Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
sanatkumāra uvāca |
atha tē kavacaṁ dēvyā vakṣyē navaratātmakam |
yēna dēvāsuranarajayī syātsādhakaḥ sadā || 1 ||
sarvataḥ sarvadātmānaṁ lalitā pātu sarvagā |
kāmēśī purataḥ pātu bhagamālī tvanantaram || 2 ||
diśaṁ pātu tathā dakṣapārśvaṁ mē pātu sarvadā |
nityaklinnātha bhēruṇḍā diśaṁ mē pātu kauṇapīm || 3 ||
tathaiva paścimaṁ bhāgaṁ rakṣatādvahnivāsinī |
mahāvajrēśvarī nityā vāyavyē māṁ sadāvatu || 4 ||
vāmapārśvaṁ sadā pātu itīmēlaritā tataḥ |
māhēśvarī diśaṁ pātu tvaritaṁ siddhidāyinī || 5 ||
pātu māmūrdhvataḥ śaśvaddēvatā kulasundarī |
adhō nīlapatākākhyā vijayā sarvataśca mām || 6 ||
karōtu mē maṅgalāni sarvadā sarvamaṅgalā |
dēhēndriyamanaḥprāṇāñjvālāmālinivigrahā || 7 ||
pālayatvaniśaṁ cittā cittaṁ mē sarvadāvatu |
kāmātkrōdhāttathā lōbhānmōhānmānānmadādapi || 8 ||
pāpānmāṁ sarvataḥ śōkātsaṅkṣayātsarvataḥ sadā |
asatyātkrūracintātō hiṁsātaścauratastathā |
staimityācca sadā pātu prērayantyaḥ śubhaṁ prati || 9 ||
nityāḥ ṣōḍaśa māṁ pātu gajārūḍhāḥ svaśaktibhiḥ |
tathā hayasamārūḍhāḥ pātu māṁ sarvataḥ sadā || 10 ||
siṁhārūḍhāstathā pātu pātu r̥kṣagatā api |
rathārūḍhāśca māṁ pātu sarvataḥ sarvadā raṇē || 11 ||
tārkṣyārūḍhāśca māṁ pātu tathā vyōmagatāśca tāḥ |
bhūtagāḥ sarvagāḥ pātu pātu dēvyaśca sarvadā || 12 ||
bhūtaprētapiśācāśca parakr̥tyādikān gadān |
drāvayantu svaśaktīnāṁ bhūṣaṇairāyudhairmama || 13 ||
gajāśvadvīpipañcāsyatārkṣyārūḍhākhilāyudhāḥ |
asaṅkhyāḥ śaktayō dēvyaḥ pātu māṁ sarvataḥ sadā || 14 ||
sāyaṁ prātarjapannityākavacaṁ sarvarakṣakam |
kadācinnāśubhaṁ paśyētsarvadānandamāsthitaḥ || 15 ||
ityētatkavacaṁ prōktaṁ lalitāyāḥ śubhāvaham |
yasya sandhāraṇānmartyō nirbhayō vijayī sukhī || 16 ||
iti śrībr̥hannāradīyapurāṇē pūrvabhāgē tr̥tīyapādē
br̥hadupākhyānē ēkōnanavatitamō:’dhyāyē śrī lalitā kavacam |
See more śrī lalitā stōtrāṇi for chanting. See more dēvī stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.