Sri Kamakshi Stotram 4 (Paramacharya Krutam) – śrī kāmākṣī stōtram – 4 (paramācārya kr̥tam)


maṅgalacaraṇē maṅgalavadanē maṅgaladāyini kāmākṣi |
guruguhajanani kuru kalyāṇaṁ kuñjarijanani kāmākṣi || 1 ||

himagiritanayē mama hr̥dinilayē sajjanasadayē kāmākṣi |
guruguhajanani kuru kalyāṇaṁ kuñjarijanani kāmākṣi || 2 ||

grahanutacaraṇē gr̥hasutadāyini nava nava bhavatē kāmākṣi |
guruguhajanani kuru kalyāṇaṁ kuñjarijanani kāmākṣi || 3 ||

śivamukhavinutē bhavasukhadāyini nava nava bhavatē kāmākṣi |
guruguhajanani kuru kalyāṇaṁ kuñjarijanani kāmākṣi || 4 ||

bhakta sumānasa tāpavināśini maṅgaladāyini kāmākṣi |
guruguhajanani kuru kalyāṇaṁ kuñjarijanani kāmākṣi || 5 ||

kēnōpaniṣadvākyavinōdini dēvi parāśakti kāmākṣi |
guruguhajanani kuru kalyāṇaṁ kuñjarijanani kāmākṣi || 6 ||

paraśivajāyē varamunibhāvyē akhilāṇḍēśvari kāmākṣi |
guruguhajanani kuru kalyāṇaṁ kuñjarijanani kāmākṣi || 7 ||

haridrāmaṇḍalavāsini nityamaṅgaladāyini kāmākṣi |
guruguhajanani kuru kalyāṇaṁ kuñjarijanani kāmākṣi || 8 ||

iti paramācārya kr̥ta śrī kāmākṣī stōtram |


See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed