Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāmaśayanādipraśnaḥ ||
guhasya vacanaṁ śrutvā bharatō bhr̥śamapriyam |
dhyānam jagāma tatraiva yatra tacchrutamapriyam || 1 ||
sukumārō mahāsattvaḥ siṁhaskandhō mahābhujaḥ |
puṇḍarīkaviśālākṣastaruṇaḥ priyadarśanaḥ || 2 ||
pratyāśvasya muhūrtaṁ tu kālaṁ paramadurmanāḥ |
papāta sahasā tōtraiḥ hyatividdha iva dvipaḥ || 3 ||
tadavasthaṁ tu bharataṁ śatrughnō:’nantara sthitaḥ |
pariṣvajya rurōdōccairvisañjñaḥ śōkakarśitaḥ || 5 ||
tataḥ sarvāḥ samāpēturmātarō bharatasya tāḥ |
upavāsakr̥śā dīnā bharturvyasanakarśitāḥ || 6 ||
tāśca taṁ patitaṁ bhūmau rudantyaḥ paryavārayan |
kausalyā tvanusr̥tyainaṁ durmanāḥ pariṣasvajē || 7 ||
vatsalā svaṁ yathā vatsamupagūhya tapasvinī |
paripapraccha bharataṁ rudantī śōkalālasā || 8 ||
putra vyādhirna tē kaccit śarīraṁ paribādhatē |
adya rājakulasyāsya tvadadhīnaṁ hi jīvitam || 9 ||
tvāṁ dr̥ṣṭvā putra jīvāmi rāmē sabhrātr̥kē gatē |
vr̥ttē daśarathē rājñi nāthaikastvamadya naḥ || 10 ||
kaccinnu lakṣmaṇē putra śrutaṁ tē kiñcidapriyam |
putrē vā hyēkaputrāyāḥ sahabhāryē vanaṁ gatē || 11 ||
sa muhūrtaṁ samāśvasya rudannēva mahāyaśāḥ |
kausalyāṁ parisāntvēdaṁ guhaṁ vacanamabravīt || 12 ||
bhrātā mē kvāvasadrātrau kva sītā kva ca lakṣmaṇaḥ |
asvapacchayanē kasmin kiṁ bhuktvā guha śaṁsa mē || 13 ||
sō:’bravīdbharataṁ hr̥ṣṭō niṣādādhipatirguhaḥ |
yadvidhaṁ pratipēdē ca rāmē priyahitē:’tithau || 14 ||
annamuccāvacaṁ bhakṣāḥ phalāni vividhāni ca |
rāmāyābhyavahārārthaṁ bahu cōpahr̥taṁ mayā || 15 ||
tatsarvaṁ pratyanujñāsīdrāmaḥ satya parākramaḥ |
na tu tatpratyagr̥hṇātsa kṣatra dharmamanusmaran || 16 ||
na hyasmābhiḥ pratigrāhyaṁ sakhē dēyaṁ tu sarvadā |
iti tēna vayaṁ rājan anunītā mahātmanā || 17 ||
lakṣmaṇēna samānītaṁ pītvā vāri mahāyaśāḥ |
aupavāsyaṁ tadā:’kārṣīdrāghavaḥ saha sītayā || 18 ||
tatastu jalaśēṣēṇa lakṣmaṇō:’pyakarōttadā |
vāgyatāstē trayaḥ sandhyāṁ samupāsata saṁhitāḥ || 19 ||
saumitristu tataḥ paścādakarōtsvāstaraṁ śubham |
svayamānīya barhīṁṣi kṣipraṁ rāghavakāraṇāt || 20 ||
tasmin samāviśadrāmaḥ svāstarē saha sītayā |
prakṣālya ca tayōḥ pādau apacakrāma lakṣmaṇaḥ || 21 ||
ētattadiṅgudīmūlamidamēva ca tattr̥ṇam |
yasmin rāmaśca sītā ca rātriṁ tāṁ śayitāvubhau || 22 ||
niyamya pr̥ṣṭhē tu talāṅgulitravān
śaraiḥ supūrṇāviṣudhī parantapaḥ |
mahaddhanuḥ sajyamupōhya lakṣmaṇō
niśāmatiṣṭhatparitō:’sya kēvalam || 23 ||
tatastvahaṁ cōttamabāṇa cāpadhr̥t
sthitō:’bhavaṁ tatra sa yatra lakṣmaṇaḥ |
atandribhirjñātibhirātta kārmukaiḥ
mahēndrakalpaṁ paripālayaṁstadā || 24 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē saptāśītitamaḥ sargaḥ || 87 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.