Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
lakṣmīśē yōganidrāṁ prabhajati bhujagādhīśatalpē sadarpā-
-vutpannau dānavau tacchravaṇamalamayāṅgau madhuṁ kaiṭabhaṁ ca |
dr̥ṣṭvā bhītasya dhātuḥ stutibhirabhinutāṁ āśu tau nāśayantīṁ
durgāṁ dēvīṁ prapadyē śaraṇamahamaśēṣāpadunmūlanāya || 1 ||
yuddhē nirjitya daityastribhuvanamakhilaṁ yastadīyēṣu dhiṣṇyē-
-ṣvāsthāya svān vidhēyān svayamagamadasau śakratāṁ vikramēṇa |
taṁ sāmātyāptamitraṁ mahiṣamapi nihatyāsya mūrdhādhirūḍhāṁ
durgāṁ dēvīṁ prapadyē śaraṇamahamaśēṣāpadunmūlanāya || 2 ||
viśvōtpattipraṇāśasthitivihr̥tiparē dēvi ghōrāmarāri-
-trāsāttrātuṁ kulaṁ naḥ punarapi ca mahāsaṅkaṭēṣvīdr̥śēṣu |
āvirbhūyāḥ purastāditi caraṇanamatsarvagīrvāṇavargāṁ
durgāṁ dēvīṁ prapadyē śaraṇamahamaśēṣāpadunmūlanāya || 3 ||
hantuṁ śumbhaṁ niśumbhaṁ vibudhagaṇanutāṁ hēmaḍōlāṁ himādrā-
-vārūḍhāṁ vyūḍhadarpān yudhi nihatavatīṁ dhūmradr̥kcaṇḍamuṇḍān |
cāmuṇḍākhyāṁ dadhānāṁ upaśamitamahāraktabījōpasargāṁ
durgāṁ dēvīṁ prapadyē śaraṇamahamaśēṣāpadunmūlanāya || 4 ||
brahmēśaskandanārāyaṇakiṭinarasiṁhēndraśaktīḥ svabhr̥tyāḥ
kr̥tvā hatvā niśumbhaṁ jitavibudhagaṇaṁ trāsitāśēṣalōkam |
ēkībhūyātha śumbhaṁ raṇaśirasi nihatyāsthitāmāttakhaḍgāṁ
durgāṁ dēvīṁ prapadyē śaraṇamahamaśēṣāpadunmūlanāya || 5 ||
utpannā nandajēti svayamavanitalē śumbhamanyaṁ niśumbhaṁ
bhrāmaryākhyāruṇākhyā punarapi jananī durgamākhyaṁ nihantum |
bhīmā śākambharīti truṭitaripubhaṭāṁ raktadantēti jātāṁ
durgāṁ dēvīṁ prapadyē śaraṇamahamaśēṣāpadunmūlanāya || 6 ||
traiguṇyānāṁ guṇānāṁ anusaraṇakalākēli nānāvatāraiḥ
trailōkyatrāṇaśīlāṁ danujakulavanavahnilīlāṁ salīlām |
dēvīṁ saccinmayīṁ tāṁ vitaritavinamatsatrivargāpavargāṁ
durgāṁ dēvīṁ prapadyē śaraṇamahamaśēṣāpadunmūlanāya || 7 ||
siṁhārūḍhāṁ trinētrīṁ karatalavilasacchaṅkhacakrāsiramyāṁ
bhaktābhīṣṭapradātrīṁ ripumathanakarīṁ sarvalōkaikavandyām |
sarvālaṅkārayuktāṁ śaśiyutamakuṭāṁ śyāmalāṅgīṁ kr̥śāṅgīṁ
durgāṁ dēvīṁ prapadyē śaraṇamahamaśēṣāpadunmūlanāya || 8 ||
trāyasva svāminīti tribhuvanajanani prārthanā tvayyapārthā
pālyantē:’bhyarthanāyāṁ bhagavati śiśavaḥ kintvananyāḥ jananyāḥ |
tattubhyaṁ syānnamasyētyavanatavibudhāhlādivīkṣāvisargāṁ
durgāṁ dēvīṁ prapadyē śaraṇamahamaśēṣāpadunmūlanāya || 9 ||
ētaṁ santaḥ paṭhantu stavamakhilavipajjālatūlānalābhaṁ
hr̥nmōhadhvāntabhānuprathitamakhilasaṅkalpakalpadrukalpam |
daurgaṁ daurgatyaghōrātapatuhinakaraprakhyamaṁhōgajēndra-
-śrēṇīpañcāsyadēśyaṁ vipulabhayadakālāhitārkṣyaprabhāvam || 10 ||
iti āpadunmūlana śrī durgā stōtram |
See more śrī durgā stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.