Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| hēmantavarṇanam ||
vasatastasya tu sukhaṁ rāghavasya mahātmanaḥ |
śaradvyapāyē hēmanta r̥turiṣṭaḥ pravartatē || 1 ||
sa kadācitprabhātāyāṁ śarvaryāṁ raghunandanaḥ |
prayayāvabhiṣēkārthaṁ ramyāṁ gōdāvarīṁ nadīm || 2 ||
prahvaḥ kalaśahastastaṁ sītayā saha vīryavān |
pr̥ṣṭhatō:’nuvrajan bhrātā saumitriridamabravīt || 3 ||
ayaṁ sa kālaḥ samprāptaḥ priyō yastē priyaṁvada |
alaṅkr̥ta ivābhāti yēna saṁvatsaraḥ śubhaḥ || 4 ||
nīhāraparuṣō lōkaḥ pr̥thivī sasyaśālinī |
jalānyanupabhōgyāni subhagō havyavāhanaḥ || 5 ||
navāgrayaṇapūjābhirabhyarcya pitr̥dēvatāḥ |
kr̥tāgrayaṇakāḥ kālē santō vigatakalmaṣāḥ || 6 ||
prājyakāmā janapadāḥ sampannataragōrasāḥ |
vicaranti mahīpālā yātrāsthā vijigīṣavaḥ || 7 ||
sēvamānē dr̥ḍhaṁ sūryē diśamantakasēvitām |
vihīnatilakēva strī nōttarā dikprakāśatē || 8 ||
prakr̥tyā himakōśāḍhyō dūrasūryaśca sāmpratam |
yathārthanāmā suvyaktaṁ himavān himavān giriḥ || 9 ||
atyantasukhasañcārā madhyāhnē sparśataḥ sukhāḥ |
divasāḥ subhagādityāśchāyāsaliladurbhagāḥ || 10 ||
mr̥dusūryāḥ sanīhārāḥ paṭuśītāḥ samārutāḥ |
śūnyāraṇyā himadhvastā divasā bhānti sāmpratam || 11 ||
nivr̥ttākāśaśayanāḥ puṣyanītā himāruṇāḥ |
śītā vr̥ddhatarā yāmāstriyāmā yānti sāmpratam || 12 ||
ravisaṅkrāntasaubhāgyastuṣārāruṇamaṇḍalaḥ |
niḥśvāsāndha ivādarśaścandramā na prakāśatē || 13 ||
jyōtsnī tuṣāramalinā paurṇamāsyāṁ na rājatē |
sītēva cātapaśyāmā lakṣyatē na tu śōbhatē || 14 ||
prakr̥tyā śītalasparśō himaviddhaśca sāmpratam |
pravāti paścimō vāyuḥ kālē dviguṇaśītalaḥ || 15 ||
bāṣpacchannānyaraṇyāni yavagōdhūmavanti ca |
śōbhantē:’bhyuditē sūryē nadadbhiḥ krauñcasārasaiḥ || 16 ||
kharjūrapuṣpākr̥tibhiḥ śirōbhiḥ pūrṇataṇḍulaiḥ |
śōbhantē kiñcidānamrāḥ śālayaḥ kanakaprabhāḥ || 17 ||
mayūkhairupasarpadbhirhimanīhārasaṁvr̥taiḥ |
dūramabhyuditaḥ sūryaḥ śaśāṅka iva lakṣyatē || 18 ||
agrāhyavīryaḥ pūrvāhṇē madhyahnē sparśataḥ sukhaḥ |
saṁraktaḥ kiñcidāpāṇḍurātapaḥ śōbhatē kṣitau || 19 ||
avaśyāyanipātēna kiñcitpraklinnaśādvalā |
vanānāṁ śōbhatē bhūmirniviṣṭataruṇātapā || 20 ||
spr̥śaṁstu vipulaṁ śītamudakaṁ dviradaḥ sukham |
atyantatr̥ṣitō vanyaḥ pratisaṁharatē karam || 21 ||
ētē hi samupāsīnā vihagā jalacāriṇaḥ |
na vigāhanti salilamapragalbhā ivāhavam || 22 ||
avaśyāyatamōnaddhā nīhāratamasā vr̥tāḥ |
prasuptā iva lakṣyantē vipuṣpā vanarājayaḥ || 23 ||
bāṣpasañchannasalilā rutavijñēyasārasāḥ |
himārdravālukaistīraiḥ saritō bhānti sāmpratam || 24 ||
tuṣārapatanāccaiva mr̥dutvādbhāskarasya ca |
śaityādagāgrasthamapi prāyēṇa rasavajjalam || 25 ||
jarājarjharitaiḥ padmaiḥ śīrṇakēsarakarṇikaiḥ |
nālaśēṣairhimadhvastairna bhānti kamalākarāḥ || 26 ||
asmiṁstu puruṣavyāghraḥ kālē duḥkhasamanvitaḥ |
tapaścarati dharmātmā tvadbhaktyā bharataḥ purē || 27 ||
tyaktvā rājyaṁ ca mānaṁ ca bhōgāṁśca vividhān bahūn |
tapasvī niyatāhāraḥ śētē śītē mahītalē || 28 ||
sō:’pi vēlāmimāṁ nūnamabhiṣēkārthamudyataḥ |
vr̥taḥ prakr̥tibhirnityaṁ prayāti sarayūṁ nadīm || 29 ||
atyantasukhasaṁvr̥ddhaḥ sukumāraḥ sukhōcitaḥ |
kathaṁ nvapararātrēṣu sarayūmavagāhatē || 30 ||
padmapatrēkṣaṇō vīraḥ śyāmō nirudarō mahān |
dharmajñaḥ satyavādī ca hrīniṣēdhō jitēndriyaḥ || 31 ||
priyābhibhāṣī madhurō dīrghabāhurarindamaḥ |
santyajya vividhān bhōgānāryaṁ sarvātmanā śritaḥ || 32 ||
jitaḥ svargastava bhrātrā bharatēna mahātmanā |
vanasthamapi tāpasyē yastvāmanuvidhīyatē || 33 ||
na pitryamanuvartantē mātr̥kaṁ dvipadā iti |
khyātō lōkapravādō:’yaṁ bharatēnānyathā kr̥taḥ || 34 ||
bhartā daśarathō yasyāḥ sādhuśca bharataḥ sutaḥ |
kathaṁ nu sāmbā kaikēyī tādr̥śī krūraśīlinī || 35 ||
ityēvaṁ lakṣmaṇē vākyaṁ snēhādbruvati dhārmikē |
parivādaṁ jananyāstamasahan rāghavō:’bravīt || 36 ||
na tē:’mbā madhyamā tāta garhitavyā kathañcana |
tāmēvēkṣvākunāthasya bharatasya kathāṁ kuru || 37 ||
niścitāpi hi mē buddhirvanavāsē dr̥ḍhavratā |
bharatasnēhasantaptā bāliśīkriyatē punaḥ || 38 ||
saṁsmarāmyasya vākyāni priyāṇi madhurāṇi ca |
hr̥dyānyamr̥takalpāni manaḥ prahlādanāni ca || 39 ||
kadā nvahaṁ samēṣyāmi bharatēna mahātmanā |
śatrughnēna ca vīrēṇa tvāyā ca raghunandana || 40 ||
ityēvaṁ vilapaṁstatra prāpya gōdāvarīṁ nadīm |
cakrē:’bhiṣēkaṁ kākutsthaḥ sānujaḥ saha sītayā || 41 ||
tarpayitvātha salilaistē pitr̥̄n daivatāni ca |
stuvanti smōditaṁ sūryaṁ dēvatāśca samāhitāḥ || 42 ||
kr̥tābhiṣēkaḥ sa rarāja rāmaḥ
sītādvitīyaḥ saha lakṣmaṇēna |
kr̥tābhiṣēkō girirājaputryā
rudraḥ sanandī bhagavānivēśaḥ || 43 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē ṣōḍaśaḥ sargaḥ || 16 ||
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.