Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
indranīlācalaśyāmamindīvaradr̥gujjvalam |
indrādidaivataiḥ sēvyamīḍē rāghavanandanam || 1 ||
pālitākhiladēvaughaṁ padmagarbhaṁ sanātanam |
pīnavakṣaḥsthalaṁ vandē pūrṇaṁ rāghavanandanam || 2 ||
daśagrīvaripuṁ bhadraṁ dāvatulyaṁ suradviṣām |
daṇḍakāmunimukhyānāṁ dattābhayamupāsmahē || 3 ||
kastūrītilakābhāsaṁ karpūranikarākr̥tim |
kātarīkr̥tadaityaughaṁ kalayē raghunandanam || 4 ||
kharadūṣaṇahantāraṁ kharavīryabhujōjjvalam |
kharakōdaṇḍahastaṁ ca khasvarūpamupāsmahē || 5 ||
gajavikrāntagamanaṁ gajārtiharatējasam |
gambhīrasattvamaikṣvākaṁ gacchāmi śaraṇaṁ sadā || 6 ||
ghanarājilasaddēhaṁ ghanapītāmbarōjjvalam |
ghūtkāradrutarakṣaughaṁ prapadyē raghunandanam || 7 ||
calapītāmbarābhāsaṁ calatkiṅkiṇibhūṣitam |
candrabimbamukhaṁ vandē caturaṁ raghunandanam || 8 ||
susmitāñcitavaktrābjaṁ sunūpurapadadvayam |
sudīrghabāhuyugalaṁ sunābhiṁ rāghavaṁ bhajē || 9 ||
hasitāñcitanētrābjaṁ hatākhilasuradviṣam |
hariṁ ravikulōdbhūtaṁ hāṭakālaṅkr̥taṁ bhajē || 10 ||
ravikōṭinibhaṁ śāntaṁ rāghavāṇāmalaṅkr̥tim |
rakṣōgaṇayugāntāgniṁ rāmacandramupāsmahē || 11 ||
lakṣmīsamāśritōraskaṁ lāvaṇyamadhurākr̥tim |
lasadindīvaraśyāmaṁ lakṣmaṇāgrajamāśrayē || 12 ||
vālipramathanākāraṁ vālisūnusahāyinam |
varapītāmbarābhāsaṁ vandē rāghavabhūṣaṇam || 13 ||
śamitākhilapāpaughaṁ śāntyādiguṇavāridhim |
śatapatradr̥śaṁ vandē śubhaṁ daśarathātmajam || 14 ||
kundakuḍmaladantābhaṁ kuṅkumāṅkitavakṣasam |
kusumbhavastrasaṁvītaṁ putraṁ rāghavamāśrayē || 15 ||
mallikāmālatījātimādhavīpuṣpaśōbhitam |
mahanīyamahaṁ vandē mahatāṁ kīrtivardhanam || 16 ||
idaṁ yō rāghavastōtraṁ naraḥ paṭhati bhaktimān |
muktaḥ saṁsr̥tibandhāddhi sa yāti paramaṁ padam || 17 ||
iti śrī rāghava stōtram |
See more śrī rāma stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.