Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīkr̥ṣṇa uvāca |
tvamēva sarvajananī mūlaprakr̥tirīśvarī |
tvamēvādyā sr̥ṣṭividhau svēcchayā triguṇātmikā || 1 ||
kāryārthē saguṇā tvaṁ ca vastutō nirguṇā svayam |
parabrahmasvarūpā tvaṁ satyā nityā sanātanī || 2 ||
tējaḥ svarūpā paramā bhaktānugravigrahā |
sarvasvarūpā sarvēśā sarvādhārā parātparā || 3 ||
sarvabījasvarūpā ca sarvapūjyā nirāśrayā |
sarvajñā sarvatōbhadrā sarvamaṅgalamaṅgalā || 4 ||
sarvabuddhisvarūpā ca sarvaśaktisvarūpiṇī |
sarvajñānapradā dēvī sarvajñā sarvabhāvinī || 5 ||
tvaṁ svāhā dēvadānē ca pitr̥dānē svadhā svayam |
dakṣiṇā sarvadānē ca sarvaśaktisvarūpiṇī || 6 ||
nidrā tvaṁ ca dayā tvaṁ ca tr̥ṣṇā tvaṁ cātmanaḥ priyā |
kṣut kṣāntiḥ śāntirīśā ca kāntistuṣṭiśca śāśvatī || 7 ||
śraddhā puṣṭiśca tandrā ca lajjā śōbhā dayā tathā |
satāṁ sampatsvarūpā śrīrvipattirasatāmiha || 8 ||
prītirūpā puṇyavatāṁ pāpināṁ kalahāṅkurā |
śaśvatkarmamayī śaktiḥ sarvadā sarvajīvinām || 9 ||
dēvēbhyaḥ svapadō dātrī dhāturdhātrī kr̥pāmayī |
hitāya sarvadēvānāṁ sarvāsuravināśinī || 10 ||
yōginidrā yōgarūpā yōgadātrī ca yōginām |
siddhisvarūpā siddhānāṁ siddhidā siddhayōginī || 11 ||
māhēśvarī ca brahmāṇī viṣṇumāyā ca vaiṣṇavī |
bhadradā bhadrakālī ca sarvalōkabhayaṅkarī || 12 ||
grāmē grāmē grāmadēvī gr̥hadēvī gr̥hē gr̥hē |
satāṁ kīrtiḥ pratiṣṭhā ca nindā tvamasatāṁ sadā || 13 ||
mahāyuddhē mahāmārī duṣṭasaṁhārarūpiṇī |
rakṣāsvarūpā śiṣṭānāṁ mātēva hitakāriṇī || 14 ||
vandyā pūjyā stutā tvaṁ ca brahmādīnāṁ ca sarvadā |
brahmaṇyarūpā viprāṇāṁ tapasyā ca tapasvinām || 15 ||
vidyā vidyāvatāṁ tvaṁ ca buddhirbuddhimatāṁ satām |
mēdhā smr̥tisvarūpā ca pratibhā pratibhāvatām || 16 ||
rājñāṁ pratāparūpā ca viśāṁ vāṇijyarūpiṇī |
sr̥ṣṭau sr̥ṣṭisvarūpā tvaṁ rakṣārūpā ca pālanē || 17 ||
tathāntē tvaṁ mahāmārī viśvē viśvaiśca pūjitē |
kālarātrirmahārātrirmōharātriśca mōhinī || 18 ||
duratyayā mē māyā tvaṁ yayā sammōhitaṁ jagat |
yayā mugdhō hi vidvāṁśca mōkṣamārgaṁ na paśyati || 19 ||
ityātmanā kr̥taṁ stōtraṁ durgāyā durganāśanam |
pūjākālē paṭhēdyō hi siddhirbhavati vāñchitā || 20 ||
iti śrībrahmavaivartē mahāpurāṇē dvitīyē prakr̥tikhaṇḍē nāradanārāyaṇasaṁvādē durgōpākhyānē ṣaṭṣaṣṭitamō:’dhyāyē śrī durgā stōtram |
See more śrī durgā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.