dēvīṁ haritāṅgayaṣṭiṁ
parasparāśliṣṭakaṭipradēśam |
sandhyāruṇaṁ pāśasr̥ṇī vahantaṁ
bhayāpahaṁ śaktigaṇēśamīḍē || 5 ||
6| śrī dvija gaṇapatiḥ
yaṁ pustakākṣa guṇadaṇḍakamaṇḍalu śrī-
-vidyōtamānakarabhūṣaṇaminduvarṇam |
stambēramānanacatuṣṭayaśōbhamānaṁ
tvāṁ yaḥ smarēt dvijagaṇādhipatē sa dhanyaḥ || 6 ||
7| śrī siddha gaṇapatiḥ
pakvacūtaphalapuṣpamañjarī-
-rikṣudaṇḍatilamōdakaiḥ saha |
udvahan paraśumastu tē namaḥ
śrīsamr̥ddhiyuta hēmapiṅgala || 7 ||
8| śrī ucchiṣṭa gaṇapatiḥ
nīlābjadāḍimīvīṇāśālīguñjākṣasūtrakam |
dadhaducchiṣṭanāmāyaṁ gaṇēśaḥ pātu mēcakaḥ || 8 ||
9| śrī vighna gaṇapatiḥ
śaṅkhēkṣucāpakusumēṣukuṭhārapāśa-
-cakrasvadantasr̥ṇimañjarikāśarādyaiḥ |
pāṇiśritaiḥ parisamīhitabhūṣaṇaśrī-
-vighnēśvarō vijayatē tapanīyagauraḥ || 9 ||
10| śrī kṣipra gaṇapatiḥ
dantakalpalatāpāśaratnakumbhāṅkuśōjjvalam |
bandhūkakamanīyābhaṁ dhyāyēt kṣipragaṇādhipam || 10 ||
11| śrī hēramba gaṇapatiḥ
abhayavaradahastaḥ pāśadantākṣamālā-
-sr̥ṇiparaśu dadhānō mudgaraṁ mōdakaṁ ca |
phalamadhigatasiṁhaḥ pañcamātaṅgavaktrō
gaṇapatiratigauraḥ pātu hērambanāmā || 11 ||
12| śrī lakṣmī gaṇapatiḥ
bibhrāṇaḥ śukabījapūrakamilanmāṇikyakumbhākuśān
pāśaṁ kalpalatāṁ ca khaḍgavilasajjyōtiḥ sudhānirjharaḥ |
śyāmēnāttasarōruhēṇa sahitaṁ dēvīdvayaṁ cāntikē
gaurāṅgō varadānahastasahitō lakṣmīgaṇēśō:’vatāt || 12 ||
13| śrī mahā gaṇapatiḥ
hastīndrānanaminducūḍamaruṇacchāyaṁ trinētraṁ rasā-
-dāśliṣṭaṁ priyayā sapadmakarayā svāṅkasthayā santatam |
bījāpūragadēkṣukārmukalasaccakrābjapāśōtpala-
-vrīhyagrasvaviṣāṇaratnakalaśān hastairvahantaṁ bhajē || 13 ||
14| śrī vijaya gaṇapatiḥ
pāśāṅkuśasvadantāmraphalavānākhuvāhanaḥ |
vighnaṁ nihantu naḥ sarvaṁ raktavarṇō vināyakaḥ || 14 ||
15| śrī nr̥tta gaṇapatiḥ
pāśāṅkuśāpūpakuṭhāradanta-
-cañcatkarākluptavarāṅgulīkam |
pītaprabhaṁ kalpatarōradhasthaṁ
bhajāmi nr̥ttōpapadaṁ gaṇēśam || 15 ||
16| śrī ūrdhva gaṇapatiḥ
kalhāraśālikamalēkṣukacāpabāṇa-
-dantaprarōhakagadī kanakōjjvalāṅgaḥ |
āliṅganōdyatakarō haritāṅgayaṣṭyā
dēvyā karōtu śubhamūrdhvagaṇādhipō mē || 16 ||
17| śrī ēkākṣara gaṇapatiḥ
