Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
vāmadēva uvāca |
ōṁ namaḥ praṇavārthāya praṇavārthavidhāyinē |
praṇavākṣarabījāya praṇavāya namō namaḥ || 1 ||
vēdāntārthasvarūpāya vēdāntārthavidhāyinē |
vēdāntārthavidē nityaṁ viditāya namō namaḥ || 2 ||
namō guhāya bhūtānāṁ guhāsu nihitāya ca |
guhyāya guhyarūpāya guhyāgamavidē namaḥ || 3 ||
aṇōraṇīyasē tubhyaṁ mahatō:’pi mahīyasē |
namaḥ parāvarajñāya paramātmasvarūpiṇē || 4 ||
skandāya skandarūpāya mihirāruṇatējasē |
namō mandāramālōdyanmukuṭādibhr̥tē sadā || 5 ||
śivaśiṣyāya putrāya śivasya śivadāyinē |
śivapriyāya śivayōrānandanidhayē nama || 6 ||
gāṅgēyāya namastubhyaṁ kārtikēyāya dhīmatē |
umāputrāya mahatē śarakānanaśāyinē || 7 ||
ṣaḍakṣaraśarīrāya ṣaḍvidhārthavidhāyinē |
ṣaḍadhvātītarūpāya ṣaṇmukhāya namō namaḥ || 8 ||
dvādaśāyatanētrāya dvādaśōdyatabāhavē |
dvādaśāyudhadhārāya dvādaśātmannamō:’stu tē || 9 ||
caturbhujāya śāntāya śaktikukkuṭadhāriṇē |
varadāya vihastāya namō:’suravidāriṇē || 10 ||
gajāvallīkucāliptakuṅkumāṅkitavakṣasē |
namō gajānanānandamahimānanditātmanē || 11 ||
brahmādidēvamunikinnaragīyamāna-
-gāthāviśēṣaśucicintitakīrtidhāmnē |
br̥ndārakāmalakirīṭavibhūṣaṇasra-
-kpūjyābhirāmapadapaṅkaja tē namō:’stu || 12 ||
iti skandastavaṁ divyaṁ vāmadēvēna bhāṣitam |
yaḥ paṭhēcchr̥ṇuyādvāpi sa yāti paramāṁ gatim || 13 ||
mahāprajñākaraṁ hyētacchivabhaktivivardhanam |
āyurārōgyadhanakr̥tsarvakāmapradaṁ sadā || 14 ||
iti śrīśivamahāpurāṇē kailāsasaṁhitāyāṁ ēkādaśō:’dhyāyē vāmadēvakr̥ta skandastavam |
See more śrī subrahmaṇya stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.