Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| bharatavanaprasthānam ||
tataḥ samutthitaḥ kālyamāsthāya syandanōttamam |
prayayau bharataḥ śīghraṁ rāmadarśanakāṅkṣayā || 1 ||
agrataḥ prayayustasya sarvē mantripurōdhasaḥ |
adhiruhya hayaiḥ yuktān rathānsūryarathōpamān || 2 ||
navanāgasahasrāṇi kalpitāni yathāvidhi |
anvayurbharataṁ yāntamikṣvāku kulanandanam || 3 ||
ṣaṣṭhī rathasahasrāṇi dhanvinō vividhāyudhāḥ |
anvayurbharataṁ yāntaṁ rājaputraṁ yaśasvinam || 4 ||
śataṁ sahasrāṇyaśvānāṁ samārūḍhāni rāghavam |
anvayurbharataṁ yāntaṁ satyasandhaṁ jitēndriyam || 5 ||
kaikēyī ca sumitrā ca kausalyā ca yaśasvinī |
rāmānayana saṁhr̥ṣṭā yayuryānēna bhāsvatā || 6 ||
prayātāścāryasaṅghātāḥ rāmaṁ draṣṭuṁ salakṣmaṇam |
tasyaiva ca kathāścitrāḥ kurvāṇā hr̥ṣṭamānasāḥ || 7 ||
mēghaśyāmaṁ mahābāhuṁ sthirasattvaṁ dr̥ḍhavratam |
kadā drakṣyāmahē rāmaṁ jagataḥ śōkanāśanam || 8 ||
dr̥ṣṭa ēva hi naḥ śōkamapanēṣyati rāghavaḥ |
tamaḥ sarvasya lōkasya samudyanniva bhāskaraḥ || 9 ||
ityēvaṁ kathayantastē samprahr̥ṣṭāḥ kathāśśubhāḥ |
pariṣvajānāścānyōnyaṁ yayurnāgarikā janāḥ || 10 ||
yē ca tatrāparē sarvē sammatā yē ca naigamāḥ |
rāmaṁ prati yayurhr̥ṣṭāḥ sarvāḥ prakr̥tayastadā || 11 ||
maṇikārāśca yē kēcit kumbhakārāśca śōbhanāḥ |
sūtrakarmakr̥taścaiva yē ca śastrōpajīvinaḥ || 12 ||
māyūrakāḥ krākacikā rōcakāḥ vēdhakāstathā |
dantakārāḥ sudhākārāstathā gandhōpajīvinaḥ || 13 ||
suvarṇakārāḥ prakhyātāstathā kambaladhāvakāḥ |
snāpakōcchādakā vaidyā dhūpakāḥ śauṇḍikāstathā || 14 ||
rajakāstunnavāyāśca grāmaghōṣamahattarāḥ |
śailūṣāśca saha strībhiryayuḥ kaivartakāstathā || 15 ||
samāhitā vēdavidō brāhmaṇā vr̥ttasammatāḥ |
gōrathaiḥ bharataṁ yāntamanujagmuḥ sahasraśaḥ || 16 ||
suvēṣāḥ śuddha vasanāstāmra mr̥ṣṭānulēpanāḥ |
sarvē tē vividhaiḥ yānaiḥ śanairbharatamanvayuḥ || 17 ||
prahr̥ṣṭamuditā sēnā sā:’nvayātkaikayī sutam |
bhrāturānayanē yāntaṁ bharataṁ bhrātr̥vatsalam || 18 ||
tē gatvā dūramadhvānaṁ rathayānāśvakuñjaraiḥ |
samāsēdustatō gaṅgāṁ śr̥ṅgibērapuraṁ prati || 19 ||
yatra rāmasakhō vīrō guhō jñātigaṇairvr̥taḥ |
nivasatyapramādēna dēśaṁ taṁ paripālayan || 20 ||
upētya tīraṁ gaṅgāyāścakravākairalaṅkatam |
vyavatiṣṭhata sā sēnā bharatasyānuyāyinī || 21 ||
nirīkṣyānugatāṁ sēnāṁ tāṁ ca gaṅgāṁ śivōdakām |
bharataḥ sacivān sarvān abravīdvākyakōvidaḥ || 22 ||
nivēśayata mē sainyamabhiprāyēṇa sarvataḥ |
viśrāntaḥ pratariṣyāmaḥ śvaidānīmimāṁ nadīm || 23 ||
dātuṁ ca tāvadicchāmi svargatasya mahīpatēḥ |
aurdhvadēhanimittārtham avatīryōdakaṁ nadīm || 24 ||
tasyaivaṁ bruvatō:’mātyāstathā ityuktvā samāhitāḥ |
nyavēśayaṁstāṁ chandēna svēna svēna pr̥thak pr̥thak || 25 ||
nivēśya gaṅgāmanu tāṁ mahānadīm
camūṁ vidhānaiḥ paribarhaśōbhinīm |
uvāsa rāmasya tadā mahātmanō
vicintayānō bharatarnivartanam || 26 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē tryaśītitamaḥ sargaḥ || 83 ||
ayōdhyākāṇḍa caturaśītitamaḥ sargaḥ (84) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.