raktō raktāṅgarāgāṅkuśakusumayutastundilaścandramauliḥ
nētrairyuktastribhirvāmanakaracaraṇō bījapūraṁ dadhānaḥ |
hastāgrāklupta pāśāṅkuśaradavaradō nāgavaktrō:’hibhūṣō
dēvaḥ padmāsanasthō bhavatu sukhakarō bhūtayē vighnarājaḥ || 17 ||
18| śrī vara gaṇapatiḥ
sindūrābhamibhānanaṁ trinayanaṁ hastē ca pāśāṅkuśau
bibhrāṇaṁ madhumatkapālamaniśaṁ sādhvindumauliṁ bhajē |
puṣṭyāśliṣṭatanuṁ dhvajāgrakarayā padmōllasaddhastayā
tadyōnyāhita pāṇimāttavasumatpātrōllasatpuṣkaram || 18 ||
19| śrī tryakṣara gaṇapatiḥ
gajēndravadanaṁ sākṣāccalatkarṇasucāmaraṁ
hēmavarṇaṁ caturbāhuṁ pāśāṅkuśadharaṁ varam |
svadantaṁ dakṣiṇē hastē savyē tvāmrapalaṁ tathā
puṣkarairmōdakaṁ caiva dhārayantamanusmarēt || 19 ||
20| śrī kṣipraprasāda gaṇapatiḥ
dhr̥tapāśāṅkuśakalpalatā svaradaśca bījapūrayutaḥ
śaśiśakalakalitamaulistrilōcanō:’ruṇaśca gajavadanaḥ |
bhāsurabhūṣaṇadīptō br̥hadudaraḥ padmaviṣṭarōllasitaḥ
vighnapayōdharapavanaḥ karadhr̥takamalaḥ sadāstu mē bhūtyai || 20 ||
21| śrī haridrā gaṇapatiḥ
haridrābhaṁ caturbāhuṁ karīndravadanaṁ prabhum |
pāśāṅkuśadharaṁ dēvaṁ mōdakaṁ dantamēva ca |
bhaktābhayapradātāraṁ vandē vighnavināśanam || 21 ||
22| śrī ēkadanta gaṇapatiḥ
lambōdaraṁ śyāmatanuṁ gaṇēśaṁ
kuṭhāramakṣasrajamūrdhvagātram |
salaḍḍukaṁ dantamadhaḥ karābhyāṁ
vāmētarābhyāṁ ca dadhānamīḍē || 22 ||
23| śrī sr̥ṣṭi gaṇapatiḥ
pāśāṅkuśasvadantāmraphalavānākhuvāhanaḥ |
vighnaṁ nihantu naḥ śōṇaḥ sr̥ṣṭidakṣō vināyakaḥ || 23 ||
24| śrī uddaṇḍa gaṇapatiḥ
kalhārāmbujabījapūrakagadādantēkṣucāpaṁ sumaṁ
bibhrāṇō maṇikumbhaśālikalaśau pāśaṁ sr̥ṇiṁ cābjakam |
gaurāṅgyā rucirāravindakarayā dēvyā samāliṅgataḥ
śōṇāṅgaḥ śubhamātanōtu bhajatāmuddaṇḍavighnēśvaraḥ || 24 ||
25| śrī r̥ṇamōcaka gaṇapatiḥ
pāśāṅkuśau dantajambu dadhānaḥ sphāṭikaprabhaḥ |
raktāṁśukō gaṇapatirmudē syādr̥ṇamōcakaḥ || 25 ||
26| śrī ḍhuṇḍhi gaṇapatiḥ
akṣamālāṁ kuṭhāraṁ ca ratnapātraṁ svadantakam |
dhattē karairvighnarājō ḍhuṇḍhināmā mudē:’stu naḥ || 26 ||
27| śrī dvimukha gaṇapatiḥ
svadantapāśāṅkuśaratnapātraṁ
karairdadhānō harinīlagātraḥ |
raktāṁśukō ratnakirīṭamālī
