Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ dharmajijñāsā | jñānaṁ buddhiśca | jñānānmōkṣakāraṇam | mōkṣānmuktisvarūpam | tathā brahmajñānādbuddhiśca | liṅgaikyaṁ dēhō liṅgabhēdē na | ajñānāt jñānaṁ buddhiśca | caturvarṇānāṁ dhāraṇāṁ kuryāt | paśupakṣimr̥gakīṭakaliṅgadhāraṇamucyatē | pañcabandhasvarūpēṇa pañcabandhā jñānasvarūpāḥ | piṇḍājjananam | tajjananakālē dhāraṇamucyatē | “sarvaliṅgaṁ sthāpayati pāṇimantraṁ pavitram”, “ayaṁ mē hastō bhagavān” iti dhārayēt | “yā tē rudra śivā tanūraghōrā:’pāpakāśinī”, “rudrapatē janimā cāru citram”, “vayaṁ sōma vratē tava | manastanūṣu bibhrataḥ | prajāvantō aśīmahi | “, “triyaṁbakaṁ yajāmahē” iti dhārayēt | brāhmaṇānāṁ dhāraṇāṁ kuryāt | “pavitraṁ tē vitataṁ brahmaṇaspatē”, “sōmārudrā yuvamētānyasmē viśvā tanūṣu bhēṣajāni dhattam | avasyataṁ muṁcataṁ yannō asti tanūṣu baddhaṁ kr̥tamēnō asmat | sōmāpūṣaṇā jananā rayīṇāṁ jananā divō jananā pr̥thivyāḥ | jātau viśvasya bhuvanasya gōpau dēvā akr̥ṇvannamr̥tasya nābhim | ” iti prākaṭyaṁ kuryāt | na kuryātpaśubhāṣaṇam | śrautānāmupanayanakālē dhāraṇam | caturthāśramaḥ saṁnyāsāḥ | pañcamō liṅgadhāraṇam | atyāśramāṇāṁ madhyē liṅgadhārī śrēṣṭhō bhavati | śirasi mahādēvastiṣṭhatu iti dhārayēt | anyāyō nyāyaḥ | pr̥thivyāpastējō vāyurākāśa iti pañcasvarūpaṁ liṅgam | tvakchrōtranētrajihvāghrāṇapañcasvarūpamiti liṅgam | rētōbuddhyāpamanaḥ svarūpamiti liṅgam | saṅkalpa iti liṅgam | jyōtirahaṁ virajā vipāpmāṁ bhūyāsaṁ svarūpamiti liṅgam | vrataṁ carēt | santiṣṭhēnniyamēna | sarvaṁ śāṁbhavīrūpam | śāṁbhavī vidyōcyatē | carēdētāni sūtrāṇi | pañcamukhaṁ pañcasvarūpaṁ pañcākṣaraṁ pañcasūtraṁ jñānam | siddhirbhavatyēva | jñānāddhāraṇaṁ liṅgadēhaprakāra ucyatē | śiraḥpāṇipādapāyūpasthaṁ sarvaṁ liṅgasvarūpam | brāhmaṇō vadēt ||
ōṁkārō bāṇaḥ śaktirēva pīṭhaṁ sindūravarṇaṁ sarvaṁ liṅgasvarūpam | kaivalyaṁ kēvalaṁ vidyāt | vyavahāraparaḥ syāt | prāṇa ēva prāṇaḥ | pūrvaṁ brahmā pīṭham | viṣṇurbāṇaḥ | rudraḥ svarūpam | sarvabhūtairathāparityājyaśca | vigrahamanugrahaliṅgēṣu śaktikapālēṣu sarvavaśaṅkaraṁ vidyāt | jātiviṣayān tyajēt | śrautāśrautēṣu dhāraṇam | vēdōktavidhinā śrautaṁ tadrahitamaśrautam | sarvavarṇēṣu dhāraṇaṁ kailāsasiddhirbhavati | dhāraṇaṁ dēhē kailāsasvarūpam | dhāraṇaṁ dēhē kaivalyasvarūpam | dhāraṇaṁ dēhē praṇavasvarūpam | dhāraṇaṁ dēhē vēdasvarūpam | dhāraṇaṁ dēhē brahmasvarūpam | dhāraṇaṁ dēhē śivasvarūpam | śirasi bāṇaṁ bāhunābhipīṭhaprakr̥tirūpakaṁ dēhē dhāraṇaṁ yasya na vidyatē taddēhaṁ na paśyēt | śiraḥkapālaṁ kēśān na kuryāt | śiraḥpīṭhaṁ liṅgātmakaṁ sarvam | śāṁbhavīvigraha ucyatē | prāṇādiliṅgasvarūpaṁ gurōliṅgam | gurusaṁbhavātmakaṁ liṅgaṁ pragurōḥ | tataḥ prathamaṁ praṇipatati | praṇavasvarūpaṁ liṅgaṁ brahmaliṅgam | prakāśātmakaṁ liṅgaṁ vidyāliṅgam | vidyāliṅgaṁ jñānasvarūpam | liṅgaṁ pracarēcchāstrāt | liṅgasvarūpēyaṁ sidvirbhaviṣyati | sarvadēhēṣu liṅgadhāraṇaṁ bhavati | iti vēdapuruṣō manyatē | mahāpuruṣōpētaṁ yō vēda sa ēva nityapūtasthaḥ | sa ēva nityapūtasthaḥ syāddaivalaukikaḥ puruṣaḥ | sa ēvāmuṣmikapuruṣa iti manyantē | jīvātmā paramātmā ca sa ēvōcyatē | iṣṭaprāṇābhāvēṣu liṅgadhāraṇaṁ vadanti | iṣṭē dhāraṇam | tisraḥ purastripadā viśvacarṣaṇī | puranāśē liṅgasvarūpājñāsiddhirbhavatyavajñānē:’sati | saṁyuktaṁ liṅgaṁ mōkṣa ēva bhavatyēva | mōkṣamēva dhāraṇaṁ vidyāt | uśantīva mātaraṁ kuryāt |
ityēvaṁ vēdētyupaniṣat | ōṁ tatsat ||
iti liṅgōpaniṣat samāptā |
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.