bhūtyai sadā mē dvimukhō gaṇēśaḥ || 27 ||
28| śrī trimukha gaṇapatiḥ
śrīmattīkṣṇaśikhāṅkuśākṣavaradān dakṣē dadhānaḥ karaiḥ
pāśaṁ cāmr̥tapūrṇakumbhamabhayaṁ vāmē dadhānō mudā |
pīṭhē svarṇamayāravindavilasatsatkarṇikābhāsurē
svāsīnastrimukhaḥ palāśarucirō nāgānanaḥ pātu naḥ || 28 ||
29| śrī siṁha gaṇapatiḥ
vīṇāṁ kalpalatāmariṁ ca varadaṁ dakṣē vidattē karai-
-rvāmē tāmarasaṁ ca ratnakalaśaṁ sanmañjarīṁ cābhayam |
śuṇḍādaṇḍalasanmr̥gēndravadanaḥ śaṅkhēndugauraḥ śubhō
dīvyadratnanibhāṁśukō gaṇapatiḥ pāyādapāyat sa naḥ || 29 ||
30| śrī yōga gaṇapatiḥ
yōgārūḍhō yōgapaṭ-ṭābhirāmō
bālārkābhaścēndranīlāṁśukāḍhyaḥ |
pāśēkṣvakṣān yōgadaṇḍaṁ dadhānō
pāyānnityaṁ yōgavighnēśvarō naḥ || 30 ||
31| śrī durgā gaṇapatiḥ
taptakāñcanasaṅkāśaścāṣṭahastō mahattanuḥ
dīptāṅkuśaṁ śaraṁ cākṣaṁ dantu dakṣē vahan karaiḥ |
vāmē pāśaṁ kārmukaṁ ca latāṁ jambu dadhatkaraiḥ
raktāṁśukaḥ sadā bhūyāddurgāgaṇapatirmudē || 31 ||
32| śrī saṅkaṣṭahara gaṇapatiḥ
bālārkāruṇakāntirvāmē bālāṁ vahannaṅkē
lasadindīvarahastāṁ gaurāṅgīṁ ratnaśōbhāḍhyām |
dakṣē:’ṅkuśavaradānaṁ vāmē pāśaṁ ca pāyasaṁ pātraṁ
nīlāṁśukalasamānaḥ pīṭhē padmāruṇē tiṣṭhan || 32 ||
saṅkaṭaharaṇaḥ pāyāt saṅkaṭapūgādgajānanō nityam |
——
śrī vallabha gaṇapati –
bījāpūra gadēkṣukārmukabhujācakrābja pāśōtpala
vrīhyagrasvaviṣāṇa ratnakalaśa prōdyatkarāmbhōruhaḥ |
dhyēyō vallabhayā ca padmakarayāśliṣṭō jvaladbhūṣayā
viśvōtpattivināśasaṁsthitikarō vighnō viśiṣṭārthadaḥ ||
śrī siddhidēvī –
pītavarṇāṁ dvinētrāṁ tāmēkavaktrāmbujadvayāṁ
navaratnakirīṭāṁ ca pītāmbarasudhāriṇīm |
vāmahastē mahāpadmaṁ dakṣē lambakarānvitāṁ
jājīcampakamālāṁ ca tribhaṅgīṁ lalitāṅgikām ||
gaṇēśadakṣiṇē bhāgē guruḥ siddhiṁ tu bhāvayēt ||
śrī buddhidēvī –
dvihastāṁ ca dvinētrāṁ tāmēkavaktrāṁ tribhaṅgikāṁ
muktāmaṇikirīṭāṁ ca dakṣē hastē mahōtpalam |
vāmē pralambahastāṁ ca divyāmbarasudhāriṇīṁ
śyāmavarṇanibhāṁ bhāsvatsarvābharaṇabhūṣitām ||
pārijātōtpalāmālyāṁ gaṇēśō vāmapārśvakē
dhyātvā buddhiṁ surūpāṁ samarcayēddēśikōttamaḥ ||
See more śrī gaṇēśa stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.